Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9735
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (1.2) Par.?
mahīṃ mahībhṛtāṃ dhurye dharmarāje praśāsati / (2.1) Par.?
ṣaḍviṃśe 'bde mahābhāgā dvārakāṃ munayo yayuḥ // (2.2) Par.?
tāndṛṣṭvā kauśikamukhān praharṣānmadaviplutāḥ / (3.1) Par.?
sāmbaṃ kṛtvā vadhūveśaṃ papracchurvṛṣṇipuṃgavāḥ // (3.2) Par.?
api putraḥ sutā vāsyā bhaviṣyati munīśvarāḥ / (4.1) Par.?
tacchrutvā te 'vadannasyāḥ kulamṛtyurbhaviṣyati // (4.2) Par.?
musalaṃ brahmadaṇḍākhyamityuktvādarśanaṃ yayuḥ / (5.1) Par.?
lauhaṃ sāmbastato 'sūta musalaṃ vajrasaṃhatam // (5.2) Par.?
tadāhvako bhayātpiṣṭvā tūrṇaṃ tatyāja sāgare / (6.1) Par.?
sarvajño jñātavṛttānto vṛṣṇikṣayamupasthitam // (6.2) Par.?
vijñāya kaiṭabhārātis tīrthayātrārasād yayau / (7.1) Par.?
caṇḍāṃśumaṇḍaloccaṇḍaṃ tataścakraṃ suradviṣaḥ // (7.2) Par.?
ratho dhvajaśca sauvarṇaḥ sahasāntaradhīyata / (8.1) Par.?
atha mārjāravicchāye kabandhāvṛtamaṇḍale // (8.2) Par.?
sūrye vighaṭṭitāśeṣadiktaṭe vāti mārute / (9.1) Par.?
muṇḍo viṭaṅkavadano yādavānāṃ gṛhe gṛhe // (9.2) Par.?
saṃdarśya vadanaṃ prāyādvācānviṣṭo 'pyadṛśyata / (10.1) Par.?
cītkārapuruṣaḥ śabdaḥ śārikānāṃ gṛheṣvabhūt // (10.2) Par.?
gṛdhragomāyunādena rājamārgo 'pyapūryata / (11.1) Par.?
viparītā prasūtiśca paśūnāmabhavattadā // (11.2) Par.?
kośeṣu kanakābandhe ratnāni svayamasphuṭan / (12.1) Par.?
teṣu ghoranimitteṣu jāteṣvapyaviśaṅkitāḥ // (12.2) Par.?
babhūvurvṛṣṇayo bhānti na hi nāśeṣu buddhayaḥ / (13.1) Par.?
prabhāsamatha samprāpte kṛṣṇe yādavavṛṣṇayaḥ // (13.2) Par.?
tameva deśamabhyetya cakrire vipulotsavam / (14.1) Par.?
udyāneṣu vicitreṣu vijahrustatra te sukham // (14.2) Par.?
gītanṛtyarasāsaktāḥ kalitāḥ kālacakṣuṣā / (15.1) Par.?
āpānakelisaṃsakte tato vṛṣṇikule 'bhavat // (15.2) Par.?
vivāde yuddhasambaddhaḥ śaineyakṛtavarmaṇoḥ / (16.1) Par.?
hārdikyaṃ sātyakiḥ prāha suptahā sauptiko bhavān // (16.2) Par.?
sa tamūce tvayā prāyagato bhūriśravā hataḥ / (17.1) Par.?
evaṃ vivādātsaṃgrāmas teṣām āsītsudāruṇaḥ // (17.2) Par.?
prāktasmādvajramusalātprajātairvallarīcayaiḥ / (18.1) Par.?
tṛṇamapyabhavattatra brahmadaṇḍamadotkaṭam // (18.2) Par.?
kṣayāya musalībhūtaṃ sahasāndhakavṛṣṇiṣu / (19.1) Par.?
yābhūdāpānabhūs teṣāṃ lalanānayanotsavaḥ // (19.2) Par.?
saiva mṛtyorabhūd ghorasaṃhārāhāramaṇḍapaḥ / (20.1) Par.?
sāmbe gade cārudoṣṇi pradyumne kṛtavarmaṇi // (20.2) Par.?
aniruddhe ca śaineye nihate paśyato hareḥ / (21.1) Par.?
vṛtte vṛṣṇikṣaye ghore strīśeṣā yādave kule // (21.2) Par.?
dvārakā prarurodeva chinnahārāśrunirjharaiḥ / (22.1) Par.?
tataḥ śaurirhaladharaṃ draṣṭuṃ duḥkhākulo vrajan // (22.2) Par.?
dārukaṃ tatkathayituṃ prāhiṇotsavyasācine / (23.1) Par.?
yoṣitāṃ dasyurakṣāyai babhrumādāya keśavaḥ // (23.2) Par.?
gatvā janakamāmantrya rauhiṇeyamupāyayau / (24.1) Par.?
athāpaśyanmukhāttasya niḥsṛtaṃ madhusūdanaḥ // (24.2) Par.?
