UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10078
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
viśvajite dhanajite svarjite satrājite nṛjita urvarājite / (1.1)
Par.?
aśvajite gojite abjite bharendrāya somaṃ yajatāya haryatam // (1.2)
Par.?
abhibhuve 'bhibhaṅgāya vanvate 'ṣāḍhāya sahamānāya vedhase / (2.1)
Par.?
tuvigraye vahnaye duṣṭarītave satrāsāhe nama indrāya vocata // (2.2)
Par.?
satrāsāho janabhakṣo janaṃsahaś cyavano yudhmo anu joṣam ukṣitaḥ / (3.1)
Par.?
vṛtañcayaḥ sahurir vikṣv ārita indrasya vocam pra kṛtāni vīryā // (3.2)
Par.?
anānudo vṛṣabho dodhato vadho gambhīra ṛṣvo asamaṣṭakāvyaḥ / (4.1)
Par.?
radhracodaḥ śnathano vīḍitas pṛthur indraḥ suyajña uṣasaḥ svar janat // (4.2) Par.?
yajñena gātum apturo vividrire dhiyo hinvānā uśijo manīṣiṇaḥ / (5.1)
Par.?
abhisvarā niṣadā gā avasyava indre hinvānā draviṇāny āśata // (5.2)
Par.?
indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhagatvam asme / (6.1)
Par.?
poṣaṃ rayīṇām ariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvam ahnām // (6.2)
Par.?
Duration=0.071062088012695 secs.