Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10144
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
etā u tyā uṣasaḥ ketum akrata pūrve ardhe rajaso bhānum añjate / (1.1) Par.?
niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo 'ruṣīr yanti mātaraḥ // (1.2) Par.?
ud apaptann aruṇā bhānavo vṛthā svāyujo aruṣīr gā ayukṣata / (2.1) Par.?
akrann uṣāso vayunāni pūrvathā ruśantam bhānum aruṣīr aśiśrayuḥ // (2.2) Par.?
arcanti nārīr apaso na viṣṭibhiḥ samānena yojanenā parāvataḥ / (3.1) Par.?
iṣaṃ vahantīḥ sukṛte sudānave viśved aha yajamānāya sunvate // (3.2) Par.?
adhi peśāṃsi vapate nṛtūr ivāporṇute vakṣa usreva barjaham / (4.1) Par.?
jyotir viśvasmai bhuvanāya kṛṇvatī gāvo na vrajaṃ vy uṣā āvar tamaḥ // (4.2) Par.?
praty arcī ruśad asyā adarśi vi tiṣṭhate bādhate kṛṣṇam abhvam / (5.1) Par.?
svaruṃ na peśo vidatheṣv añjañcitraṃ divo duhitā bhānum aśret // (5.2) Par.?
atāriṣma tamasas pāram asyoṣā ucchantī vayunā kṛṇoti / (6.1) Par.?
śriye chando na smayate vibhātī supratīkā saumanasāyājīgaḥ // (6.2) Par.?
bhāsvatī netrī sūnṛtānāṃ diva stave duhitā gotamebhiḥ / (7.1) Par.?
prajāvato nṛvato aśvabudhyān uṣo goagrāṁ upa māsi vājān // (7.2) Par.?
uṣas tam aśyāṃ yaśasaṃ suvīraṃ dāsapravargaṃ rayim aśvabudhyam / (8.1) Par.?
sudaṃsasā śravasā yā vibhāsi vājaprasūtā subhage bṛhantam // (8.2) Par.?
viśvāni devī bhuvanābhicakṣyā pratīcī cakṣur urviyā vi bhāti / (9.1) Par.?
viśvaṃ jīvaṃ carase bodhayantī viśvasya vācam avidan manāyoḥ // (9.2) Par.?
punaḥ punar jāyamānā purāṇī samānaṃ varṇam abhi śumbhamānā / (10.1) Par.?
śvaghnīva kṛtnur vija āminānā martasya devī jarayanty āyuḥ // (10.2) Par.?
vyūrṇvatī divo antāṁ abodhy apa svasāraṃ sanutar yuyoti / (11.1) Par.?
praminatī manuṣyā yugāni yoṣā jārasya cakṣasā vi bhāti // (11.2) Par.?
paśūn na citrā subhagā prathānā sindhur na kṣoda urviyā vy aśvait / (12.1) Par.?
aminatī daivyāni vratāni sūryasya ceti raśmibhir dṛśānā // (12.2) Par.?
uṣas tac citram ā bharāsmabhyaṃ vājinīvati / (13.1) Par.?
yena tokaṃ ca tanayaṃ ca dhāmahe // (13.2) Par.?
uṣo adyeha gomaty aśvāvati vibhāvari / (14.1) Par.?
revad asme vy uccha sūnṛtāvati // (14.2) Par.?
yukṣvā hi vājinīvaty aśvāṁ adyāruṇāṁ uṣaḥ / (15.1) Par.?
athā no viśvā saubhagāny ā vaha // (15.2) Par.?
aśvinā vartir asmad ā gomad dasrā hiraṇyavat / (16.1) Par.?
arvāg rathaṃ samanasā ni yacchatam // (16.2) Par.?
yāv itthā ślokam ā divo jyotir janāya cakrathuḥ / (17.1) Par.?
ā na ūrjaṃ vahatam aśvinā yuvam // (17.2) Par.?
eha devā mayobhuvā dasrā hiraṇyavartanī / (18.1) Par.?
uṣarbudho vahantu somapītaye // (18.2) Par.?
Duration=0.26759910583496 secs.