Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9729
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (1.2) Par.?
yaśaḥśaśāṅkaśeṣe 'staṃ prayāte bhīṣmabhāsvati / (2.1) Par.?
papāta dharmatanayaḥ śokamlānamukhāmbujaḥ // (2.2) Par.?
mohamūrcchākule tasminviṣaṇṇe saha bāndhavaiḥ / (3.1) Par.?
śucaṃ saṃstambhya śanakairdhṛtarāṣṭrastamabravīt // (3.2) Par.?
uttiṣṭha pṛthivīpāla na dhairyaṃ hātumarhasi / (4.1) Par.?
saṃsārāsāracaritaṃ munibhyaḥ śrutavānasi // (4.2) Par.?
śokasyāvasaro nāyaṃ svadharmādacyutasya te / (5.1) Par.?
pāhi sattvasudhāsindho prajāpatiriva prajāḥ // (5.2) Par.?
śocitavyo mamaivāyaṃ kālaḥ samucito 'dhunā / (6.1) Par.?
vidurasya giro yena na śrutāḥ sunayojjvalāḥ // (6.2) Par.?
ityukte dhṛtarāṣṭreṇa kṛṣṇaḥ kṣmāpālamabhyadhāt / (7.1) Par.?
mā śucaḥ kṣatradharmeṇa labdhāṃ bhuṅkṣva mahīmimām // (7.2) Par.?
duḥkhibhyo hi palāyante dhairyāyattā vibhūtayaḥ / (8.1) Par.?
yajasva vijayī rājanpāpaśaṅkāpanuttaye // (8.2) Par.?
aśvamedhena vidhinā yātastadyogyatāmasi / (9.1) Par.?
etanmunivacaḥ śrutvā yajñe baddhamanorathaḥ // (9.2) Par.?
dhanamūlāṃ kriyāṃ matvā rājyakośamacintayat / (10.1) Par.?
so 'tha sarvānsamāhūya kośādhyakṣānmakhotsukaḥ // (10.2) Par.?
tebhyaḥ śuśrāva sarvasvaṃ kṣayitaṃ yudhi kauravaiḥ / (11.1) Par.?
aśvamedhe nirāśaṃ taṃ vijñāya draviṇaṃ vinā // (11.2) Par.?
uvāca karuṇāsindhurvyāso nirvāpayanniva / (12.1) Par.?
maruttasya kṣitipateryajñaśeṣaṃ himācale // (12.2) Par.?
kāñcanaṃ vidyate bhūri yajñārthaṃ tadavāpsyasi / (13.1) Par.?
śrutvaitatpāṇḍuputreṇa maruttasya mahīpateḥ // (13.2) Par.?
mahāyajñakathāṃ pṛṣṭaḥ provāca munipuṃgavaḥ / (14.1) Par.?
mahīyasi manorvaṃśe mahatāṃ yaśasāṃ nidhiḥ // (14.2) Par.?
karaṃdhamakule śrīmānmarutto 'bhūnmahīpatiḥ / (15.1) Par.?
tam indraḥ spardhate nityaṃ na sa śaknoti ceṣṭitaiḥ // (15.2) Par.?
yadā tadā manyutapto rahaḥ prāha bṛhaspatim / (16.1) Par.?
karaṃdhamo 'bhavadyājyastvatpituḥ pṛthivīpatiḥ // (16.2) Par.?
kramāttavāpi tatsūnurmaruttastadguṇādhikaḥ / (17.1) Par.?
kiṃtu taddarpasaṃgharṣādbhavantamahamarthaye // (17.2) Par.?
na yājakapadaṃ tasya gantavyaṃ bhavatādhunā / (18.1) Par.?
ityarthito maghavatā tathetyūce bṛhaspatiḥ // (18.2) Par.?
adyaprabhṛti martyo me na yājya iti saṃvidā / (19.1) Par.?
atrāntare narapatirmarutto vipulaṃ kratum // (19.2) Par.?
āhartuṃ kṛtasaṃkalpo bṛhaspatimupāyayau / (20.1) Par.?
sa tenābhyarthito yatnādyājako 'stu bhavāniti // (20.2) Par.?
na cakārābhyupagamaṃ śakrapraṇayayantritaḥ / (21.1) Par.?
pratyākhyātaḥ sa guruṇā rājā lajjānatānanaḥ // (21.2) Par.?
vrajanvinaṣṭasaṃkalpo dadarśa pathi nāradam / (22.1) Par.?
nārado 'pi tamālokya pṛṣṭvā śrutvā ca tatkathām // (22.2) Par.?
uvāca tyaja saṃtāpaṃ mā rājanvimanā bhava / (23.1) Par.?
saṃvartākhyo nidhirdhāmnāmanujo 'sti bṛhaspateḥ // (23.2) Par.?
svacchandacārī yogīndro vārāṇasyāṃ sa vartate / (24.1) Par.?
saṃvartaḥ sa parijñeyo vrajethāḥ śaraṇaṃ tu tam // (24.2) Par.?
nivedito 'haṃ keneti pṛṣṭastena tvamānataḥ / (25.1) Par.?
bravīthā nārado mahyaṃ tvāmihasthaṃ nyavedayat // (25.2) Par.?
kathayitvā prahṛṣṭaśca jvalitaṃ jātavedasam / (26.1) Par.?
ityuktvā prārthayethāstaṃ yājakaṃ yajvanāṃ varaḥ // (26.2) Par.?
nāradenetyabhihite bhūpālo harṣanirbharaḥ / (27.1) Par.?
taduktaṃ vidadhe sarvaṃ gatvā vārāṇasīṃ svayam // (27.2) Par.?
saṃtyaktonmattarūpaṃ sa prāpya taṃ yājakaṃ nṛpaḥ / (28.1) Par.?
cakāra tadanujñātastapo himagirestaṭe // (28.2) Par.?
