UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10018
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
hvayāmy agnim prathamaṃ svastaye hvayāmi mitrāvaruṇāv ihāvase / (1.1)
Par.?
hvayāmi rātrīṃ jagato niveśanīṃ hvayāmi devaṃ savitāram ūtaye // (1.2)
Par.?
ā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṃ ca / (2.1) Par.?
hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan // (2.2)
Par.?
yāti devaḥ pravatā yāty udvatā yāti śubhrābhyāṃ yajato haribhyām / (3.1)
Par.?
ā devo yāti savitā parāvato 'pa viśvā duritā bādhamānaḥ // (3.2)
Par.?
abhīvṛtaṃ kṛśanair viśvarūpaṃ hiraṇyaśamyaṃ yajato bṛhantam / (4.1)
Par.?
āsthād rathaṃ savitā citrabhānuḥ kṛṣṇā rajāṃsi taviṣīṃ dadhānaḥ // (4.2)
Par.?
vi janāñchyāvāḥ śitipādo akhyan rathaṃ hiraṇyapraugaṃ vahantaḥ / (5.1)
Par.?
śaśvad viśaḥ savitur daivyasyopasthe viśvā bhuvanāni tasthuḥ // (5.2)
Par.?
tisro dyāvaḥ savitur dvā upasthāṁ ekā yamasya bhuvane virāṣāṭ / (6.1)
Par.?
āṇiṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat // (6.2)
Par.?
vi suparṇo antarikṣāṇy akhyad gabhīravepā asuraḥ sunīthaḥ / (7.1)
Par.?
kvedānīṃ sūryaḥ kaś ciketa katamāṃ dyāṃ raśmir asyā tatāna // (7.2)
Par.?
aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn / (8.1)
Par.?
hiraṇyākṣaḥ savitā deva āgād dadhad ratnā dāśuṣe vāryāṇi // (8.2)
Par.?
hiraṇyapāṇiḥ savitā vicarṣaṇir ubhe dyāvāpṛthivī antar īyate / (9.1)
Par.?
apāmīvām bādhate veti sūryam abhi kṛṣṇena rajasā dyām ṛṇoti // (9.2)
Par.?
hiraṇyahasto asuraḥ sunīthaḥ sumṛḍīkaḥ svavāṁ yātv arvāṅ / (10.1)
Par.?
apasedhan rakṣaso yātudhānān asthād devaḥ pratidoṣaṃ gṛṇānaḥ // (10.2)
Par.?
ye te panthāḥ savitaḥ pūrvyāso 'reṇavaḥ sukṛtā antarikṣe / (11.1)
Par.?
tebhir no adya pathibhiḥ sugebhī rakṣā ca no adhi ca brūhi deva // (11.2)
Par.?
Duration=0.19106721878052 secs.