UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10034
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tvam agne vasūṃr iha rudrāṁ ādityāṁ uta / (1.1)
Par.?
yajā svadhvaraṃ janam manujātaṃ ghṛtapruṣam // (1.2)
Par.?
śruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ / (2.1)
Par.?
tān rohidaśva girvaṇas trayastriṃśatam ā vaha // (2.2)
Par.?
priyamedhavad atrivaj jātavedo virūpavat / (3.1)
Par.?
aṅgirasvan mahivrata praskaṇvasya śrudhī havam // (3.2)
Par.?
mahikerava ūtaye priyamedhā ahūṣata / (4.1)
Par.?
rājantam adhvarāṇām agniṃ śukreṇa śociṣā // (4.2)
Par.?
ghṛtāhavana santyemā u ṣu śrudhī giraḥ / (5.1)
Par.?
yābhiḥ kaṇvasya sūnavo havante 'vase tvā // (5.2)
Par.?
tvāṃ citraśravastama havante vikṣu jantavaḥ / (6.1)
Par.?
śociṣkeśam purupriyāgne havyāya voḍhave // (6.2)
Par.?
ni tvā hotāram ṛtvijaṃ dadhire vasuvittamam / (7.1) Par.?
śrutkarṇaṃ saprathastamaṃ viprā agne diviṣṭiṣu // (7.2)
Par.?
ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ / (8.1)
Par.?
bṛhad bhā bibhrato havir agne martāya dāśuṣe // (8.2)
Par.?
prātaryāvṇaḥ sahaskṛta somapeyāya santya / (9.1)
Par.?
ihādya daivyaṃ janam barhir ā sādayā vaso // (9.2)
Par.?
arvāñcaṃ daivyaṃ janam agne yakṣva sahūtibhiḥ / (10.1)
Par.?
ayaṃ somaḥ sudānavas tam pāta tiroahnyam // (10.2)
Par.?
Duration=0.035204887390137 secs.