tapasā yajñavittārthī devamārādhya śaṃkaram / (29.1) Par.?
anekameruvipulaṃ lebhe hema sa pārthivaḥ // (29.2) Par.?
haimeṣu sarvabhāṇḍeṣu raciteṣvatha śilpibhiḥ / (30.1) Par.?
sampūrṇo yajñasaṃbhāraḥ prāvartata mahībhujaḥ // (30.2) Par.?
samṛddhimatulāṃ tasya yajñe jñātvā bṛhaspatiḥ / (31.1) Par.?
saṃvartakaṃ yājakaṃ ca saṃtaptastanutāṃ yayau // (31.2) Par.?
sa śokakāraṇaṃ pṛṣṭaḥ śakreṇa mlānamānasaḥ / (32.1) Par.?
maruttayajñavibhavaṃ bhrātṛspardhākulo 'vadat // (32.2) Par.?
tataḥ śatakratustasya prītaye guruvatsalaḥ / (33.1) Par.?
uvāca vahnimāhūya maruttaṃ vraja pārthivam // (33.2) Par.?
gatvā madvacasā vācyaḥ sa ca rājā tvayā kratau / (34.1) Par.?
yathā saṃvartakaṃ tyaktvā bhavedyājyo bṛhaspateḥ // (34.2) Par.?
ityuktaḥ surarājena gatvā vahnirnarādhipam / (35.1) Par.?
śakrasaṃdeśamavadanna ca rājābhyamanyata // (35.2) Par.?
tataḥ pratinivṛtto 'tha punargaccheti vajriṇā / (36.1) Par.?
preritaḥ pāvako 'vādītsaṃvartabhayakampitaḥ // (36.2) Par.?
sa tatra brahmacārī māmūce saṃvartakaḥ krudhā / (37.1) Par.?
tejorāśiḥ śapeyaṃ tvāṃ sameṣyasi punaryadi // (37.2) Par.?
śrutvaitatkātaro 'sīti taṃ jagāda puraṃdaraḥ / (38.1) Par.?
jvalanaḥ pratyuvācātha taṃ kopahaviṣā jvalan // (38.2) Par.?
aho nu brahmakopāgnirahalyāvallabhasya te / (39.1) Par.?
pramādādatha kopādvā mohādvā śakra vismṛtaḥ // (39.2) Par.?
sa yadā cyavanaḥ kopānmahādaṃṣṭraṃ mahāsuram / (40.1) Par.?
asṛjattvadvadhāyograṃ tadā dhairyaṃ kva te gatam // (40.2) Par.?
duḥsahā brāhmaṇaruṣo nirdahanti jagatkṣaṇāt / (41.1) Par.?
ukte hutāśaneneti na śaktaḥ kiṃcidabravīt // (41.2) Par.?
visṛṣṭaḥ punarindreṇa gandharvādhipatirnṛpam / (42.1) Par.?
ūce guruṃ bhajasveti na ca rājā tamagrahīt // (42.2) Par.?
tataḥ kruddhaḥ svayaṃ vajrī garjangambhīraniḥsvanaḥ / (43.1) Par.?
yajñāṅganaṃ narapatervyomnā meghairvṛto yayau // (43.2) Par.?
prabhāvenātha mahatā saṃvartasyogratejasaḥ / (44.1) Par.?
śatamanyusamutsṛṣṭaṃ vajraṃ meghānsamāviśat // (44.2) Par.?
tanmantraśaktyā vivaśaḥ samāhūto 'tha vṛtrahā / (45.1) Par.?
āyayau saha bhāgārhaistridaśaiḥ somapīthibhiḥ // (45.2) Par.?
pūjito 'tha maruttena śāntamanyuḥ śatakratuḥ / (46.1) Par.?
yajñakriyāparikare paricaryāparo 'bhavat // (46.2) Par.?
tadājñayā surāḥ sarve yajñasaṃbhārakāriṇaḥ / (47.1) Par.?
babhūvurbhūmipālasya nideśavaśagāściram // (47.2) Par.?
evaṃ tasyendrajayino rājñaḥ saṃvartatejasā / (48.1) Par.?
nirvighnaḥ pūrṇatāṃ prāpa yajñaḥ kanakavarṣiṇaḥ // (48.2) Par.?
taccheṣadraviṇena tvaṃ hayamedhamahāmakham / (49.1) Par.?
prayataḥ prāpnuhītyuktvā virarāma munīśvaraḥ // (49.2) Par.?
saṃvartamaruttīyam || 1 ||
kṛṣṇenāśvāsyamāno 'tha munibhirbhrātṛbhistathā / (50.1) Par.?
aśvamedhadhṛtodyogo dhṛtiṃ lebhe yudhiṣṭhiraḥ // (50.2) Par.?
draṣṭuṃ tataḥ prajākāryaṃ pravṛtte dharmanandane / (51.1) Par.?
antardadhe tamāmantrya sarvaṃ tanmunimaṇḍalam // (51.2) Par.?
hemaratnalatākānte vikāsikanakāmbuje / (52.1) Par.?
atha kṛṣṇau sabhodyāne svairaṃ prītyā vijahratuḥ // (52.2) Par.?
kathānte tatra kaṃsāriṃ subhadrāvallabho 'vadat / (53.1) Par.?
yuddhārambhe tvayoktaṃ yatsarvaṃ tanmama vismṛtam // (53.2) Par.?
visṛṣṭaṃ paramārthajña jñānaṃ tatpunarucyatām / (54.1) Par.?
ityuktaḥ pāṇḍuputreṇa viṣaṇṇaḥ keśavo 'bravīt // (54.2) Par.?
aho tvayāvadhānena na śrutaṃ tadabuddhinā / (55.1) Par.?
na śakyate punarvaktuṃ tathāpi śrūyatāmidam // (55.2) Par.?
