Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Viṣṇu, Vishnuism
Show parallels Show headlines
Use dependency labeler
Chapter id: 10004
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prātaryujā vi bodhayāśvināv eha gacchatām / (1.1) Par.?
asya somasya pītaye // (1.2) Par.?
yā surathā rathītamobhā devā divispṛśā / (2.1) Par.?
aśvinā tā havāmahe // (2.2) Par.?
yā vāṃ kaśā madhumaty aśvinā sūnṛtāvatī / (3.1) Par.?
tayā yajñam mimikṣatam // (3.2) Par.?
nahi vām asti dūrake yatrā rathena gacchathaḥ / (4.1) Par.?
aśvinā somino gṛham // (4.2) Par.?
hiraṇyapāṇim ūtaye savitāram upa hvaye / (5.1) Par.?
sa cettā devatā padam // (5.2) Par.?
apāṃ napātam avase savitāram upa stuhi / (6.1) Par.?
tasya vratāny uśmasi // (6.2) Par.?
vibhaktāraṃ havāmahe vasoś citrasya rādhasaḥ / (7.1) Par.?
savitāraṃ nṛcakṣasam // (7.2) Par.?
sakhāya ā ni ṣīdata savitā stomyo nu naḥ / (8.1) Par.?
dātā rādhāṃsi śumbhati // (8.2) Par.?
agne patnīr ihā vaha devānām uśatīr upa / (9.1) Par.?
tvaṣṭāraṃ somapītaye // (9.2) Par.?
ā gnā agna ihāvase hotrāṃ yaviṣṭha bhāratīm / (10.1) Par.?
varūtrīṃ dhiṣaṇāṃ vaha // (10.2) Par.?
abhi no devīr avasā mahaḥ śarmaṇā nṛpatnīḥ / (11.1) Par.?
acchinnapatrāḥ sacantām // (11.2) Par.?
ihendrāṇīm upa hvaye varuṇānīṃ svastaye / (12.1) Par.?
agnāyīṃ somapītaye // (12.2) Par.?
mahī dyauḥ pṛthivī ca na imaṃ yajñam mimikṣatām / (13.1) Par.?
pipṛtāṃ no bharīmabhiḥ // (13.2) Par.?
tayor id ghṛtavat payo viprā rihanti dhītibhiḥ / (14.1) Par.?
gandharvasya dhruve pade // (14.2) Par.?
syonā pṛthivi bhavānṛkṣarā niveśanī / (15.1) Par.?
yacchā naḥ śarma saprathaḥ // (15.2) Par.?
ato devā avantu no yato viṣṇur vicakrame / (16.1) Par.?
pṛthivyāḥ sapta dhāmabhiḥ // (16.2) Par.?
idaṃ viṣṇur vi cakrame tredhā ni dadhe padam / (17.1) Par.?
samūḍham asya pāṃsure // (17.2) Par.?
trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ / (18.1) Par.?
ato dharmāṇi dhārayan // (18.2) Par.?
viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe / (19.1) Par.?
indrasya yujyaḥ sakhā // (19.2) Par.?
tad viṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ / (20.1) Par.?
divīva cakṣur ātatam // (20.2) Par.?
tad viprāso vipanyavo jāgṛvāṃsaḥ sam indhate / (21.1) Par.?
viṣṇor yat paramam padam // (21.2) Par.?
Duration=0.32731294631958 secs.