sahasraśīrṣaṃ bhujagaṃ śvetaṃ śvetācalopamam / (25.1) Par.?
vāsukipramukhairnāgairatha pratyudyataiḥ saha // (25.2) Par.?
dṛṣṭvārṇavaṃ praviṣṭaṃ taṃ varuṇenārcitaṃ punaḥ / (26.1) Par.?
gatijñaḥ sarvabhūtānāṃ na śuśoca janārdanaḥ // (26.2) Par.?
bhave hyabhāvasadbhāve bhāvānāṃ sthiratā kutaḥ / (27.1) Par.?
anantadhāmni milite balabhadre sakānane // (27.2) Par.?
praviśya yogī suṣvāpa nibaddhaprāṇadhāraṇaḥ / (28.1) Par.?
taṃ svajyotiṣi saṃsaktaṃ lubdhako mṛgaśaṅkayā // (28.2) Par.?
jaghāna niśitāgreṇa śareṇa caraṇodare / (29.1) Par.?
kṛṣṇaśāradhiyā kṛṣṇo lubdhakeneṣuṇā hataḥ // (29.2) Par.?
nārāyaṇākhyamaviśatparaṃ dhāma sanātanam / (30.1) Par.?
surasiddharṣigandharvaiḥ pūjyamāne saha śriyā // (30.2) Par.?
viṣṇuṃ praviṣṭe govinde babhūva kṣubhitaṃ jagat / (31.1) Par.?
atrāntare dārukena kathite yādavakṣaye // (31.2) Par.?
śokaṃ trāsaṃ ca dainyaṃ ca bhejire pāṇḍavāḥ param / (32.1) Par.?
tato yudhiṣṭhiragirā dvārakāṃ śvetavāhanaḥ // (32.2) Par.?
dārukenaiva sahitaḥ prayayau śokamūrchitaḥ / (33.1) Par.?
sa prāpa yādavapurīm apadmāmiva padminīm // (33.2) Par.?
vṛṣṇisiṃhairvirahitāṃ guhāṃ haimavatīmiva / (34.1) Par.?
kaṣṭairariṣṭanicayaiḥ spṛṣṭāṃ duḥkhādvilokya tām // (34.2) Par.?
draṣṭuṃ viveśa śokārtaṃ janakaṃ kaṃsavidviṣaḥ / (35.1) Par.?
tārapralāpamukharairvṛtaṃ vṛṣṇivadhūjanaiḥ // (35.2) Par.?
ṣoḍaśastrīsahasrāṇi kalatraṃ kamalāpateḥ / (36.1) Par.?
saubhadrajanako dṛṣṭvā mumoha bhayavihvalam // (36.2) Par.?
śayānaṃ bhuvi pārtho 'pi vasudevaṃ pralāpinam / (37.1) Par.?
vilokya śokavivaśo vajrabhinna ivāpatat // (37.2) Par.?
kva rāmaḥ kva ca govindaḥ kva pradyumnaḥ kva sātyakiḥ / (38.1) Par.?
aho vidherduranteyaṃ śaktirityarjuno 'vadat // (38.2) Par.?
maṇikaṅkaṇajhāṅkārinṛttagītaghanadhvaniḥ / (39.1) Par.?
aviśrāntamabhūdyatra śravaṇānandanirjharaiḥ // (39.2) Par.?
tatraiva vṛṣṇinārīṇāṃ śṛṇvannārodanadhvanim / (40.1) Par.?
niśāṃ nināya bībhatsurnirapāyamayīṃ śriyam // (40.2) Par.?
tataḥ prātaḥ priyasuto vasudevaḥ priyāṃ tanum / (41.1) Par.?
tatyāja devakīmukhyairanuyāto vadhūjanaiḥ // (41.2) Par.?
tataḥ sāttvatamukhyānāṃ sarveṣāṃ śokavihvalaḥ / (42.1) Par.?
pārthaḥ śarīraṃ saṃskṛtya cakāra salilakriyām // (42.2) Par.?
vajrābhidhānaṃ kṛṣṇasya pautraṃ kuntīsutastataḥ / (43.1) Par.?
ādāya vṛṣṇikāntāśca pratasthe dārukānugaḥ // (43.2) Par.?
atha dvāravatīṃ sphārataraṅgabhujamaṇḍalaiḥ / (44.1) Par.?
śaṅkhāṭṭahāsavikaṭo jahāra makarākaraḥ // (44.2) Par.?
hate vṛṣṇipure kṣipraṃ ratnalobhādivābdhinā / (45.1) Par.?
puruṣānugataṃ sarvamityūce duḥkhito janaḥ // (45.2) Par.?
kalatraṃ vṛṣṇisiṃhānāmādāya śvetavāhanaḥ / (46.1) Par.?
indraprasthaṃ vrajanprāpa durgamāṃ vikaṭāṭavīm // (46.2) Par.?
dasyavastatra gopālā balinaḥ paśujīvinaḥ / (47.1) Par.?
adṛṣṭapūrvāḥ svaryoṣitsubhagāḥ sāttvatāṅganāḥ // (47.2) Par.?
