Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2886
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śukraśoṇitaśuddhiṃ śārīraṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
Typen von Zeugungsunf¦higkeit
vātapittaśleṣmaśoṇitakuṇapagranthipūtipūyakṣīṇamūtrapurīṣaretasaḥ prajotpādane na samarthā bhavanti // (3.1) Par.?
beim mann
teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti / (4.1) Par.?
teṣu kuṇapagranthipūtipūyakṣīṇaretasaḥ kṛcchrasādhyā mūtrapurīṣaretasastvasādhyāḥ iti // (4.2) Par.?
bei der Frau
ārtavam api tribhir doṣaiḥ śoṇitacaturthaiḥ pṛthagdvandvaiḥ samastaiścopasṛṣṭamabījaṃ bhavati tad api doṣavarṇavedanādibhir vijñeyam / (5.1) Par.?
teṣu kuṇapagranthipūtipūyakṣīṇamūtrapurīṣaprakāśam asādhyaṃ sādhyam anyacceti // (5.2) Par.?
bhavanti cātra / (6.1) Par.?
Behandlung
teṣvādyān śukradoṣāṃstrīn snehasvedādibhir jayet / (6.2) Par.?
kriyāviśeṣair matimāṃstathā cottaravastibhiḥ // (6.3) Par.?
pāyayeta naraṃ sarpirbhiṣak kuṇaparetasi / (7.1) Par.?
dhātakīpuṣpakhadiradāḍimārjunasādhitam // (7.2) Par.?
pāyayed athavā sarpiḥ śālasārādisādhitam / (8.1) Par.?
granthibhūte śaṭīsiddhaṃ pālāśe vāpi bhasmani // (8.2) Par.?
parūṣakavaṭādibhyāṃ pūyaprakhye ca sādhitam / (9.1) Par.?
prāguktaṃ vakṣyate yac ca tat kāryaṃ kṣīṇaretasi // (9.2) Par.?
viṭprabhe pāyayet siddhaṃ citrakośīrahiṅgubhiḥ / (10.1) Par.?
snigdhaṃ vāntaṃ viriktaṃ ca nirūḍham anuvāsitam // (10.2) Par.?
yojayecchukradoṣārtaṃ samyaguttaravastinā / (11.1) Par.?
guter samen
sphaṭikābhaṃ dravaṃ snigdhaṃ madhuraṃ madhugandhi ca // (11.2) Par.?
śukramicchanti kecit tu tailakṣaudranibhaṃ tathā / (12.1) Par.?
Reinigung von ārtava
vidhimuttaravastyantaṃ kuryādārtavaśuddhaye // (12.2) Par.?
strīṇāṃ snehādiyuktānāṃ catasṛṣvārtavārtiṣu / (13.1) Par.?
kuryātkalkān picūṃś cāpi pathyānyācamanāni ca // (13.2) Par.?
granthibhūte pibet pāṭhāṃ tryūṣaṇaṃ vṛkṣakāṇi ca / (14.1) Par.?
durgandhipūyasaṃkāśe majjatulye tathārtave // (14.2) Par.?
pibedbhadraśriyaḥ kvāthaṃ candanakvātham eva ca / (15.1) Par.?
śukradoṣaharāṇāṃ ca yathāsvamavacāraṇam // (15.2) Par.?
yogānāṃ śuddhikaraṇaṃ śeṣāsvapyārtavārtiṣu / (16.1) Par.?
annaṃ śāliyavaṃ madyaṃ hitaṃ māṃsaṃ ca pittalam // (16.2) Par.?
gutes menstrualblut
śaśāsṛkpratimaṃ yattu yadvā lākṣārasopamam / (17.1) Par.?
tadārtavaṃ praśaṃsanti yadvāso na virañjayet // (17.2) Par.?
asṛgdara
tadevātiprasaṅgena pravṛttamanṛtāvapi / (18.1) Par.?
asṛgdaraṃ vijānīyādato 'nyadraktalakṣaṇāt // (18.2) Par.?
asṛgdaro bhavet sarvaḥ sāṅgamardaḥ savedanaḥ / (19.1) Par.?
tasyātivṛttau daurbalyaṃ bhramo mūrcchā tamastṛṣā // (19.2) Par.?
dāhaḥ pralāpaḥ pāṇḍutvaṃ tandrā rogāś ca vātajāḥ / (20.1) Par.?
taruṇyā hitasevinyās tam alpopadravaṃ bhiṣak // (20.2) Par.?
geringe menge von menstrualblut
raktapittavidhānena yathāvat samupācaret / (21.1) Par.?
doṣair āvṛtamārgatvādārtavaṃ naśyati striyāḥ // (21.2) Par.?