brāhmaṇena purā kaścijjīvanmuktadaśāṃ śritaḥ / (56.1) Par.?
siddhaḥ pṛṣṭo 'vadatsarvaṃ vijñāya bhavavibhramam // (56.2) Par.?
asmin asatyasaṃghāte bhūtānāṃ pāñcabhautike / (57.1) Par.?
guṇairnibaddhaḥ pakṣīva jīvastiṣṭhati pañjare // (57.2) Par.?
ahaṃkāraikasārāṇāṃ dehināṃ vismṛtātmanām / (58.1) Par.?
cakravatparivartante sukhaduḥkhakṣayodayāḥ // (58.2) Par.?
dehānte karmasaṃsargājjantavaḥ śubhaduṣkṛtaiḥ / (59.1) Par.?
tārārūpā vimānāni bhajante narakāṇi vā // (59.2) Par.?
tato bhogakṣaye garbhaṃ jarāyupariveṣṭitam / (60.1) Par.?
śukrarūpo viśatyātmā yonyāṃ śoṇitasaṃplutaḥ // (60.2) Par.?
niḥśvāsāgrairyathā vāri līyate darpaṇodare / (61.1) Par.?
nirdhūtasya yathā vahnerūṣmā vyomni prasarpati // (61.2) Par.?
yathā vā kusumāmodaḥ praviśatyantare 'nile / (62.1) Par.?
rāgaḥ saṃkrāntimāyāti sarandhre sphaṭike yathā // (62.2) Par.?
tathā durlakṣyasaṃcāro garbhamātmā pradhāvati / (63.1) Par.?
bibhrāṇo vāsanāmantaḥ śītasparśamivānilaḥ // (63.2) Par.?
jātasya jāyate tasya vardhamānasya vardhate / (64.1) Par.?
tṛṣṇātantur visasyeva śuṣyato na tu śuṣyati // (64.2) Par.?
vivekādduḥkhasaṃyogādvairāgyaṃ gāḍhamāśritaḥ / (65.1) Par.?
nāhamasmīti mantreṇa mucyate brahmadīkṣitaḥ // (65.2) Par.?
pūrvaṃ bhāveṣu nirvāṇastataḥ kāraṇavṛttiṣu / (66.1) Par.?
nirālambadaśāmetya yogī brahmaṇi līyate // (66.2) Par.?
sarvataḥ pāṇicaraṇaṃ sarvavyāpinamavyayam / (67.1) Par.?
ātmānaṃ sa parijñāya satyāmetāṃ bhavasthitim // (67.2) Par.?
ityuktvā brāhmaṇaṃ siddhaḥ sahasāntaradhīyata / (68.1) Par.?
idamanyacca kaunteya śreyase prayataḥ śṛṇu // (68.2) Par.?
uvāca brāhmaṇī kācidbhartāraṃ vijane purā / (69.1) Par.?
gamiṣyāmi gatiṃ sādhvī kāmahaṃ tvatparāyaṇā // (69.2) Par.?
iti pṛṣṭastayā viprastāmuvāca smitānanaḥ / (70.1) Par.?
agnirvaiśvānaro nāma sthito 'ntaḥ kila dehinām // (70.2) Par.?
indriyāṇi manobuddhistasya saptārciṣaḥ smṛtāḥ / (71.1) Par.?
viṣayāścāsya samidho bhoktāraḥ sapta cartvijaḥ / (71.2) Par.?
tasminhate sarvamidaṃ jāyate ca punaḥ punaḥ // (71.3) Par.?
indriyāṇīva manaso manasteṣāṃ ca sarvadā / (72.1) Par.?
parasparopakāreṇa prīyate dehasaṃgame // (72.2) Par.?
manobuddhiprabhṛtayaḥ saptendriyamṛgāḥ purā / (73.1) Par.?
atarkeṇaiva nihatā rājñā yogamayaiḥ śaraiḥ // (73.2) Par.?
jitendriyasya no kiṃcididaṃ tasyaiva cākhilam / (74.1) Par.?
viṣayā viṣayasyeti janako vipramabhyadhāt // (74.2) Par.?
tasmādasaktamanasā dṛṣṭvā sarvamidaṃ mayā / (75.1) Par.?
tyaktaṃ parāvarajñena bhavāvirbhāvaśāntaye // (75.2) Par.?
gatistavāpi kalyāṇi madbhāvasadṛśī sadā / (76.1) Par.?
brahmāraṇīsamudbhūtaṃ jānīhi jñānapāvakam // (76.2) Par.?
etatpatyurvacaḥ śrutvā brāhmaṇī tattvadarśinī / (77.1) Par.?
kṣetrakṣetrajñavijñānaṃ paraṃ prāvīṇyamāyayau // (77.2) Par.?
śrutvaitadarjunaḥ kṛṣṇaṃ babhāṣe vismayākulaḥ / (78.1) Par.?
yogīndro brāhmaṇaḥ ko 'sau kvāste vā sā ca tadvadhūḥ // (78.2) Par.?
ityuktaḥ kaiṭabhārātiḥ punarūce dhanaṃjayam / (79.1) Par.?
śiṣyeṇa pṛṣṭaḥ sarvajñaḥ purā gururabhāṣata // (79.2) Par.?
bṛhaspatiprabhṛtibhirmunīndraiḥ sarvadarśibhiḥ / (80.1) Par.?