taḍittaralaratnāṃśupuñjaritāmbarāḥ / (48.1) Par.?
vilokya lobhavaśagā hartumabhyudyayurbalāt // (48.2) Par.?
gopānāpatitāndṛṣṭvā tānugralaguḍāyudhān / (49.1) Par.?
gāṇḍīvadhanvā gāṇḍīvam adhijyamakarotkrudhā // (49.2) Par.?
kālaśaktihatasyāpi tasyāpi kṣapitadviṣaḥ / (50.1) Par.?
na śaktirabhavatkācitkṣīṇeṣorjyāvikarṣaṇe // (50.2) Par.?
cāpayaṣṭiranāyattā tasyābhūdatiduḥkhagā / (51.1) Par.?
vṛddhasyeva daridrasya taruṇī rūpiṇī vadhūḥ // (51.2) Par.?
tasya kopāgnitaptasya vṛthā bhrūbhaṅgakāriṇaḥ / (52.1) Par.?
bhṛtyā ivāvinītasya babhūvuravaśāḥ śarāḥ // (52.2) Par.?
te divyāstragaṇāḥ kvāpi jagmurutsṛjya taṃ mṛdhe / (53.1) Par.?
guṇasaṅgam anādṛtya dhūrtā mitramivādhanam // (53.2) Par.?
sa niḥśaśvāsa vipulairmārgaṇaiḥ parivarjitaḥ / (54.1) Par.?
kṣīṇakośa iva tyāgī vailakṣyavinatānanaḥ // (54.2) Par.?
tato niṣpratibhe tatra pārthe sarvāyudhakṣayāt / (55.1) Par.?
vṛṣṇipaurāṅganā jahrurnirvivekā vanecarāḥ // (55.2) Par.?
na tu pradhānanārīṣu teṣāmāsītpragalbhatā / (56.1) Par.?
anarhasya mahārheṣu nīcasyorjasvitā katham // (56.2) Par.?
taiḥ prasahya hṛte straiṇe bhagnamāno dhanaṃjayaḥ / (57.1) Par.?
pratasthe nijadordaṇḍe sāsūyāḥ pātayandṛśaḥ // (57.2) Par.?
aho balavatī devī saṃsāre 'smin anityatā / (58.1) Par.?
aho niḥsāraparyantā bhāvānāṃ prabhaviṣṇutā // (58.2) Par.?
aho sarvakaṣaḥ kālaścitrapākam aho jagat / (59.1) Par.?
vijite vijayo gopairduḥkhādityavadajjanaḥ // (59.2) Par.?
dhiganityavilāsasya vibhramabhrāntikāriṇaḥ / (60.1) Par.?
dhāturadbhutanirmāṇavinodaviśarārutām // (60.2) Par.?
ākhaṇḍalaprabhṛtayaḥ khāṇḍave yena khaṇḍitāḥ / (61.1) Par.?
kairāte tripurārātiḥ samare yena toṣitaḥ // (61.2) Par.?
jitvā tamapi gopālā varākāḥ suhṛdaṃ hareḥ / (62.1) Par.?
jahrurviṣṇukalatrāṇi dhikkālasya durantatām // (62.2) Par.?
revatīṃ rukmiṇīṃ satyabhāmāṃ jāmbavatīṃ tathā / (63.1) Par.?
vajraṃ pautraṃ ca kaṃsāreranyāśca yaduyoṣitaḥ // (63.2) Par.?
ādāya phalguṇaḥ śocannindraprasthaṃ samāviśat / (64.1) Par.?
sabāṣpaṃ paurasaṃghātairabhitaḥ parivāritaḥ // (64.2) Par.?
rājye nidhāya tatraiva vajraṃ yāte dhanaṃjaye / (65.1) Par.?
satyabhāmānugā devyaḥ pāvakaṃ viviśuḥ śucā // (65.2) Par.?
vrajanvṛṣṇiviyogārtaḥ kirīṭī hastināpuram / (66.1) Par.?
parāvarajñaṃ bhāvānāṃ vane vyāsaṃ vyalokayat // (66.2) Par.?
duḥkhānnyavedayattasmai ghoraṃ vṛṣṇikulakṣayam / (67.1) Par.?
ātmanaścāttacāpasya gopaiḥ pathi parābhavam // (67.2) Par.?
tamabravījjñānanidhirmunirāśvāsya mūrchitam / (68.1) Par.?
putra kālavilāsānāṃ sarvametadvijṛmbhitam // (68.2) Par.?
matirvibhūtayo bhogāḥ prabhāvāḥ śaktayo guṇāḥ / (69.1) Par.?
sarvathā kālakalayā nīyate smṛtiśeṣatām // (69.2) Par.?
dhruvaṃ sarvaparityāge na kuryurmunayo matim / (70.1) Par.?
avasānaikavirasā yadi na syādbhavasthitiḥ // (70.2) Par.?
ityukto muninā pārthaḥ prayayau hastināpuram / (71.1) Par.?
prabhāvaṃ vṛṣṇisiṃhasya kalayanbhṛśavihvalaḥ // (71.2) Par.?
Duration=0.32135987281799 secs.