Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Varuṇa
Show parallels Show headlines
Use dependency labeler
Chapter id: 10007
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yacciddhi te viśo yathā pra deva varuṇa vratam / (1.1) Par.?
minīmasi dyavi dyavi // (1.2) Par.?
mā no vadhāya hatnave jihīḍānasya rīradhaḥ / (2.1) Par.?
mā hṛṇānasya manyave // (2.2) Par.?
vi mṛḍīkāya te mano rathīr aśvaṃ na saṃditam / (3.1) Par.?
gīrbhir varuṇa sīmahi // (3.2) Par.?
parā hi me vimanyavaḥ patanti vasyaiṣṭaye / (4.1) Par.?
vayo na vasatīr upa // (4.2) Par.?
kadā kṣatraśriyaṃ naram ā varuṇaṃ karāmahe / (5.1) Par.?
mṛḍīkāyorucakṣasam // (5.2) Par.?
tad it samānam āśāte venantā na pra yucchataḥ / (6.1) Par.?
dhṛtavratāya dāśuṣe // (6.2) Par.?
vedā yo vīnām padam antarikṣeṇa patatām / (7.1) Par.?
veda nāvaḥ samudriyaḥ // (7.2) Par.?
veda māso dhṛtavrato dvādaśa prajāvataḥ / (8.1) Par.?
vedā ya upajāyate // (8.2) Par.?
veda vātasya vartanim uror ṛṣvasya bṛhataḥ / (9.1) Par.?
vedā ye adhyāsate // (9.2) Par.?
ni ṣasāda dhṛtavrato varuṇaḥ pastyāsv ā / (10.1) Par.?
sāmrājyāya sukratuḥ // (10.2) Par.?
ato viśvāny adbhutā cikitvāṁ abhi paśyati / (11.1) Par.?
kṛtāni yā ca kartvā // (11.2) Par.?
sa no viśvāhā sukratur ādityaḥ supathā karat / (12.1) Par.?
pra ṇa āyūṃṣi tāriṣat // (12.2) Par.?
bibhrad drāpiṃ hiraṇyayaṃ varuṇo vasta nirṇijam / (13.1) Par.?
pari spaśo ni ṣedire // (13.2) Par.?
na yaṃ dipsanti dipsavo na druhvāṇo janānām / (14.1) Par.?
na devam abhimātayaḥ // (14.2) Par.?
uta yo mānuṣeṣv ā yaśaś cakre asāmy ā / (15.1) Par.?
asmākam udareṣv ā // (15.2) Par.?
parā me yanti dhītayo gāvo na gavyūtīr anu / (16.1) Par.?
icchantīr urucakṣasam // (16.2) Par.?
saṃ nu vocāvahai punar yato me madhv ābhṛtam / (17.1) Par.?
hoteva kṣadase priyam // (17.2) Par.?
darśaṃ nu viśvadarśataṃ darśaṃ ratham adhi kṣami / (18.1) Par.?
etā juṣata me giraḥ // (18.2) Par.?
imam me varuṇa śrudhī havam adyā ca mṛḍaya / (19.1) Par.?
tvām avasyur ā cake // (19.2) Par.?
tvaṃ viśvasya medhira divaś ca gmaś ca rājasi / (20.1) Par.?
sa yāmani prati śrudhi // (20.2) Par.?
ud uttamam mumugdhi no vi pāśam madhyamaṃ cṛta / (21.1) Par.?
avādhamāni jīvase // (21.2) Par.?
Duration=0.33448100090027 secs.