Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10005
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tīvrāḥ somāsa ā gahy āśīrvantaḥ sutā ime / (1.1) Par.?
vāyo tān prasthitān piba // (1.2) Par.?
ubhā devā divispṛśendravāyū havāmahe / (2.1) Par.?
asya somasya pītaye // (2.2) Par.?
indravāyū manojuvā viprā havanta ūtaye / (3.1) Par.?
sahasrākṣā dhiyas patī // (3.2) Par.?
mitraṃ vayaṃ havāmahe varuṇaṃ somapītaye / (4.1) Par.?
jajñānā pūtadakṣasā // (4.2) Par.?
ṛtena yāv ṛtāvṛdhāv ṛtasya jyotiṣas patī / (5.1) Par.?
tā mitrāvaruṇā huve // (5.2) Par.?
varuṇaḥ prāvitā bhuvan mitro viśvābhir ūtibhiḥ / (6.1) Par.?
karatāṃ naḥ surādhasaḥ // (6.2) Par.?
marutvantaṃ havāmaha indram ā somapītaye / (7.1) Par.?
sajūr gaṇena tṛmpatu // (7.2) Par.?
indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ / (8.1) Par.?
viśve mama śrutā havam // (8.2) Par.?
hata vṛtraṃ sudānava indreṇa sahasā yujā / (9.1) Par.?
mā no duḥśaṃsa īśata // (9.2) Par.?
viśvān devān havāmahe marutaḥ somapītaye / (10.1) Par.?
ugrā hi pṛśnimātaraḥ // (10.2) Par.?
jayatām iva tanyatur marutām eti dhṛṣṇuyā / (11.1) Par.?
yacchubhaṃ yāthanā naraḥ // (11.2) Par.?
haskārād vidyutas pary ato jātā avantu naḥ / (12.1) Par.?
maruto mṛḍayantu naḥ // (12.2) Par.?
ā pūṣañcitrabarhiṣam āghṛṇe dharuṇaṃ divaḥ / (13.1) Par.?
ājā naṣṭaṃ yathā paśum // (13.2) Par.?
pūṣā rājānam āghṛṇir apagūḍhaṃ guhā hitam / (14.1) Par.?
avindac citrabarhiṣam // (14.2) Par.?
uto sa mahyam indubhiḥ ṣaḍ yuktāṁ anuseṣidhat / (15.1) Par.?
gobhir yavaṃ na carkṛṣat // (15.2) Par.?
ambayo yanty adhvabhir jāmayo adhvarīyatām / (16.1) Par.?
pṛñcatīr madhunā payaḥ // (16.2) Par.?
amūr yā upa sūrye yābhir vā sūryaḥ saha / (17.1) Par.?
tā no hinvantv adhvaram // (17.2) Par.?
apo devīr upa hvaye yatra gāvaḥ pibanti naḥ / (18.1) Par.?
sindhubhyaḥ kartvaṃ haviḥ // (18.2) Par.?
apsv antar amṛtam apsu bheṣajam apām uta praśastaye / (19.1) Par.?
devā bhavata vājinaḥ // (19.2) Par.?
apsu me somo abravīd antar viśvāni bheṣajā / (20.1) Par.?
agniṃ ca viśvaśambhuvam āpaś ca viśvabheṣajīḥ // (20.2) Par.?
āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama / (21.1) Par.?
jyok ca sūryaṃ dṛśe // (21.2) Par.?
idam āpaḥ pra vahata yat kiṃ ca duritam mayi / (22.1) Par.?
yad vāham abhidudroha yad vā śepa utānṛtam // (22.2) Par.?
āpo adyānv acāriṣaṃ rasena sam agasmahi / (23.1) Par.?
payasvān agna ā gahi tam mā saṃ sṛja varcasā // (23.2) Par.?
sam māgne varcasā sṛja sam prajayā sam āyuṣā / (24.1) Par.?
vidyur me asya devā indro vidyāt saha ṛṣibhiḥ // (24.2) Par.?
Duration=0.56390690803528 secs.