tatra matsyakulatthāmlatilamāṣasurā hitāḥ / (22.1) Par.?
pāne mūtramudaśvic ca dadhi śuktaṃ ca bhojane // (22.2) Par.?
kṣīṇaṃ prāgīritaṃ raktaṃ salakṣaṇacikitsitam / (23.1) Par.?
tathāpyatra vidhātavyaṃ vidhānaṃ naṣṭaraktavat // (23.2) Par.?
evamaduṣṭaśukraḥ śuddhārtavā ca // (24.1) Par.?
vorschriften fr verhalten in ṛtu
ṛtau prathamadivasāt prabhṛti brahmacāriṇī divāsvapnāñjanāśrupātasnānānulepanābhyaṅganakhachedanapradhāvanahasanakathanātiśabdaśravaṇāvalekhanānilāyāsān pariharet / (25.1) Par.?
kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet / (25.2) Par.?
darbhasaṃstaraśāyinīṃ karatalaśarāvaparṇānyatamabhojinīṃ haviṣyaṃ tryahaṃ ca bhartuḥ saṃrakṣet / (25.3) Par.?
tataḥ śuddhasnātāṃ caturthe 'hanyahatavāsaḥsamalaṃkṛtāṃ kṛtamaṅgalasvastivācanāṃ bhartāraṃ darśayet / (25.4) Par.?
tat kasya hetoḥ // (25.5) Par.?
pūrvaṃ paśyedṛtusnātā yādṛśaṃ naramaṅganā / (26.1) Par.?
tādṛśaṃ janayet putraṃ bhartāraṃ darśayedataḥ // (26.2) Par.?
tato vidhānaṃ putrīyam upādhyāyaḥ samācaret / (27.1) Par.?
karmānte ca kramaṃ hy enamārabheta vicakṣaṇaḥ // (27.2) Par.?
tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ // (28.1) Par.?
eṣūttarottaraṃ vidyādāyurārogyam eva ca / (29.1) Par.?
prajāsaubhāgyamaiśvaryaṃ balaṃ ca divaseṣu vai // (29.2) Par.?
ataḥ paraṃ pañcamyāṃ saptamyāṃ navamyāmekādaśyāṃ ca strīkāmas trayodaśīprabhṛtayo nindyāḥ // (30) Par.?
richtige Zeit fr Gv
tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati / (31.1) Par.?
na ca pravartamāne rakte bījaṃ praviṣṭaṃ guṇakaraṃ bhavati yathā nadyāṃ pratisrotaḥ plāvidravyaṃ prakṣiptaṃ pratinivartate nordhvaṃ gacchati tadvadeva draṣṭavyam / (31.2) Par.?
tasmānniyamavatīṃ trirātraṃ pariharet / (31.3) Par.?
ataḥ paraṃ māsādupeyāt // (31.4) Par.?
Riten fr Geburt eines sohns
labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṃ kṣīreṇābhiṣutya trīṃścaturo vā bindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet // (32.1) Par.?
4 Faktoren fr guten sohn
dhruvaṃ caturṇāṃ sāṃnidhyādgarbhaḥ syādvidhipūrvakaḥ / (33.1) Par.?
ṛtukṣetrāmbubījānāṃ sāmagryādaṅkuro yathā // (33.2) Par.?
evaṃ jātā rūpavantaḥ sattvavantaścirāyuṣaḥ / (34.1) Par.?
bhavantyṛṇasya moktāraḥ satputrāḥ putriṇe hitāḥ // (34.2) Par.?
F¦rbung des F￶tus
tatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṃ gauraṃ karoti pṛthivīdhātuprāyaḥ kṛṣṇaṃ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṃ toyākāśadhātuprāyo gauraśyāmam / (35.1) Par.?
minderheitsmeinung: F¦rbung aus Nahrung
yādṛgvarṇamāhāram upasevate garbhiṇī tādṛgvarṇaprasavā bhavatītyeke bhāṣante / (35.2) Par.?
tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti tadeva raktānugataṃ raktākṣaṃ pittānugataṃ piṅgākṣaṃ śleṣmānugataṃ śuklākṣaṃ vātānugataṃ vikṛtākṣam iti // (35.3) Par.?
bhavanti cātra / (36.1) Par.?
