Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Sūrya, Savitṛ, sun
Show parallels Show headlines
Use dependency labeler
Chapter id: 10040
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ / (1.1) Par.?
dṛśe viśvāya sūryam // (1.2) Par.?
apa tye tāyavo yathā nakṣatrā yanty aktubhiḥ / (2.1) Par.?
sūrāya viśvacakṣase // (2.2) Par.?
adṛśram asya ketavo vi raśmayo janāṁ anu / (3.1) Par.?
bhrājanto agnayo yathā // (3.2) Par.?
taraṇir viśvadarśato jyotiṣkṛd asi sūrya / (4.1) Par.?
viśvam ā bhāsi rocanam // (4.2) Par.?
pratyaṅ devānāṃ viśaḥ pratyaṅṅ ud eṣi mānuṣān / (5.1) Par.?
pratyaṅ viśvaṃ svar dṛśe // (5.2) Par.?
yenā pāvaka cakṣasā bhuraṇyantaṃ janāṁ anu / (6.1) Par.?
tvaṃ varuṇa paśyasi // (6.2) Par.?
vi dyām eṣi rajas pṛthv ahā mimāno aktubhiḥ / (7.1) Par.?
paśyañ janmāni sūrya // (7.2) Par.?
sapta tvā harito rathe vahanti deva sūrya / (8.1) Par.?
śociṣkeśaṃ vicakṣaṇa // (8.2) Par.?
ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ / (9.1) Par.?
tābhir yāti svayuktibhiḥ // (9.2) Par.?
ud vayaṃ tamasas pari jyotiṣ paśyanta uttaram / (10.1) Par.?
devaṃ devatrā sūryam aganma jyotir uttamam // (10.2) Par.?
udyann adya mitramaha ārohann uttarāṃ divam / (11.1) Par.?
hṛdrogam mama sūrya harimāṇaṃ ca nāśaya // (11.2) Par.?
śukeṣu me harimāṇaṃ ropaṇākāsu dadhmasi / (12.1) Par.?
atho hāridraveṣu me harimāṇaṃ ni dadhmasi // (12.2) Par.?
ud agād ayam ādityo viśvena sahasā saha / (13.1) Par.?
dviṣantam mahyaṃ randhayan mo ahaṃ dviṣate radham // (13.2) Par.?
Duration=0.53669905662537 secs.