śruteyaṃ bhavavicchedakathā proktā svayaṃbhuvā // (80.2) Par.?
guṇatrayanibaddhānāṃ karmabhedavikāriṇām / (81.1) Par.?
bhāvo 'yaṃ prāṇināṃ śaśvadalpo 'pyāyātyanalpatām // (81.2) Par.?
vicitraḥ kila sargo 'yamahaṃkārādvinirgataḥ / (82.1) Par.?
tasmin eva layaṃ yāti śvabhre puṣpacayo yathā // (82.2) Par.?
janmāntaraśatābhyāsādantaraṅgatvamāgataḥ / (83.1) Par.?
ahaṃkāraḥ sa manaso līlayā kena bhedyate // (83.2) Par.?
avidyā tānavenaiva śanaiḥ saṃnyastakarmaṇaḥ / (84.1) Par.?
vikalpadvaṃdvaviratau jñānālokaḥ prajāyate // (84.2) Par.?
jñānāgninā pravṛddhena dagdhvā bhavaviṣadrumam / (85.1) Par.?
sarvagranthivinirmuktaḥ paramāmṛtamaśnute // (85.2) Par.?
iti brahmoditaṃ jñānaṃ śiṣyāya guruṇā purā / (86.1) Par.?
nānānidarśanopetaṃ kathitaṃ bhavaśāntaye // (86.2) Par.?
ahameva guruḥ pārtha śiṣyaśca tvaṃ samo mama / (87.1) Par.?
ityuktvā jñānasarvasvaṃ virarāma janārdanaḥ // (87.2) Par.?
anugītāḥ || 2 ||
tato vihṛtya suciraṃ prītyā kṛṣṇaḥ kirīṭinā / (88.1) Par.?
dvārakāgamane cakre matiṃ bandhujanotsukaḥ // (88.2) Par.?
sa gatvā nṛpamāmantrya dhṛtarāṣṭraṃ ca sānugam / (89.1) Par.?
āśvāsya kṛṣṇāṃ kuntīṃ ca praṇamyādāya cānujām // (89.2) Par.?
aśvamedhe sameṣyāmi punaḥ kṛtveti saṃvidam / (90.1) Par.?
dārukapreritarathaḥ pratasthe garuḍadhvajaḥ // (90.2) Par.?
sa vrajansātyakisakhastejorañjitadiṅmukhaḥ / (91.1) Par.?
uttaṅkaṃ tapasāṃ rāśim āluloke muniḥ pathi // (91.2) Par.?
taṃ dṛṣṭvā sādaraṃ śauriḥ praṇamya racitāñjaliḥ / (92.1) Par.?
kuśalaṃ vītavairāṇāṃ papracchāśramavāsinām // (92.2) Par.?
uttaṅko 'pi hariṃ dṛṣṭvā prītipūrvamanāmayam / (93.1) Par.?
ūce kaccittvayā sāmnā rakṣitaṃ bhārataṃ kulam // (93.2) Par.?
kaccidduryodhano rājā dharmaputraśca sānugau / (94.1) Par.?
sthitau vigatasaṃgharṣau tvadbuddhyā paitrike pade // (94.2) Par.?
ityuttaṅkena govindaḥ pṛṣṭastaṃ pratyabhāṣata / (95.1) Par.?
bhāratānāṃ mune yatnaḥ paraḥ saṃdhau kṛto mayā // (95.2) Par.?
hitamukto 'pi bahuśaḥ kauravo vidurādibhiḥ / (96.1) Par.?
na jagrāha kṛtāntena daivena ca vimohitaḥ // (96.2) Par.?
nirbandhātkururājasya rādheyamunivartinaḥ / (97.1) Par.?
nihatāḥ pārthivāḥ sarve śeṣāḥ pañcaiva pāṇḍavāḥ // (97.2) Par.?
etacchrutvā muniḥ kopājjvalitānalasaṃnibhaḥ / (98.1) Par.?
tamūce vakramanasā te tvayaiva nipātitāḥ // (98.2) Par.?
śaktenāpi tvayā kṛṣṇa yasmātpārthahitaiṣiṇā / (99.1) Par.?
upekṣitaḥ kṣayo ghorastasmācchāpaṃ dadāni te // (99.2) Par.?
uttaṅkenetyabhihite babhāṣe kaiṭabhāntakaḥ / (100.1) Par.?
jānāmi tejasāṃ rāśiṃ tvāmuttaṅka taponidhim // (100.2) Par.?
kiṃtu nārhasi kopena tīvraṃ kartuṃ tapovyayam / (101.1) Par.?
tamo hi duḥsahaṃ ghoraṃ krodho mṛtyuḥ śarīriṇām // (101.2) Par.?
nādyāpi naṣṭamoho 'si nanu nādyāpi paśyasi / (102.1) Par.?
kiṃ na jānāsi māṃ sarvaṃ sarvavyāpinamavyayam // (102.2) Par.?
sarvadevamayaḥ kartā viśvātmā jagatāmaham / (103.1) Par.?
ityukte puṣkarākṣeṇa śāntakopo 'bravīnmuniḥ // (103.2) Par.?
jāne tvāṃ kiṃtu taddivyaṃ draṣṭumicchāmi te vapuḥ / (104.1) Par.?
ityarthito munīndreṇa viśvāviṣkāralīlayā // (104.2) Par.?
śaktiprakāśaparipūritasaṃvidagre rekhāsphuraddruhiṇarudramahendracandram / (105.1) Par.?
dhāmatrayottaramanaśvaramaiśvaraṃ taddṛṣṭvā vapurmunivaro 'bhavadastamohaḥ // (105.2) Par.?
tataḥ stotrairuttaṅkena viṣṇurbhaktyā namaskṛtaḥ / (106.1) Par.?
tadgirā svavapuḥ saumyaṃ tadeva punarādade // (106.2) Par.?
saṃnidhiṃ te vidhāsyāmi sarvataḥ smaraṇānmune / (107.1) Par.?
ityuktvā taṃ samāmantrya prāyādgaruḍaketanaḥ // (107.2) Par.?
tataḥ kadācitsa munirjalārthī marudhanvasu / (108.1) Par.?
carandadarśa caṇḍālaṃ dhanuṣpāṇiṃ jalapradam // (108.2) Par.?
