UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Ṛbhus
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10240
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
takṣan rathaṃ suvṛtaṃ vidmanāpasas takṣan harī indravāhā vṛṣaṇvasū / (1.1)
Par.?
takṣan pitṛbhyām ṛbhavo yuvad vayas takṣan vatsāya mātaraṃ sacābhuvam // (1.2)
Par.?
ā no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīm iṣam / (2.1)
Par.?
yathā kṣayāma sarvavīrayā viśā tan naḥ śardhāya dhāsathā sv indriyam // (2.2)
Par.?
ā takṣata sātim asmabhyam ṛbhavaḥ sātiṃ rathāya sātim arvate naraḥ / (3.1)
Par.?
sātiṃ no jaitrīṃ sam maheta viśvahā jāmim ajāmim pṛtanāsu sakṣaṇim // (3.2)
Par.?
ṛbhukṣaṇam indram ā huva ūtaya ṛbhūn vājān marutaḥ somapītaye / (4.1) Par.?
ubhā mitrāvaruṇā nūnam aśvinā te no hinvantu sātaye dhiye jiṣe // (4.2)
Par.?
ṛbhur bharāya saṃ śiśātu sātiṃ samaryajid vājo asmāṁ aviṣṭu / (5.1)
Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (5.2)
Par.?
Duration=0.033221006393433 secs.