UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10079
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmas tṛpat somam apibad viṣṇunā sutaṃ yathāvaśat / (1.1)
Par.?
sa īm mamāda mahi karma kartave mahām uruṃ sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ // (1.2)
Par.?
adha tviṣīmāṁ abhy ojasā kriviṃ yudhābhavad ā rodasī apṛṇad asya majmanā pra vāvṛdhe / (2.1)
Par.?
adhattānyaṃ jaṭhare prem aricyata sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ // (2.2)
Par.?
sākaṃ jātaḥ kratunā sākam ojasā vavakṣitha sākaṃ vṛddho vīryaiḥ sāsahir mṛdho vicarṣaṇiḥ / (3.1)
Par.?
dātā rādha stuvate kāmyaṃ vasu sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ // (3.2)
Par.?
tava tyan naryaṃ nṛto 'pa indra prathamam pūrvyaṃ divi pravācyaṃ kṛtam / (4.1) Par.?
yad devasya śavasā prāriṇā asuṃ riṇann apaḥ / (4.2)
Par.?
bhuvad viśvam abhy ādevam ojasā vidād ūrjaṃ śatakratur vidād iṣam // (4.3)
Par.?
Duration=0.032066822052002 secs.