gṛhāṇetyasakṛttena prārthito 'pi muniryadā / (109.1) Par.?
na jagrāhāśuci jalamuttaṅko 'ntardadhe tadā // (109.2) Par.?
tataḥ sametya bhagavānsvayaṃ viṣṇustamabravīt / (110.1) Par.?
mune madvacasā śakraḥ sudhāṃ tvāṃ dātumāyayau // (110.2) Par.?
jalado na sa cāṇḍālo mithyā śaṅkā tavābhavat / (111.1) Par.?
pratyākhyātaḥ sa yanmohānna tadyuktaṃ tvayā kṛtam // (111.2) Par.?
adhunā madvarātte 'stu sāmṛtairjalanirjharaiḥ / (112.1) Par.?
pūriteyaṃ marumahī nigadyeti yayau hariḥ // (112.2) Par.?
evaṃ mahāprabhāvo 'sāvuttaṅko yaśasāṃ nidhiḥ / (113.1) Par.?
durlabhaṃ darśanaṃ viṣṇoḥ sānugrahamavāptavān // (113.2) Par.?
āsādya paramaṃ jñānaṃ yaḥ purā gurusevayā / (114.1) Par.?
taddakṣiṇārthī prayayau rājñaḥ pauṣasya mandiram // (114.2) Par.?
kuṇḍale prāpya rucire vitīrṇe pauṣabhāryayā / (115.1) Par.?
hṛte ca dṛṣṭvā nāśena jīviteśarasātalam // (115.2) Par.?
jitvā nāgānsamāsādya te purā ratnakuṇḍale / (116.1) Par.?
yo dadau gurubhāryāyai kṛtakṛtyo babhūva ca // (116.2) Par.?
uttaṅkaviśvarūpadarśanam || 3 ||
yāte dvāravatīṃ kṛṣṇe yādavānandadāyini / (117.1) Par.?
yudhiṣṭhiraḥ sahāmātyo yajñakāryamacintayat // (117.2) Par.?
sa gatvā sānujaḥ śailaṃ śrīkaṇṭhadayitaṃ śanaiḥ / (118.1) Par.?
ārādhya tapasā rudraṃ devadevaṃ pinākinam // (118.2) Par.?
upahāreṇa vidhinā muhūrte śubhaśaṃsini / (119.1) Par.?
abhyarcya guhyakādhīśaṃ maṇibhadraṃ ca sānugam // (119.2) Par.?
munibhistarpite vahnau dhaumyena ca purodhasā / (120.1) Par.?
lebhe pāṇḍusutaḥ śrīmānmaruttanihitaṃ nidhim // (120.2) Par.?
pṛthupramāṇarūpāṇi bhāsvanti vividhāni ca / (121.1) Par.?
hemabhāṇḍasahasrāṇi ratnabhāraśatāni ca // (121.2) Par.?
uṣṭrāṇāṃ śakaṭānāṃ ca hayānāṃ kariṇāṃ tathā / (122.1) Par.?
daśalakṣāṇi tadvittamanayaddhastināpuram // (122.2) Par.?
mahiṣāṇāṃ kharāṇāṃ ca puruṣāṇāṃ gavāṃ tathā / (123.1) Par.?
na babhūva tadā saṃkhyā vahatāṃ bhūri kāñcanam // (123.2) Par.?
akṣayyaṃ kośamādāya prāpte 'tha svapuraṃ nṛpe / (124.1) Par.?
sahito vṛṣṇibhiḥ sarvairāyayau madhusūdanaḥ // (124.2) Par.?
etasmin eva samaye saubhadramahiṣī sutam / (125.1) Par.?
droṇaputrāstranirdagdhamasūta gatajīvitam // (125.2) Par.?
uttarāyāḥ suto jātaḥ strīṇāmityutsavasvanaḥ / (126.1) Par.?
vyasurvyasuścetyabhavatsa eva rodanadhvaniḥ // (126.2) Par.?
bālapravālakalikākomalāvayave śiśau / (127.1) Par.?
jāte nirjīvite śokānmumoha jananījanaḥ // (127.2) Par.?
tataḥ kuntī subhadrā ca sametya karuṇānidhim / (128.1) Par.?
bāṣpasaṃdigdhayā vācā rukmiṇīpatimūcatuḥ // (128.2) Par.?
svasreyasya yaśomūrterabhimanyoḥ priyasya te / (129.1) Par.?
bālasya bālastanayo jāto 'dya gatajīvanaḥ // (129.2) Par.?
karuṇārdro niśamyaitadbhagavānbhūtabhāvanaḥ / (130.1) Par.?
viveśa sūtikāveśma śauriḥ kalaśabhūṣitam // (130.2) Par.?
ratnadīptāṃśukapiśaṃ dīptauṣadhiśatācitam / (131.1) Par.?
mantrair bhiṣagbhiḥ śikhinā śastrairastraiśca rakṣitam // (131.2) Par.?
athottarā prāpya saṃjñāṃ śītavāribhirukṣitā / (132.1) Par.?
tamaṅke śiśumādāya vilalāpa hareḥ puraḥ // (132.2) Par.?
tato jaladagambhīraghoṣaḥ śaurirabhāṣata / (133.1) Par.?
dṛśā pīyūṣavarṣiṇyā vilokya śanakaiḥ śiśum // (133.2) Par.?
satyāddvijebhyo dharmācca yathā nānyatpriyaṃ mama / (134.1) Par.?
tena satyena bālo 'yamastramukto 'dya jīvatu // (134.2) Par.?
mādhavenetyabhihite labdhajīvaḥ sa bālakaḥ / (135.1) Par.?
sūryāṃśubhiriva spṛṣṭo babhūvāmbujakorakaḥ // (135.2) Par.?
tataḥ pravṛtte vipule sahasā nagarotsave / (136.1) Par.?
