Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 10012
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā va indraṃ kriviṃ yathā vājayantaḥ śatakratum / (1.1) Par.?
maṃhiṣṭhaṃ siñca indubhiḥ // (1.2) Par.?
śataṃ vā yaḥ śucīnāṃ sahasraṃ vā samāśirām / (2.1) Par.?
ed u nimnaṃ na rīyate // (2.2) Par.?
saṃ yan madāya śuṣmiṇa enā hy asyodare / (3.1) Par.?
samudro na vyaco dadhe // (3.2) Par.?
ayam u te sam atasi kapota iva garbhadhim / (4.1) Par.?
vacas tac cin na ohase // (4.2) Par.?
stotraṃ rādhānām pate girvāho vīra yasya te / (5.1) Par.?
vibhūtir astu sūnṛtā // (5.2) Par.?
ūrdhvas tiṣṭhā na ūtaye 'smin vāje śatakrato / (6.1) Par.?
sam anyeṣu bravāvahai // (6.2) Par.?
yoge yoge tavastaraṃ vāje vāje havāmahe / (7.1) Par.?
sakhāya indram ūtaye // (7.2) Par.?
ā ghā gamad yadi śravat sahasriṇībhir ūtibhiḥ / (8.1) Par.?
vājebhir upa no havam // (8.2) Par.?
anu pratnasyaukaso huve tuvipratiṃ naram / (9.1) Par.?
yaṃ te pūrvam pitā huve // (9.2) Par.?
taṃ tvā vayaṃ viśvavārā śāsmahe puruhūta / (10.1) Par.?
sakhe vaso jaritṛbhyaḥ // (10.2) Par.?
asmākaṃ śipriṇīnāṃ somapāḥ somapāvnām / (11.1) Par.?
sakhe vajrin sakhīnām // (11.2) Par.?
tathā tad astu somapāḥ sakhe vajrin tathā kṛṇu / (12.1) Par.?
yathā ta uśmasīṣṭaye // (12.2) Par.?
revatīr naḥ sadhamāda indre santu tuvivājāḥ / (13.1) Par.?
kṣumanto yābhir madema // (13.2) Par.?
ā gha tvāvān tmanāpta stotṛbhyo dhṛṣṇav iyānaḥ / (14.1) Par.?
ṛṇor akṣaṃ na cakryoḥ // (14.2) Par.?
ā yad duvaḥ śatakratav ā kāmaṃ jaritṝṇām / (15.1) Par.?
ṛṇor akṣaṃ na śacībhiḥ // (15.2) Par.?
śaśvad indraḥ popruthadbhir jigāya nānadadbhiḥ śāśvasadbhir dhanāni / (16.1) Par.?
sa no hiraṇyarathaṃ daṃsanāvān sa naḥ sanitā sanaye sa no 'dāt // (16.2) Par.?
āśvināv aśvāvatyeṣā yātaṃ śavīrayā / (17.1) Par.?
gomad dasrā hiraṇyavat // (17.2) Par.?
samānayojano hi vāṃ ratho dasrāv amartyaḥ / (18.1) Par.?
samudre aśvineyate // (18.2) Par.?
ny aghnyasya mūrdhani cakraṃ rathasya yemathuḥ / (19.1) Par.?
pari dyām anyad īyate // (19.2) Par.?
kas ta uṣaḥ kadhapriye bhuje marto amartye / (20.1) Par.?
kaṃ nakṣase vibhāvari // (20.2) Par.?
vayaṃ hi te amanmahy āntād ā parākāt / (21.1) Par.?
aśve na citre aruṣi // (21.2) Par.?
tvaṃ tyebhir ā gahi vājebhir duhitar divaḥ / (22.1) Par.?
asme rayiṃ ni dhāraya // (22.2) Par.?
Duration=0.34936594963074 secs.