UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9997
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā tvā vahantu harayo vṛṣaṇaṃ somapītaye / (1.1)
Par.?
indra tvā sūracakṣasaḥ // (1.2)
Par.?
imā dhānā ghṛtasnuvo harī ihopa vakṣataḥ / (2.1)
Par.?
indraṃ sukhatame rathe // (2.2)
Par.?
indram prātar havāmaha indram prayaty adhvare / (3.1)
Par.?
indraṃ somasya pītaye // (3.2)
Par.?
upa naḥ sutam ā gahi haribhir indra keśibhiḥ / (4.1)
Par.?
sute hi tvā havāmahe // (4.2)
Par.?
semaṃ na stomam ā gahy upedaṃ savanaṃ sutam / (5.1)
Par.?
gauro na tṛṣitaḥ piba // (5.2)
Par.?
ime somāsa indavaḥ sutāso adhi barhiṣi / (6.1) Par.?
tāṁ indra sahase piba // (6.2)
Par.?
ayaṃ te stomo agriyo hṛdispṛg astu śantamaḥ / (7.1)
Par.?
athā somaṃ sutam piba // (7.2)
Par.?
viśvam it savanaṃ sutam indro madāya gacchati / (8.1)
Par.?
vṛtrahā somapītaye // (8.2)
Par.?
semaṃ naḥ kāmam ā pṛṇa gobhir aśvaiḥ śatakrato / (9.1)
Par.?
stavāma tvā svādhyaḥ // (9.2)
Par.?
Duration=0.16171097755432 secs.