nabhaścarāṇāmapyāsītsādhu sādhviti niḥsvanaḥ // (136.2) Par.?
parikṣīṇe kurulaye yasmājjāto 'yamarbhakaḥ / (137.1) Par.?
tasmātparīkṣinnāmnāstu jagādetyatha keśavaḥ // (137.2) Par.?
pirakṣijjanma || 4 ||
vyāsājñayā tato rājño yajñayogyo mahādhanaḥ / (138.1) Par.?
prāvartatoruratnāḍhyaḥ saṃbhāro bahukautukaḥ // (138.2) Par.?
athotsṛjya vidhānena kṛṣṇaśāraṃ turaṅgamam / (139.1) Par.?
rakṣitaṃ pāṇḍuputreṇa svayaṃ gāṇḍīvadhanvanā // (139.2) Par.?
babhūva caitraśuklānte dīkṣito dharmanandanaḥ / (140.1) Par.?
hemamālādharo daṇḍī muṇḍaḥ kṛṣṇājināvṛtaḥ // (140.2) Par.?
tatastrigartaviṣayaṃ prāpte yajñaturaṅgame / (141.1) Par.?
rājaputrairabhūdyuddhaṃ tumulaṃ savyasācinaḥ // (141.2) Par.?
yudhiṣṭhirājñā tasyābhūnna hantavyā nṛpā iti / (142.1) Par.?
tāṃ smaran āvadhīdbhūpānsa vijigye tu kevalam // (142.2) Par.?
prāgjyotiṣeśvaraṃ vīraṃ bhagadattātmajaṃ yudhi / (143.1) Par.?
tribhirdinairvajradattaṃ jitvā kuñjarayodhinam // (143.2) Par.?
saindhavairakarodyuddhaṃ suciraṃ krūrayodhibhiḥ / (144.1) Par.?
pādacārī raṇe pārtho rathakuñjaravartibhiḥ // (144.2) Par.?
pautraṃ jayadrathasyātha śiśumādāya duḥśalā / (145.1) Par.?
savyasācinamāsādya babhāṣe sāśrulocanā // (145.2) Par.?
bhrātastvayi samāyāte tvannāmaiva niśamya me / (146.1) Par.?
putro jāyadrathiryātaḥ pañcatāṃ sphaṭitāśayaḥ // (146.2) Par.?
tatsuto mama pautro 'yaṃ svasreyatanayastava / (147.1) Par.?
rakṣyaḥ sarvātmanetyuktvā ruroda dhṛtarāṣṭrajā // (147.2) Par.?
viṣaṇṇastāṃ samāśvāsya pārtho bāṣpārdralocanaḥ / (148.1) Par.?
nindannijāṃ kṣattrajātiṃ jagāma turagānugaḥ // (148.2) Par.?
śvetāśvamaśvagoptāraṃ maṇipūrapuraṃ tataḥ / (149.1) Par.?
prāptaṃ pratyudyayau rājā tatputro babhruvāhanaḥ // (149.2) Par.?
pūjāmādāya tanayaṃ namraṃ dṛṣṭvā puraḥ sthitam / (150.1) Par.?
yuddhārthī śakratanayo nābhyanandatkṛtāñjalim // (150.2) Par.?
dṛṣṭvā māṃ sāyudhaṃ prāptaṃ sāmnā pratyudyato 'si kim / (151.1) Par.?
dhiktvām akṣatriyaṃ bhīrumityūce taṃ dhanaṃjayaḥ // (151.2) Par.?
atrāntare mahīṃ bhittvā samutthāyoragāṅganā / (152.1) Par.?
bhartuḥ pāṇḍusutasyāgre babhāṣe babhruvāhanam // (152.2) Par.?
yuddhena tuṣyati pitā tavāyaṃ subhaṭapriyaḥ / (153.1) Par.?
vīrasaṃtānasaphalā śauryaśrīrabhimāninām // (153.2) Par.?
ityuktaḥ sa tayā dhanvī rathaṃ hemaharidhvajam / (154.1) Par.?
āruhyāmuktakavacaḥ pitaraṃ yoddhumāyayau // (154.2) Par.?
tataḥ śaraśatairviddhastena śrānto dhanaṃjayaḥ / (155.1) Par.?
ānandanirbharastasya praśaśaṃsa parākramam // (155.2) Par.?
gāṇḍīvadhanvanā muktānnārācānvajragauravān / (156.1) Par.?
aprāptāneva cicheda śaraiścitrāṅgadāsutaḥ // (156.2) Par.?
athonmamātha putrasya syandanaṃ śakranandanaḥ / (157.1) Par.?
hemapattralatācitramudyānamiva mārutaḥ // (157.2) Par.?
vilokya virathaṃ putraṃ yudhyamānamasaṃbhramam / (158.1) Par.?
mandaprayatnaśithilānprāhiṇodvijayaḥ śarān // (158.2) Par.?
atha tīkṣṇena hṛdaye pattriṇā babhruvāhanaḥ / (159.1) Par.?
vajreṇevācalabhidā jaghāna śvetavāhanam // (159.2) Par.?
avadhye sarvabhūtānāṃ putreṇa nihate 'rjune / (160.1) Par.?
nādo babhūva gagane hā heti tridivaukasām // (160.2) Par.?
pitaraṃ patitaṃ dṛṣṭvā śakraketumiva kṣitau / (161.1) Par.?
mumoha nindannātmānaṃ tyaktacāpo 'rjunātmajaḥ // (161.2) Par.?
atha citrāṅgadābhyetya putreṇa nihataṃ patim / (162.1) Par.?
vilokya śokasampannā vilalāpa sumadhyamā // (162.2) Par.?
aho bata cirādetya jāyāyā mama mandiram / (163.1) Par.?
