Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9736
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (1.2) Par.?
atha vṛṣṇikṣayaṃ śrutvā dharmasūnurdhanaṃjayāt / (2.1) Par.?
namaḥ kālāya baline niḥśvasannityabhāṣata // (2.2) Par.?
sarvatyāgakṛto yogo viveśa bhrātṛbhiḥ saha / (3.1) Par.?
rājyaṃ dauryodhanaṃ dattvā guṇāhārya yuyutsave // (3.2) Par.?
nije parikṣitaṃ rājye sthāpayitvābhimanyujam / (4.1) Par.?
tatpālane samādiśya subhadraṃ satyaśāsanaḥ // (4.2) Par.?
prakṛtibhyo vinikṣipya taṃ dvijebhyaśca dharmavit / (5.1) Par.?
śrāddhaṃ vidhāya bandhubhyaḥ puṇyāmiṣṭiṃ ca naiṣṭhikīm // (5.2) Par.?
agnīnutsṛjya salile paurānāśvāsya duḥkhitān / (6.1) Par.?
devīmāmantrya vasudhāṃ sānujo draupadīsakhaḥ / (6.2) Par.?
pratasthe sarvasaṃnyāsī yogayukto yudhiṣṭhiraḥ // (6.3) Par.?
tataḥ sametya bhagavānsvayameva hutāśanaḥ / (7.1) Par.?
pārthājjagrāha gāṇḍīvaṃ tau cākṣayyau maheṣudhī // (7.2) Par.?
śvā tānanuyayāveko vāryamāṇo 'pi yatnataḥ / (8.1) Par.?
atha te śanakaiḥ prāpurdiśaṃ dakṣiṇapaścimām // (8.2) Par.?
dṛṣṭvā tatra samudreṇa bhṛtāṃ dvāravatīṃ jalaiḥ / (9.1) Par.?
āśāmudīcīṃ prayayurbhuvaḥ kṛtvā pradakṣiṇam // (9.2) Par.?
himācalamatikramya prāptāste vālukārṇavam / (10.1) Par.?
dadṛśurmerumuttuṅgaśṛṅgāliṅgitanandanam // (10.2) Par.?
niragāre nirālambe tasmin adhvani dustare / (11.1) Par.?
śirīṣapelavatanuḥ papāta drupadātmajā // (11.2) Par.?
tāṃ yātajīvitāṃ dṛṣṭvā bhīmaḥ prāha yudhiṣṭhiram / (12.1) Par.?
rājanpāñcālarājasya suteyaṃ patitā bhuvi // (12.2) Par.?
cintayannapi paśyāmi nāsyāḥ kimapi kilbiṣam / (13.1) Par.?
kasmādeṣā tapoyogaṃ tyaktvā pañcatvamāgatā // (13.2) Par.?
dharmasūnurniśamyaitad anāvṛttamukho 'vadat / (14.1) Par.?
babhūva pakṣapāto 'syāḥ sarvadābhyadhiko 'rjune // (14.2) Par.?
ityukte bhūmipālena sahadevo 'patadbhuvi / (15.1) Par.?
tasminnipatite pṛṣṭo bhīmenoce nṛpaḥ punaḥ // (15.2) Par.?
eṣa prajñābhimānena jaḍaṃ jagadamanyata / (16.1) Par.?
iti dharmasutenokte papāta nakulaḥ kṣitau // (16.2) Par.?
rājā pṛṣṭo 'tha bhīmena vrajannevābravītpunaḥ / (17.1) Par.?
rūpamānī smareṇāpi spardhāmeṣa na ca kṣamī // (17.2) Par.?
ityukte vrajatā rājñā nipapāta dhanaṃjayaḥ / (18.1) Par.?
punaśca pṛṣṭo bhīmena jagāda jagatīpatiḥ // (18.2) Par.?
śūramānī cacāraiṣa śithilaṃ samarāṅgane / (19.1) Par.?
iti bruvāṇo bhūpālo jagāmaivāviluptadhīḥ // (19.2) Par.?
bhīmastato nipatitaḥ patito 'smītyuvāca tam / (20.1) Par.?
so 'bravīdbaladarpo 'bhūdbhīma bahvaśanasya te // (20.2) Par.?
tato 'bhūdeka evātha vrajannanugataḥ śunā / (21.1) Par.?
dadarśa sākṣādāyātaṃ rathenendraṃ yudhiṣṭhiraḥ // (21.2) Par.?
rājanmatpuramehīti śakreṇokto jagāda saḥ / (22.1) Par.?
śunā virahitaḥ svargaṃ saśarīro na kāmaye // (22.2) Par.?
tamabravītsurapatiḥ śunāṃ svarge kuto gatiḥ / (23.1) Par.?
dhiṣṇyamārohatu śveti tvadanyaḥ ko 'nubhāṣate // (23.2) Par.?
tatastamūce nṛpatirbhaktatyāgaṃ kathaṃ sahe / (24.1) Par.?
bhaktavidveṣiṇaḥ svarge nṛśaṃsasya kuto gatiḥ // (24.2) Par.?
yadyasti sukṛtaṃ kiṃcinmama tena sureśvara / (25.1) Par.?
yātu svargaṃ sadehaḥ svā nainaṃ tyaktuṃ samutsahe // (25.2) Par.?
strīvadhenaiva sadṛśaṃ brahmasvaharaṇena ca / (26.1) Par.?
sarvapāpātmakaṃ santo bhaktatyāgaṃ pracakṣate // (26.2) Par.?
ityukte dharmarājena dharmastyaktvā śvavigraham / (27.1) Par.?
tamūce putra tuṣṭo 'smi sadvṛttena tavāmunā // (27.2) Par.?
dṛṣṭo 'si pāthaso hetoḥ purā dvaitavane mayā / (28.1) Par.?
svasti te vraja bhūpāla saśarīraḥ surālayam // (28.2) Par.?
iti pitrā samādiṣṭo vimānaṃ vipulaprabham / (29.1) Par.?
āruhya puṇyasopānaṃ viveśa suramandiram // (29.2) Par.?
pūjyamānaḥ suraiḥ sārdhaṃ munibhirnāradādibhiḥ / (30.1) Par.?
rājarṣitārakāmadhye sa rarājāṃśumāniva // (30.2) Par.?
tataḥ sa śakramavadadbhrātaro yatra me sthitāḥ / (31.1) Par.?
śyāmā ca yatra dayitā tatra vāso mamepsitaḥ // (31.2) Par.?
tamabravītsahasrākṣo bhāvaṃ mā mānuṣaṃ gamaḥ / (32.1) Par.?
rājarṣibhir anāsādyāṃ prāpto 'si gatimuttamām // (32.2) Par.?
ityukto 'pyasakṛdyatnādvajriṇā dharmanandanaḥ / (33.1) Par.?
bhrātṝnavāptumicchāmītyabhāṣata punaḥ punaḥ // (33.2) Par.?
Duration=0.15636897087097 secs.