Zwillinge
ghṛtapiṇḍo yathaivāgnimāśritaḥ pravilīyate / (36.2) Par.?
visarpatyārtavaṃ nāryāstathā puṃsāṃ samāgame // (36.3) Par.?
bīje 'ntarvāyunā bhinne dvau jīvau kukṣimāgatau / (37.1) Par.?
yamāvityabhidhīyete dharmetarapuraḥsarau // (37.2) Par.?
homosexueller sohn
pitror atyalpabījatvād āsekyaḥ puruṣo bhavet / (38.1) Par.?
sa śukraṃ prāśya labhate dhvajocchrāyamasaṃśayam // (38.2) Par.?
saugandhika
yaḥ pūtiyonau jāyeta sa saugandhikasaṃjñitaḥ / (39.1) Par.?
sa yoniśephasor gandhamāghrāya labhate balam // (39.2) Par.?
kumbhīka
sve gude 'brahmacaryādyaḥ strīṣu puṃvat pravartate / (40.1) Par.?
kumbhīkaḥ sa ca vijñeya īrṣyakaṃ śṛṇu cāparam // (40.2) Par.?
īrṣyaka
dṛṣṭvā vyavāyamanyeṣāṃ vyavāye yaḥ pravartate / (41.1) Par.?
īrṣyakaḥ sa ca vijñeyaḥ ṣaṇḍhakaṃ śṛṇu pañcamam // (41.2) Par.?
ṣaṇḍha
yo bhāryāyāmṛtau mohādaṅganeva pravartate / (42.1) Par.?
tataḥ strīceṣṭitākāro jāyate ṣaṇḍhasaṃjñitaḥ // (42.2) Par.?
ṛtau puruṣavad vāpi pravartetāṅganā yadi / (43.1) Par.?
tatra kanyā yadi bhavet sā bhavennaraceṣṭitā // (43.2) Par.?
āsekyaś ca sugandhī ca kumbhīkaścerṣyakastathā / (44.1) Par.?
saretasastvamī jñeyā aśukraḥ ṣaṇḍhasaṃjñitaḥ // (44.2) Par.?
anayā viprakṛtyā tu teṣāṃ śukravahāḥ sirāḥ / (45.1) Par.?
harṣāt sphuṭatvamāyānti dhvajocchrāyastato bhavet // (45.2) Par.?
āhārācāraceṣṭābhir yādṛśībhiḥ samanvitaḥ / (46.1) Par.?
strīpuṃsau samupeyātāṃ tayoḥ putro 'pi tādṛśaḥ // (46.2) Par.?
Kind bei lesbischem sex
yadā nāryāvupeyātāṃ vṛṣasyantyau kathaṃcana / (47.1) Par.?
muñcantyau śukramanyonyamanasthistatra jāyate // (47.2) Par.?
ṛtusnātā tu yā nārī svapne maithunamāvahet / (48.1) Par.?
ārtavaṃ vāyurādāya kukṣau garbhaṃ karoti hi // (48.2) Par.?
māsi māsi vivardheta garbhiṇyā garbhalakṣaṇam / (49.1) Par.?
kalalaṃ jāyate tasyā varjitaṃ paitṛkair guṇaiḥ // (49.2) Par.?
sarpavṛścikakūṣmāṇḍavikṛtākṛtayaś ca ye / (50.1) Par.?
garbhāstvete striyāś caiva jñeyāḥ pāpakṛtā bhṛśam // (50.2) Par.?
garbho vātaprakopeṇa dauhṛde vāvamānite / (51.1) Par.?
bhavet kubjaḥ kuṇiḥ paṅgurmūko minmina eva vā // (51.2) Par.?
mātāpitrostu nāstikyādaśubhaiś ca purākṛtaiḥ / (52.1) Par.?
vātādīnāṃ ca kopena garbho vaikṛtamāpnuyāt // (52.2) Par.?
malālpatvādayogācca vāyoḥ pakvāśayasya ca / (53.1) Par.?
vātamūtrapurīṣāṇi na garbhasthaḥ karoti hi // (53.2) Par.?
jarāyuṇā mukhe channe kaṇṭhe ca kaphaveṣṭite / (54.1) Par.?
vāyor mārganirodhācca na garbhasthaḥ praroditi // (54.2) Par.?
niḥśvāsocchvāsasaṃkṣobhasvapnān garbho 'dhigacchati / (55.1) Par.?
mātur niśvasitocchvāsasaṃkṣobhasvapnasaṃbhavān // (55.2) Par.?
saṃniveśaḥ śarīrāṇāṃ dantānāṃ patanodbhavaḥ / (56.1) Par.?
taleṣvasaṃbhavo yaś ca romṇāmetat svabhāvataḥ // (56.2) Par.?
bhāvitāḥ pūrvadeheṣu satataṃ śāstrabuddhayaḥ / (57.1) Par.?
bhavanti sattvabhūyiṣṭhāḥ pūrvajātismarā narāḥ // (57.2) Par.?
karmaṇā codito yena tadāpnoti punarbhave / (58.1) Par.?
abhyastāḥ pūrvadehe ye tāneva bhajate guṇān // (58.2) Par.?
Duration=0.27726888656616 secs.