āryaputra tvayātithyaṃ prāptaṃ putrādbalīyasaḥ // (163.2) Par.?
aho nu hatabhāgyāhaṃ ciraviproṣitaṃ patim / (164.1) Par.?
tvāṃ prāptaṃ nayanānandaṃ paśyāmi nihataṃ kṣitau // (164.2) Par.?
ityuktvā gāḍhamāliṅgya sā patiṃ bāṣpagadgadā / (165.1) Par.?
ulūpī nāgatanayā bhuvi citrāṅgadāpatat // (165.2) Par.?
labdhasaṃjño 'tha śokārtaḥ pralapanbabhruvāhanaḥ / (166.1) Par.?
śarīratyāganiyamaṃ cakre kilbiṣakūṇitaḥ // (166.2) Par.?
tataḥ pradadhyau manasā nāgī saṃjīvanaṃ maṇim / (167.1) Par.?
sa ca dhyātastayā satyā nāgalokātsamāyayau // (167.2) Par.?
spṛṣṭo 'tha hṛdaye tena jīvitaṃ prāpya phalguṇaḥ / (168.1) Par.?
citrāṅgadā ca sahasā śokaṃ tyaktvā hriyaṃ yayau // (168.2) Par.?
tato nivedya vṛttāntaṃ jagāda bhujagātmajā / (169.1) Par.?
ulūpī dhairyajaladhiṃ suptotthitamivārjunam // (169.2) Par.?
śāpo bhīṣmavadhādeṣa dattaste vasubhiḥ purā / (170.1) Par.?
ko 'nyathā tvāṃ raṇe śakto jetuṃ nirjitadhūrjaṭim // (170.2) Par.?
matpitā mayi vātsalyācchāpitā vasavaśca te / (171.1) Par.?
ūcustvacchāpanirvāṇaṃ ratnametanmahāprabham // (171.2) Par.?
śrutvaitadvismitaḥ pārtho nāgīṃ citrāṅgadāṃ tathā / (172.1) Par.?
parisāntvya śanaiḥ pūjāṃ jagrāha tanayārpitām // (172.2) Par.?
tatastaṃ dayitaṃ vīraḥ putramāmantrya pāṇḍavaḥ / (173.1) Par.?
hayānusārī babhrāma vasudhāmabdhimekhalām // (173.2) Par.?
sa jitvā magadhādhīśaṃ jarāsaṃdhātmajātmajam / (174.1) Par.?
vaṅgānpuṇḍrānkirātāṃśca dākṣiṇātyānsamāgadhān // (174.2) Par.?
gāndhārānsaubalasutānrājaputrānprahāriṇaḥ / (175.1) Par.?
āgantavyaṃ makhe rājñaḥ sarvairityādideśa tān // (175.2) Par.?
tataḥ pratinivṛttena turagena sahārjunaḥ / (176.1) Par.?
viveśa pūjitaḥ paurairvijayī hastināpuram // (176.2) Par.?
hayotsargaḥ || 5 ||
tataḥ pravṛtte vidhivadyajñe kanakavarṣiṇaḥ / (177.1) Par.?
rājño munijanākīrṇe prāpteṣvakhilarājasu // (177.2) Par.?
jananyā saha bhūpāle samprāpte babhruvāhane / (178.1) Par.?
sādaraṃ phalguṇaprītyā pūjite pāṇḍunandanaiḥ // (178.2) Par.?
niḥśeṣakalmaṣaploṣadivyadīkṣākṛtakṣaṇaḥ / (179.1) Par.?
kriyāmahīnāṃ vidadhe svayaṃ satyavatīsutaḥ // (179.2) Par.?
haimaṃ tatrābhavatsarvamiṣṭakācayanādikam / (180.1) Par.?
yūpabhāṇḍaghanasthālīparyaṅkagṛhatoraṇam // (180.2) Par.?
devarṣisiddhagandharvakiṃnarā maṅgalaṃ jaguḥ / (181.1) Par.?
karmāntareṣu yajñasya nanṛtuścāpsarogaṇāḥ // (181.2) Par.?
śamite paśusaṅghe ca turagaṃ brāhmaṇottamāḥ / (182.1) Par.?
ālabhanta yathāśāstram upasaṃrodhya pārṣatīm // (182.2) Par.?
tataste yājakāstatra vapāmuddhṛtya vājinaḥ / (183.1) Par.?
śrapayitvā śubhaṃ dhūmaṃ pāṇḍavebhyo nyavedayan // (183.2) Par.?
tataḥ pūrṇena vidhinā vyāsāya pṛthivīpatiḥ / (184.1) Par.?
catuḥsamudrarasanāṃ pṛthivīṃ dakṣiṇāṃ dadau // (184.2) Par.?
dattvātha hemakoṭīnāṃ koṭiṃ tadvacasā nṛpaḥ / (185.1) Par.?
brāhmaṇebhyaḥ punaḥ kṣoṇīṃ jagrāha muninārpitām // (185.2) Par.?
pūjayitvā narendreṇa mānārheṣvatha rājasu / (186.1) Par.?
visṛṣṭeṣvabhavatko 'pi brahmasaṅghamahotsavaḥ // (186.2) Par.?
babhūvustatra vāhinyo madhunaḥ kṣīrasarpiṣām / (187.1) Par.?
babhuśca kulaśailābhā bhakṣyā modakarāśayaḥ // (187.2) Par.?
dvijebhyo dīyamāneṣu hemaratneṣu bhūbhujā / (188.1) Par.?
