UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10025
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yaṃ rakṣanti pracetaso varuṇo mitro aryamā / (1.1)
Par.?
nū cit sa dabhyate janaḥ // (1.2)
Par.?
yam bāhuteva piprati pānti martyaṃ riṣaḥ / (2.1) Par.?
ariṣṭaḥ sarva edhate // (2.2)
Par.?
vi durgā vi dviṣaḥ puro ghnanti rājāna eṣām / (3.1)
Par.?
nayanti duritā tiraḥ // (3.2)
Par.?
sugaḥ panthā anṛkṣara ādityāsa ṛtaṃ yate / (4.1)
Par.?
nātrāvakhādo asti vaḥ // (4.2)
Par.?
yaṃ yajñaṃ nayathā nara ādityā ṛjunā pathā / (5.1)
Par.?
pra vaḥ sa dhītaye naśat // (5.2)
Par.?
sa ratnam martyo vasu viśvaṃ tokam uta tmanā / (6.1)
Par.?
acchā gacchaty astṛtaḥ // (6.2)
Par.?
kathā rādhāma sakhāya stomam mitrasyāryamṇaḥ / (7.1)
Par.?
mahi psaro varuṇasya // (7.2)
Par.?
mā vo ghnantam mā śapantam prati voce devayantam / (8.1)
Par.?
sumnair id va ā vivāse // (8.2)
Par.?
caturaś cid dadamānād bibhīyād ā nidhātoḥ / (9.1)
Par.?
na duruktāya spṛhayet // (9.2)
Par.?
Duration=0.13424897193909 secs.