UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10127
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
aśvāvati prathamo goṣu gacchati suprāvīr indra martyas tavotibhiḥ / (1.1)
Par.?
tam it pṛṇakṣi vasunā bhavīyasā sindhum āpo yathābhito vicetasaḥ // (1.2) Par.?
āpo na devīr upa yanti hotriyam avaḥ paśyanti vitataṃ yathā rajaḥ / (2.1)
Par.?
prācair devāsaḥ pra ṇayanti devayum brahmapriyaṃ joṣayante varā iva // (2.2)
Par.?
adhi dvayor adadhā ukthyaṃ vaco yatasrucā mithunā yā saparyataḥ / (3.1)
Par.?
asaṃyatto vrate te kṣeti puṣyati bhadrā śaktir yajamānāya sunvate // (3.2)
Par.?
ād aṅgirāḥ prathamaṃ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā / (4.1)
Par.?
sarvam paṇeḥ sam avindanta bhojanam aśvāvantaṃ gomantam ā paśuṃ naraḥ // (4.2)
Par.?
yajñair atharvā prathamaḥ pathas tate tataḥ sūryo vratapā vena ājani / (5.1)
Par.?
ā gā ājad uśanā kāvyaḥ sacā yamasya jātam amṛtaṃ yajāmahe // (5.2)
Par.?
barhir vā yat svapatyāya vṛjyate 'rko vā ślokam āghoṣate divi / (6.1)
Par.?
grāvā yatra vadati kārur ukthyas tasyed indro abhipitveṣu raṇyati // (6.2)
Par.?
Duration=0.11815500259399 secs.