UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10030
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kad rudrāya pracetase mīḍhuṣṭamāya tavyase / (1.1)
Par.?
vocema śantamaṃ hṛde // (1.2)
Par.?
yathā no aditiḥ karat paśve nṛbhyo yathā gave / (2.1) Par.?
yathā tokāya rudriyam // (2.2)
Par.?
yathā no mitro varuṇo yathā rudraś ciketati / (3.1)
Par.?
yathā viśve sajoṣasaḥ // (3.2)
Par.?
gāthapatim medhapatiṃ rudraṃ jalāṣabheṣajam / (4.1)
Par.?
tacchaṃyoḥ sumnam īmahe // (4.2)
Par.?
yaḥ śukra iva sūryo hiraṇyam iva rocate / (5.1)
Par.?
śreṣṭho devānāṃ vasuḥ // (5.2)
Par.?
śaṃ naḥ karaty arvate sugam meṣāya meṣye / (6.1)
Par.?
nṛbhyo nāribhyo gave // (6.2)
Par.?
asme soma śriyam adhi ni dhehi śatasya nṛṇām / (7.1)
Par.?
mahi śravas tuvinṛmṇam // (7.2)
Par.?
mā naḥ somaparibādho mārātayo juhuranta / (8.1)
Par.?
ā na indo vāje bhaja // (8.2)
Par.?
yās te prajā amṛtasya parasmin dhāmann ṛtasya / (9.1)
Par.?
mūrdhā nābhā soma vena ābhūṣantīḥ soma vedaḥ // (9.2)
Par.?
Duration=0.13362193107605 secs.