Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 10172
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāś ca samrāṭ / (1.1) Par.?
satīnasatvā havyo bhareṣu marutvān no bhavatv indra ūtī // (1.2) Par.?
yasyānāptaḥ sūryasyeva yāmo bhare bhare vṛtrahā śuṣmo asti / (2.1) Par.?
vṛṣantamaḥ sakhibhiḥ svebhir evair marutvān no bhavatv indra ūtī // (2.2) Par.?
divo na yasya retaso dughānāḥ panthāso yanti śavasāparītāḥ / (3.1) Par.?
taraddveṣāḥ sāsahiḥ pauṃsyebhir marutvān no bhavatv indra ūtī // (3.2) Par.?
so aṅgirobhir aṅgirastamo bhūd vṛṣā vṛṣabhiḥ sakhibhiḥ sakhā san / (4.1) Par.?
ṛgmibhir ṛgmī gātubhir jyeṣṭho marutvān no bhavatv indra ūtī // (4.2) Par.?
sa sūnubhir na rudrebhir ṛbhvā nṛṣāhye sāsahvāṁ amitrān / (5.1) Par.?
sanīᄆebhiḥ śravasyāni tūrvan marutvān no bhavatv indra ūtī // (5.2) Par.?
sa manyumīḥ samadanasya kartāsmākebhir nṛbhiḥ sūryaṃ sanat / (6.1) Par.?
asminn ahan satpatiḥ puruhūto marutvān no bhavatv indra ūtī // (6.2) Par.?
tam ūtayo raṇayañchūrasātau taṃ kṣemasya kṣitayaḥ kṛṇvata trām / (7.1) Par.?
sa viśvasya karuṇasyeśa eko marutvān no bhavatv indra ūtī // (7.2) Par.?
tam apsanta śavasa utsaveṣu naro naram avase taṃ dhanāya / (8.1) Par.?
so andhe cit tamasi jyotir vidan marutvān no bhavatv indra ūtī // (8.2) Par.?
sa savyena yamati vrādhataś cit sa dakṣiṇe saṃgṛbhītā kṛtāni / (9.1) Par.?
sa kīriṇā cit sanitā dhanāni marutvān no bhavatv indra ūtī // (9.2) Par.?
sa grāmebhiḥ sanitā sa rathebhir vide viśvābhiḥ kṛṣṭibhir nv adya / (10.1) Par.?
sa pauṃsyebhir abhibhūr aśastīr marutvān no bhavatv indra ūtī // (10.2) Par.?
sa jāmibhir yat samajāti mīḍhe 'jāmibhir vā puruhūta evaiḥ / (11.1) Par.?
apāṃ tokasya tanayasya jeṣe marutvān no bhavatv indra ūtī // (11.2) Par.?
sa vajrabhṛd dasyuhā bhīma ugraḥ sahasracetāḥ śatanītha ṛbhvā / (12.1) Par.?
camrīṣo na śavasā pāñcajanyo marutvān no bhavatv indra ūtī // (12.2) Par.?
tasya vajraḥ krandati smat svarṣā divo na tveṣo ravathaḥ śimīvān / (13.1) Par.?
taṃ sacante sanayas taṃ dhanāni marutvān no bhavatv indra ūtī // (13.2) Par.?
yasyājasraṃ śavasā mānam uktham paribhujad rodasī viśvataḥ sīm / (14.1) Par.?
sa pāriṣat kratubhir mandasāno marutvān no bhavatv indra ūtī // (14.2) Par.?
na yasya devā devatā na martā āpaś cana śavaso antam āpuḥ / (15.1) Par.?
sa prarikvā tvakṣasā kṣmo divaś ca marutvān no bhavatv indra ūtī // (15.2) Par.?
rohicchyāvā sumadaṃśur lalāmīr dyukṣā rāya ṛjrāśvasya / (16.1) Par.?
vṛṣaṇvantam bibhratī dhūrṣu ratham mandrā ciketa nāhuṣīṣu vikṣu // (16.2) Par.?
etat tyat ta indra vṛṣṇa ukthaṃ vārṣāgirā abhi gṛṇanti rādhaḥ / (17.1) Par.?
ṛjrāśvaḥ praṣṭibhir ambarīṣaḥ sahadevo bhayamānaḥ surādhāḥ // (17.2) Par.?
dasyūñchimyūṃś ca puruhūta evair hatvā pṛthivyāṃ śarvā ni barhīt / (18.1) Par.?
sanat kṣetraṃ sakhibhiḥ śvitnyebhiḥ sanat sūryaṃ sanad apaḥ suvajraḥ // (18.2) Par.?
viśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam / (19.1) Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (19.2) Par.?
Duration=0.31339502334595 secs.