Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3147
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / (1.1) Par.?
tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ vīkṣyatāt // (1.2) Par.?
pāradabandhana (1)
śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam / (2.1) Par.?
mardayettriphalākvāthairnaramūtrairyutaistataḥ // (2.2) Par.?
karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ / (3.1) Par.?
sūtādṛṣṭaguṇairliptvā chāyāśuṣkāṃ dhamed dṛḍham // (3.2) Par.?
koṣṭhīyantre vaṃkanāle kiṭṭaṃ bhittvā samāharet / (4.1) Par.?
raso'sau vartulākāraḥ ṣaṇḍabaddho bhavatyalam // (4.2) Par.?
pāradabandhanam (2)
āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca vā / (5.1) Par.?
dravairhariṇakhuryā vā naramūtrayutaṃ rasam // (5.2) Par.?
tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ / (6.1) Par.?
tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat // (6.2) Par.?
tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ // (7) Par.?
pāradabandhanam (3)
markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam / (8.1) Par.?
markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam // (8.2) Par.?
tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet / (9.1) Par.?
jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ // (9.2) Par.?
pāradabandhanam (4)
arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet / (10.1) Par.?
tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet // (10.2) Par.?
mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe / (11.1) Par.?
tato gajapuṭe pacyāt pārado bandhamāpnuyāt // (11.2) Par.?
pāradabandhanam (5)
jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam / (12.1) Par.?
jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat // (12.2) Par.?
ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu / (13.1) Par.?
utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet // (13.2) Par.?
tato gajapuṭaṃ deyaṃ samyagbaddho bhavedrasaḥ // (14) Par.?
pāradabandhanam (6)
ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam / (15.1) Par.?
ekavīrākandakalkairvajramūṣāṃ pralepayet / (15.2) Par.?
tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // (15.3) Par.?
pāradabandhanam (7)
āraktakṣīrakaṃdotthadravaistrīn stanyasaṃyutaiḥ / (16.1) Par.?
tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham // (16.2) Par.?
kṣīrakaṃdasya kalkena vajramūṣāṃ pralepayet / (17.1) Par.?
tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // (17.2) Par.?
pāradabandhanam (8)
kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam / (18.1) Par.?
unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam // (18.2) Par.?
gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm / (19.1) Par.?
tatkajjalaṃ tāmratulyaṃ mūṣāmadhye vinikṣipet // (19.2) Par.?
taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet / (20.1) Par.?
taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā // (20.2) Par.?
uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ / (21.1) Par.?
tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet // (21.2) Par.?
aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte / (22.1) Par.?
rasendro jāyate baddho hyakṣīṇo nātra saṃśayaḥ // (22.2) Par.?
pāradabandhanam (9)
śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam / (23.1) Par.?
mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam // (23.2) Par.?
pātayetpātanāyaṃtre dinaikaṃ mandavahninā / (24.1) Par.?
ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet // (24.2) Par.?
mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam / (25.1) Par.?
tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet // (25.2) Par.?
punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ / (26.1) Par.?
sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ // (26.2) Par.?
tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet / (27.1) Par.?
samyak saṃpeṣayedamlairnalikaṃ kuṣṭhameva ca // (27.2) Par.?
pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet / (28.1) Par.?
vajramūṣodare cātha tena kalkena lepya vai // (28.2) Par.?
golakaṃ tāpayettatra vaṃkanālena taṃ dhaman / (29.1) Par.?
khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu // (29.2) Par.?
pāradabandhanam (10)
palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā / (30.1) Par.?
pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // (30.2) Par.?
pāradabandhanam (11)
nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam / (31.1) Par.?
śuddhasūtaṃ palaikaṃ ca sarvatulyā manaḥśilā / (31.2) Par.?
pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // (31.3) Par.?
mercury:: bandhana
palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit / (32.1) Par.?
dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet // (32.2) Par.?
mercury:: bandhana
tāravat svarṇapiṣṭīṃ ca gaṃdhakena ca pūrvavat // (33) Par.?
mercury:: bandhana
kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam / (34.1) Par.?
śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet / (34.2) Par.?
vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat // (34.3) Par.?
mercury:: bandhana
śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam / (35.1) Par.?
samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam // (35.2) Par.?
haritālaṃ dvayostulyaṃ sūkṣmaṃ mardyaṃ ca pūrvavat / (36.1) Par.?
mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam // (36.2) Par.?
mercury:: bandhana
pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam / (37.1) Par.?
tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram // (37.2) Par.?
ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman / (38.1) Par.?
tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet // (38.2) Par.?
mercury:: bandhana
pañcāṅgaṃ rājavṛkṣasya kvāthamaṣṭāvaśeṣitam / (39.1) Par.?
taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham // (39.2) Par.?
covābaddho bhavatyeṣa khoṭo vai sarvakāryakṛt // (40) Par.?
mercury:: bandhana
candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam / (41.1) Par.?
ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ / (41.2) Par.?
koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ // (41.3) Par.?
mercury:: bandhana
bhallātakānāṃ tailāntaḥ palamekaṃ kṣipedrasam / (42.1) Par.?
yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan // (42.2) Par.?
ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ // (43) Par.?
... pāradabandhanam (20)
dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam / (44.1) Par.?
ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu // (44.2) Par.?
valmīkamṛttikāmāṣagodhūmānāṃ ca cūrṇakam / (45.1) Par.?
samaṃ mardyodakenaiva mūṣāṃ tenaiva kārayet // (45.2) Par.?
tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham / (46.1) Par.?
khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ // (46.2) Par.?
pāradabandhanam (21)
rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam / (47.1) Par.?
śvetavātāritailānāṃ majjāmaśvasya komalā // (47.2) Par.?
tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ / (48.1) Par.?
tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ // (48.2) Par.?
viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ / (49.1) Par.?
khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt // (49.2) Par.?
pāradabhasma (1)
karkoṭī lāṅgalīkaṃdadravairmardyaṃ dinatrayam / (50.1) Par.?
vaṃdhyākarkoṭakīkaṃde taṃ rasaṃ tu niveśayet // (50.2) Par.?
kaṃdabāhye mṛdā lepyaṃ sarvato'ṅgulamātrakam / (51.1) Par.?
śuṣkaṃ tuṣapuṭe pacyāt tridinaṃ parivartayan // (51.2) Par.?
samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham / (52.1) Par.?
pūrvavatpuṭapākena pārado jāyate mṛtaḥ // (52.2) Par.?
pāradabhasma (2)
haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam / (53.1) Par.?
kṣīrakaṃdodarāntarvai kṣiptvā kaṃdaṃ mṛdā lipet // (53.2) Par.?
karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ / (54.1) Par.?
kaṃde kṣiptvā pacettadvattato mardyaṃ ca pūrvavat // (54.2) Par.?
kṣīrakaṃdodare ruddhvā mṛdā liptaṃ ca śoṣayet / (55.1) Par.?
samyaggajapuṭe pacyāt mṛto bhavati niścitam // (55.2) Par.?
pāradabhasma (3)
haṃsapādīkṣīrakaṃdadravairmardyaṃ dinatrayam / (56.1) Par.?
rasaṃ tatkrauñcapādāntaḥ kṣiptvā pādaṃ mṛdā lipet // (56.2) Par.?
karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham / (57.1) Par.?
dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet / (57.2) Par.?
jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ // (57.3) Par.?
mukhakaraṇam; silver, copper, lead => gold
uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate / (58.1) Par.?
vacā caṇḍālinīkaṃdaṃ brahmadaṇḍīyamūlakam // (58.2) Par.?
gaṃdhakaṃ ṭaṃkaṇaṃ tulyaṃ bhānudugdhena peṣayet / (59.1) Par.?
caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet // (59.2) Par.?
ekām ekāṃ dhamanneva vaṭikāsaptakaṃ kramāt / (60.1) Par.?
grasate sarvalohāni yatheṣṭāni na saṃśayaḥ // (60.2) Par.?
grāso deyo yathāśaktyā pūrvavanmārayetpunaḥ / (61.1) Par.?
mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame // (61.2) Par.?
tatsarvaṃ jāyate svarṇaṃ vedho daśaguṇo mataḥ / (62.1) Par.?
siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt // (62.2) Par.?
copper => gold
sūtābhraṃ gaṃdhakaṃ śuddhaṃ tṛṇajyotoyamūlakam / (63.1) Par.?
tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam // (63.2) Par.?
