UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10056
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
eṣa pra pūrvīr ava tasya camriṣo 'tyo na yoṣām ud ayaṃsta bhurvaṇiḥ / (1.1)
Par.?
dakṣam mahe pāyayate hiraṇyayaṃ ratham āvṛtyā hariyogam ṛbhvasam // (1.2)
Par.?
taṃ gūrtayo nemanniṣaḥ parīṇasaḥ samudraṃ na saṃcaraṇe saniṣyavaḥ / (2.1)
Par.?
patiṃ dakṣasya vidathasya nū saho giriṃ na venā adhi roha tejasā // (2.2)
Par.?
sa turvaṇir mahāṁ areṇu pauṃsye girer bhṛṣṭir na bhrājate tujā śavaḥ / (3.1)
Par.?
yena śuṣṇam māyinam āyaso made dudhra ābhūṣu rāmayan ni dāmani // (3.2)
Par.?
devī yadi taviṣī tvāvṛdhotaya indraṃ siṣakty uṣasaṃ na sūryaḥ / (4.1)
Par.?
yo dhṛṣṇunā śavasā bādhate tama iyarti reṇum bṛhad arhariṣvaṇiḥ // (4.2)
Par.?
vi yat tiro dharuṇam acyutaṃ rajo 'tiṣṭhipo diva ātāsu barhaṇā / (5.1) Par.?
svarmīḍhe yan mada indra harṣyāhan vṛtraṃ nir apām aubjo arṇavam // (5.2)
Par.?
tvaṃ divo dharuṇaṃ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ / (6.1)
Par.?
tvaṃ sutasya made ariṇā apo vi vṛtrasya samayā pāṣyārujaḥ // (6.2)
Par.?
Duration=0.22529602050781 secs.