śakrāyudhairiva vyāptā diśo daśa cakāśire // (188.2) Par.?
dhṛtarāṣṭraḥ saviduraḥ sañjayaḥ subalātmajāḥ / (189.1) Par.?
tasthurdaivatavattatra pūjyamānā mahībhujā // (189.2) Par.?
yajñaḥ || 6 ||
atrāntare hemacitrapārśvo bilamukhodgataḥ / (190.1) Par.?
nakulo laghusaṃcāro yajñabhūmimupāyayau // (190.2) Par.?
sa manuṣyagirā prāha janayañjanakautukam / (191.1) Par.?
aho nu saktuprasthena na tulyo 'yaṃ mahāmakhaḥ // (191.2) Par.?
nūnaṃ dānakaṇaḥ śuddhaḥ kṛśo 'pi prathate nṛṇām / (192.1) Par.?
nūnaṃ bahudraviṇatā mithyaivotsavaḍambaraḥ // (192.2) Par.?
iti bruvāṇaḥ pṛṣṭo 'sau viprairvismayanirbharaiḥ / (193.1) Par.?
uvāca saktuprasthasya māhātmyaṃ śrūyatāṃ dvijāḥ // (193.2) Par.?
śiloñchavṛttirabhavatkurukṣetre purā dvijaḥ / (194.1) Par.?
viśuddhasattvadraviṇaḥ kṛśo bahukuṭumbakaḥ // (194.2) Par.?
ghore kadāciddurbhikṣe kṣīṇavṛttiścireṇa saḥ / (195.1) Par.?
kṛcchrātkṣetraśataṃ bhrāntvā saktuprasthamavāptavān // (195.2) Par.?
vaiśvadevena vidhinā sa kṛtvāvaśyakaṃ gṛhe / (196.1) Par.?
kalatrasahito bhoktuṃ prasthito 'paśyadarthinam // (196.2) Par.?
kṣutparītaḥ kṣudhākrāntaṃ sa taṃ dṛṣṭvātithiṃ dvijaḥ / (197.1) Par.?
dadau svamaśanaṃ tasmai saṃtoṣaviśadāśayaḥ // (197.2) Par.?
tadbhuktvā nābhavattasya kṣunnivṛttir yadārthinaḥ / (198.1) Par.?
tadbhāryā tatsutaścāsmai tatsnuṣā ca dadau tadā // (198.2) Par.?
sarveṣāṃ bhojanenātha tṛptaḥ so 'tithirabravīt / (199.1) Par.?
dharmastuṣṭo 'smi sattvena mahatī siddhirastu vaḥ // (199.2) Par.?
ityuktvāntarhite tasminvimānaistaraṇiprabhaiḥ / (200.1) Par.?
saśarīrā divaṃ prāpuḥ sarve te ślāghyavṛttayaḥ // (200.2) Par.?
athāhaṃ saktugandhena samāhūto bilāśrayaḥ / (201.1) Par.?
tāmucchiṣṭabhuvaṃ prāpto bhuktavānyatra so 'tithiḥ // (201.2) Par.?
tatpātrasalilaspṛṣṭamekaṃ pārśvamidaṃ mama / (202.1) Par.?
luṭhitaṃ hemaruciraṃ jātaṃ puṇyairivāplutam // (202.2) Par.?
dvitīyapārśvacintā me kathaṃ haimaṃ bhavediti / (203.1) Par.?
babhūva suciraṃ tasmātprāpto 'haṃ vasudhādhipam // (203.2) Par.?
dvijalakṣasahasrāṇāmiha bhojanabhūmiṣu / (204.1) Par.?
bhrāntasyāpi na saṃjātaḥ ko 'pi kānto lavastanau // (204.2) Par.?
tasmānna saktuprasthasya samatāmarhati kratuḥ / (205.1) Par.?
ityuktvā nakulaḥ prāyāccitrakāntiradarśanam // (205.2) Par.?
evaṃ yajñasahasrebhyaḥ śreyasī bhāvaśuddhatā / (206.1) Par.?
manasaḥ kila vaimalyaṃ paraṃ brahma pracakṣate // (206.2) Par.?
agastyasya purā satre viprā dvādaśavārṣike / (207.1) Par.?
śaśaṃsurbhāvinīṃ ghorāmanāvṛṣṭiṃ parasparam // (207.2) Par.?
tato 'gastyaḥ parityajya dravyayajñaṃ mahāmatiḥ / (208.1) Par.?
cakāra stabdhamanasā dhyānayajñaṃ taponidhiḥ // (208.2) Par.?
sa eva vasusampannaḥ sarvavitkṛtasaṃnidhiḥ / (209.1) Par.?
kraturbabhūva yenendro vavarṣānandanirbharaḥ // (209.2) Par.?
śreyānsattvaviśuddhasya pāṇḍavasyābhavatkratuḥ / (210.1) Par.?
kiṃtu svakāryānnakulastatra cakre vimānanām // (210.2) Par.?
jijñāsurjamadagniṃ prāksvayaṃ krodhaḥ śvavigrahaḥ / (211.1) Par.?
pasparśa jihvayā śrāddhe dhṛtaṃ hi piṭhire payaḥ // (211.2) Par.?
krodho 'yamiti vijñāya munistaṃ jñānalocanaḥ / (212.1) Par.?
na śaśāpa tato bhītaḥ krodhaḥ kampākulo 'bhavat // (212.2) Par.?
tataste pitaraḥ kruddhā yeṣāṃ śrāddhe dhṛtaṃ payaḥ / (213.1) Par.?
aśapansuciraṃ yena krodho nakulatāṃ yayau // (213.2) Par.?
avamānakathāṃ kṛtvā svayaṃ yaudhiṣṭhire kratau / (214.1) Par.?
śāpakṣayaṃ prāpsyasīti tairevāsya kṛto 'vadhiḥ // (214.2) Par.?
nakulopākhyānam || 7 ||
iti sakalanarendrairvandyamānasya rājño dvijajanaparipuṣṭaḥ sattvapuṣpaprakāraḥ / (215.1) Par.?
śubhaphalanicayādyo yajñasaṃbhāramūlaścaritatarurudāraḥ satyaśākho rarāja // (215.2) Par.?
Duration=0.78496098518372 secs.