śuddhāni tāmrapatrāṇi tena kalkena lepayet / (64.1) Par.?
ruddhvā gajapuṭe pacyātpunarutthāpya lepayet // (64.2) Par.?
evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet // (65) Par.?
copper => gold
raktasnuhīpayobhiśca tāmrapatrāṇi lepayet / (66.1) Par.?
kārayedagnitaptāni tasmin kṣīre niṣecayet // (66.2) Par.?
ityevaṃ saptadhā kuryāllepatāpaniṣecanam / (67.1) Par.?
samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam // (67.2) Par.?
copper, lead, silver => gold
rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam / (68.1) Par.?
āraktasnukpayobhistanmardayeddivasatrayam // (68.2) Par.?
tena vedhyaṃ drutaṃ tāmraṃ nāgaṃ vā tārameva vā / (69.1) Par.?
sahasrāṃśena taddivyaṃ suvarṇaṃ jāyate dhruvam // (69.2) Par.?
nāgasya svarṇam
raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham / (70.1) Par.?
tena nāgasya patrāṇi praliptāni puṭe pacet / (70.2) Par.?
punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet // (70.3) Par.?
copper => lead
padminīpatrapuṣpābhā vijñeyā sthalapadminī / (71.1) Par.?
bhaṅge raktaṃ sravetkṣīraṃ jñātvā tāmuddharettataḥ // (71.2) Par.?
pāradaṃ gaṃdhakaṃ tālaṃ māhiṣī kunaṭī samam / (72.1) Par.?
pūrvoktapadminīyuktaṃ mardayeddinasaptakam / (72.2) Par.?
tena śulbaṃ bhavetsvarṇaṃ sahasrāṃśena vedhitam // (72.3) Par.?
tārabījakalkaḥ
nāgaṃ baṃgaṃ tīkṣṇasāraṃ tāraṃ ca kramaśa uttaram / (73.1) Par.?
pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet // (73.2) Par.?
prakaṭaṃ vaṃkanālena yāvattārāvaśeṣitam / (74.1) Par.?
tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ // (74.2) Par.?
vedhyaṃ rasakasatvena pañcamāṃśena yatnataḥ / (75.1) Par.?
tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ // (75.2) Par.?
tin => silver
raktacitrakapañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet / (76.1) Par.?
tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam // (76.2) Par.?
deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham // (77) Par.?
copper => gold
raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam / (78.1) Par.?
kaṅguṇītailasaṃyuktaṃ sarvaṃ kalkaṃ pralepayet // (78.2) Par.?
tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā / (79.1) Par.?
etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam // (79.2) Par.?
ekīkṛtya samāvartya tena patrāṇi kārayet / (80.1) Par.?
raktacitrakamūlāni bhallātatailapeṣitam // (80.2) Par.?
anena pūrvapatrāṇi praliptāni puṭe pacet / (81.1) Par.?
evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam // (81.2) Par.?
copper => gold
nāginīkandasūtendraraktacitrakamūlakam / (82.1) Par.?
piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet / (82.2) Par.?
tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam // (82.3) Par.?
copper => gold
jyotiṣmatībhavaistailaistāmrakumbhaṃ prapūrayet / (83.1) Par.?
mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // (83.2) Par.?
evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt / (84.1) Par.?
bahistuṣapuṭe pacyāttridinaṃ taddivaniśam // (84.2) Par.?
tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet / (85.1) Par.?
kṣipte jyotiṣmatītaile sarvaṃ bhavati kāṃcanam // (85.2) Par.?
copper => gold
kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet / (86.1) Par.?
śatavāraṃ prayatnena tattāmraṃ kāṃcanaṃ bhavet // (86.2) Par.?
silver => gold
gaṃdhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / (87.1) Par.?
mardyaṃ rudantikādrāvairavicchinnaṃ dinatrayam // (87.2) Par.?
tena tārasya patrāṇi liptvā ruddhvā puṭe pacet / (88.1) Par.?
ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam // (88.2) Par.?
copper => gold
kṛṣṇāyā vātha pītāyā devadālyā phaladravam / (89.1) Par.?
viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet // (89.2) Par.?
saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet / (90.1) Par.?
ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet // (90.2) Par.?
daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam // (91) Par.?
softening of fissured minerals
vasubhaṭṭarasenātha tridhā siñcet sutāpitam / (92.1) Par.?
loṇavatsphuṭito dhāturmṛduḥ syāt sikthako yathā // (92.2) Par.?
tin => silver
devadālyā phalaṃ mūlam īśvarīphalajadravam / (93.1) Par.?
piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet // (93.2) Par.?
bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam // (94) Par.?
copper => gold
kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ grahaṇe'thavā / (95.1) Par.?
nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu // (95.2) Par.?
secayetsalilaṃ nityaṃ yāvatphalavatī bhavet / (96.1) Par.?
mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai // (96.2) Par.?
śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam / (97.1) Par.?
ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham // (97.2) Par.?
tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham / (98.1) Par.?
tāraṃ tajjāyate svarṇaṃ suśuddhā baddharītikā // (98.2) Par.?
copper => silver
bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi / (99.1) Par.?
tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet // (99.2) Par.?
tāmrapatrāṇi tatpaścāt ḍhaṅkaṇena nirudhya ca / (100.1) Par.?
haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet // (100.2) Par.?
pañcayāmātsamuddhṛtya niṣkaṭaṃkaṇasaṃyutam / (101.1) Par.?
mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet // (101.2) Par.?
svāṃgaśītaṃ samāhṛtya mūṣāyāṃ prakaṭaṃ dhamet / (102.1) Par.?
vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham // (102.2) Par.?
mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam / (103.1) Par.?
yadā na grasate tasmādvaṭī deyā punaḥ punaḥ // (103.2) Par.?
jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet / (104.1) Par.?
drutasya śatabhāgena tattāraṃ jāyate śubham // (104.2) Par.?
nāgamukhakaraṇam
gaṃdhakaṃ dhūmasāraṃ ca phaṭkarī ṭaṃkaṇaṃ samam / (105.1) Par.?
eraṇḍabījamajjāpi sarveṣāṃ dviguṇā bhavet // (105.2) Par.?
bhūnāgāḥ sarvatulyāḥ syuḥ sarvamekatra mardayet / (106.1) Par.?
caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā // (106.2) Par.?
śuddhanāgaṃ drutaṃ kṣepyaṃ taile eraṇḍake punaḥ / (107.1) Par.?
drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet // (107.2) Par.?
punastasmindrute deyā vaṭikā vaḍavāmukhā / (108.1) Par.?
dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet // (108.2) Par.?
grasate sarvalohāni satvāni vividhāni ca / (109.1) Par.?
yadā na grasate tasmād vaṭī deyā punaḥ punaḥ // (109.2) Par.?
kaṭhinadhātormṛdūkaraṇam
madhūkapuṣpī yaṣṭīkaṃ raṃbhākaṃdaṃ ghṛtaṃ guḍam / (110.1) Par.?
tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam // (110.2) Par.?
tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam / (111.1) Par.?
mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ // (111.2) Par.?
kaṭhinadhātor mṛdūkaraṇam (2)
vasubhadrarasenātha tridhā siñcya sutāpitam / (112.1) Par.?
loṇavatsphuṭito dhāturmṛduḥ syāt sikthakopamaḥ // (112.2) Par.?
kaṭhinadhātor mṛdūkaraṇam (3)
atisthūlasya bhekasya nivāryāntrāṇi tatra vai / (113.1) Par.?
cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi // (113.2) Par.?
trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet / (114.1) Par.?
svarṇaṃ vā yadi vā raupyaṃ mṛdu syātpatrayogyakam // (114.2) Par.?
abhragrāsī rasaḥ
tṛṇajyotīyamūlena mātuliṃgarasena ca / (115.1) Par.?
tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // (115.2) Par.?
guhyākhyasūtena nāgavedhaḥ
bhūnāgasūkṣmacūrṇaṃ tu ṭaṃkaṇena samaṃ bhavet / (116.1) Par.?
taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman // (116.2) Par.?
guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate / (117.1) Par.?
śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ // (117.2) Par.?
mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet / (118.1) Par.?
bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman // (118.2) Par.?
grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ / (119.1) Par.?
muñcatyasau drute nāge guhyādguhyaṃ prakāśitam // (119.2) Par.?
guhyākhyasūtena vaṅgavedhaḥ
bhūnāgaṃ ṭaṃkaṇaṃ tulyaṃ sūkṣmacūrṇāni kārayet / (120.1) Par.?
taṃ vāhayed drute baṃge yāvacchataguṇaṃ dhaman // (120.2) Par.?
tataḥ śataguṇaṃ baṃgaṃ tasyaivopari vāhayet / (121.1) Par.?
stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ // (121.2) Par.?
guhyavaṅgakaraṇaṃ tena vedhaḥ
tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam / (122.1) Par.?
mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet // (122.2) Par.?
stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman / (123.1) Par.?
bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam // (123.2) Par.?
drute baṃge vinikṣiptaṃ yāvatsaṃkhyā na saṃśayaḥ / (124.1) Par.?
tāvad drute na saṃdehaḥ siddhayoga udāhṛtaḥ // (124.2) Par.?
kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet / (125.1) Par.?
niṣkamekaṃ bhavedyāvattāvanmardyaṃ kṣipan kṣipan // (125.2) Par.?
tad bhavedrasatulyaṃ tu samādāyātha tatsamam // (126) Par.?
guhyayogaḥ
pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam / (127.1) Par.?
catvāriṃśannāgabhāgā mardyaṃ jaṃbīrajadravaiḥ // (127.2) Par.?
tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave / (128.1) Par.?
mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet // (128.2) Par.?
dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam / (129.1) Par.?
sarvavadgrasate datte guhyākhyaṃ yogamuttamam // (129.2) Par.?
kāmadhenuḥ (1)
athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam / (130.1) Par.?
samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet // (130.2) Par.?
ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet / (131.1) Par.?
dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet // (131.2) Par.?
tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet / (132.1) Par.?
naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca // (132.2) Par.?
pacedatasītailena māsamātraṃ tu sādhakaḥ / (133.1) Par.?
akṣayā kāmadhenuśca vaṅgastambhanakāriṇī // (133.2) Par.?
kāmadhenuḥ (2)
pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi / (134.1) Par.?
rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam // (134.2) Par.?
māṣapiṣṭyā pralipyāthātasītailena pācayet / (135.1) Par.?
kāmadhenuriyaṃ khyātā nāgastambhanakāriṇī // (135.2) Par.?
kāmadhenuḥ (3)
rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām / (136.1) Par.?
vilipya kāmadhenuṃ ca nāgadrāve niyojayet // (136.2) Par.?
taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam / (137.1) Par.?
guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe / (137.2) Par.?
śastrāstrairna ca bhidyeta divyadehamavāpnuyāt // (137.3) Par.?
silver => gold
śilayā mārito nāgaḥ sūtarājasamanvitaḥ / (138.1) Par.?
rañjito gandharāgeṇa samahemnā ca sārayet / (138.2) Par.?
tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam // (138.3) Par.?
lead => gold
śilayā ravidugdhena nāgapatrāṇi lepayet / (139.1) Par.?
mārayetpuṭayogena divyaṃ bhavati kāṃcanam // (139.2) Par.?
sitasvarṇa => gold
meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam / (140.1) Par.?
śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape // (140.2) Par.?
sitasvarṇasya patrāṇi liptvā liptvā puṭe pacet / (141.1) Par.?
evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam // (141.2) Par.?
gaganagrāsaḥ
tṛṇajātīyamūlaṃ tu mātuliṅgarasena ca / (142.1) Par.?
tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // (142.2) Par.?
siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / (143.1) Par.?
tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca // (143.2) Par.?
Duration=0.8080530166626 secs.