Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 10041
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
abhi tyam meṣam puruhūtam ṛgmiyam indraṃ gīrbhir madatā vasvo arṇavam / (1.1) Par.?
yasya dyāvo na vicaranti mānuṣā bhuje maṃhiṣṭham abhi vipram arcata // (1.2) Par.?
abhīm avanvan svabhiṣṭim ūtayo 'ntarikṣaprāṃ taviṣībhir āvṛtam / (2.1) Par.?
indraṃ dakṣāsa ṛbhavo madacyutaṃ śatakratuṃ javanī sūnṛtāruhat // (2.2) Par.?
tvaṃ gotram aṅgirobhyo 'vṛṇor apotātraye śatadureṣu gātuvit / (3.1) Par.?
sasena cid vimadāyāvaho vasv ājāv adriṃ vāvasānasya nartayan // (3.2) Par.?
tvam apām apidhānāvṛṇor apādhārayaḥ parvate dānumad vasu / (4.1) Par.?
vṛtraṃ yad indra śavasāvadhīr ahim ād it sūryaṃ divy ārohayo dṛśe // (4.2) Par.?
tvam māyābhir apa māyino 'dhamaḥ svadhābhir ye adhi śuptāv ajuhvata / (5.1) Par.?
tvam pipror nṛmaṇaḥ prārujaḥ puraḥ pra ṛjiśvānaṃ dasyuhatyeṣv āvitha // (5.2) Par.?
tvaṃ kutsaṃ śuṣṇahatyeṣv āvithārandhayo 'tithigvāya śambaram / (6.1) Par.?
mahāntaṃ cid arbudaṃ ni kramīḥ padā sanād eva dasyuhatyāya jajñiṣe // (6.2) Par.?
tve viśvā taviṣī sadhryagghitā tava rādhaḥ somapīthāya harṣate / (7.1) Par.?
tava vajraś cikite bāhvor hito vṛścā śatror ava viśvāni vṛṣṇyā // (7.2) Par.?
vi jānīhy āryān ye ca dasyavo barhiṣmate randhayā śāsad avratān / (8.1) Par.?
śākī bhava yajamānasya coditā viśvet tā te sadhamādeṣu cākana // (8.2) Par.?
anuvratāya randhayann apavratān ābhūbhir indraḥ śnathayann anābhuvaḥ / (9.1) Par.?
vṛddhasya cid vardhato dyām inakṣata stavāno vamro vi jaghāna saṃdihaḥ // (9.2) Par.?
takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ / (10.1) Par.?
ā tvā vātasya nṛmaṇo manoyuja ā pūryamāṇam avahann abhi śravaḥ // (10.2) Par.?
mandiṣṭa yad uśane kāvye sacāṁ indro vaṅkū vaṅkutarādhi tiṣṭhati / (11.1) Par.?
ugro yayiṃ nir apaḥ srotasāsṛjad vi śuṣṇasya dṛṃhitā airayat puraḥ // (11.2) Par.?
ā smā rathaṃ vṛṣapāṇeṣu tiṣṭhasi śāryātasya prabhṛtā yeṣu mandase / (12.1) Par.?
indra yathā sutasomeṣu cākano 'narvāṇaṃ ślokam ā rohase divi // (12.2) Par.?
adadā arbhām mahate vacasyave kakṣīvate vṛcayām indra sunvate / (13.1) Par.?
menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā // (13.2) Par.?
indro aśrāyi sudhyo nireke pajreṣu stomo duryo na yūpaḥ / (14.1) Par.?
aśvayur gavyū rathayur vasūyur indra id rāyaḥ kṣayati prayantā // (14.2) Par.?
idaṃ namo vṛṣabhāya svarāje satyaśuṣmāya tavase 'vāci / (15.1) Par.?
asminn indra vṛjane sarvavīrāḥ smat sūribhis tava śarman syāma // (15.2) Par.?
Duration=0.18376302719116 secs.