Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Maruts
Show parallels Show headlines
Use dependency labeler
Chapter id: 10022
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kaddha nūnaṃ kadhapriyaḥ pitā putraṃ na hastayoḥ / (1.1) Par.?
dadhidhve vṛktabarhiṣaḥ // (1.2) Par.?
kva nūnaṃ kad vo arthaṃ gantā divo na pṛthivyāḥ / (2.1) Par.?
kva vo gāvo na raṇyanti // (2.2) Par.?
kva vaḥ sumnā navyāṃsi marutaḥ kva suvitā / (3.1) Par.?
kvo viśvāni saubhagā // (3.2) Par.?
yad yūyam pṛśnimātaro martāsaḥ syātana / (4.1) Par.?
stotā vo amṛtaḥ syāt // (4.2) Par.?
mā vo mṛgo na yavase jaritā bhūd ajoṣyaḥ / (5.1) Par.?
pathā yamasya gād upa // (5.2) Par.?
mo ṣu ṇaḥ parā parā nirṛtir durhaṇā vadhīt / (6.1) Par.?
padīṣṭa tṛṣṇayā saha // (6.2) Par.?
satyaṃ tveṣā amavanto dhanvañ cid ā rudriyāsaḥ / (7.1) Par.?
mihaṃ kṛṇvanty avātām // (7.2) Par.?
vāśreva vidyun mimāti vatsaṃ na mātā siṣakti / (8.1) Par.?
yad eṣāṃ vṛṣṭir asarji // (8.2) Par.?
divā cit tamaḥ kṛṇvanti parjanyenodavāhena / (9.1) Par.?
yat pṛthivīṃ vyundanti // (9.2) Par.?
adha svanān marutāṃ viśvam ā sadma pārthivam / (10.1) Par.?
arejanta pra mānuṣāḥ // (10.2) Par.?
maruto vīḍupāṇibhiś citrā rodhasvatīr anu / (11.1) Par.?
yātem akhidrayāmabhiḥ // (11.2) Par.?
sthirā vaḥ santu nemayo rathā aśvāsa eṣām / (12.1) Par.?
susaṃskṛtā abhīśavaḥ // (12.2) Par.?
acchā vadā tanā girā jarāyai brahmaṇaspatim / (13.1) Par.?
agnim mitraṃ na darśatam // (13.2) Par.?
mimīhi ślokam āsye parjanya iva tatanaḥ / (14.1) Par.?
gāya gāyatram ukthyam // (14.2) Par.?
vandasva mārutaṃ gaṇaṃ tveṣam panasyum arkiṇam / (15.1) Par.?
asme vṛddhā asann iha // (15.2) Par.?
Duration=0.23169994354248 secs.