UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10160
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa pratnathā sahasā jāyamānaḥ sadyaḥ kāvyāni baḍ adhatta viśvā / (1.1)
Par.?
āpaś ca mitraṃ dhiṣaṇā ca sādhan devā agniṃ dhārayan draviṇodām // (1.2)
Par.?
sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām / (2.1)
Par.?
vivasvatā cakṣasā dyām apaś ca devā agniṃ dhārayan draviṇodām // (2.2)
Par.?
tam īḍata prathamaṃ yajñasādhaṃ viśa ārīr āhutam ṛñjasānam / (3.1)
Par.?
ūrjaḥ putram bharataṃ sṛpradānuṃ devā agniṃ dhārayan draviṇodām // (3.2)
Par.?
sa mātariśvā puruvārapuṣṭir vidad gātuṃ tanayāya svarvit / (4.1)
Par.?
viśāṃ gopā janitā rodasyor devā agniṃ dhārayan draviṇodām // (4.2)
Par.?
naktoṣāsā varṇam āmemyāne dhāpayete śiśum ekaṃ samīcī / (5.1)
Par.?
dyāvākṣāmā rukmo antar vi bhāti devā agniṃ dhārayan draviṇodām // (5.2)
Par.?
rāyo budhnaḥ saṃgamano vasūnāṃ yajñasya ketur manmasādhano veḥ / (6.1)
Par.?
amṛtatvaṃ rakṣamāṇāsa enaṃ devā agniṃ dhārayan draviṇodām // (6.2)
Par.?
nū ca purā ca sadanaṃ rayīṇāṃ jātasya ca jāyamānasya ca kṣām / (7.1)
Par.?
sataś ca gopām bhavataś ca bhūrer devā agniṃ dhārayan draviṇodām // (7.2)
Par.?
draviṇodā draviṇasas turasya draviṇodāḥ sanarasya pra yaṃsat / (8.1)
Par.?
draviṇodā vīravatīm iṣaṃ no draviṇodā rāsate dīrgham āyuḥ // (8.2)
Par.?
evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi / (9.1)
Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (9.2) Par.?
Duration=0.16190505027771 secs.