UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10057
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra maṃhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matim bhare / (1.1)
Par.?
apām iva pravaṇe yasya durdharaṃ rādho viśvāyu śavase apāvṛtam // (1.2)
Par.?
adha te viśvam anu hāsad iṣṭaya āpo nimneva savanā haviṣmataḥ / (2.1)
Par.?
yat parvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ // (2.2)
Par.?
asmai bhīmāya namasā sam adhvara uṣo na śubhra ā bharā panīyase / (3.1) Par.?
yasya dhāma śravase nāmendriyaṃ jyotir akāri harito nāyase // (3.2)
Par.?
ime ta indra te vayam puruṣṭuta ye tvārabhya carāmasi prabhūvaso / (4.1)
Par.?
nahi tvad anyo girvaṇo giraḥ saghat kṣoṇīr iva prati no harya tad vacaḥ // (4.2)
Par.?
bhūri ta indra vīryaṃ tava smasy asya stotur maghavan kāmam ā pṛṇa / (5.1)
Par.?
anu te dyaur bṛhatī vīryam mama iyaṃ ca te pṛthivī nema ojase // (5.2)
Par.?
tvaṃ tam indra parvatam mahāṁ uruṃ vajreṇa vajrin parvaśaś cakartitha / (6.1)
Par.?
avāsṛjo nivṛtāḥ sartavā apaḥ satrā viśvaṃ dadhiṣe kevalaṃ sahaḥ // (6.2)
Par.?
Duration=0.11686205863953 secs.