UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10062
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vahniṃ yaśasaṃ vidathasya ketuṃ suprāvyaṃ dūtaṃ sadyoartham / (1.1) Par.?
dvijanmānaṃ rayim iva praśastaṃ rātim bharad bhṛgave mātariśvā // (1.2)
Par.?
asya śāsur ubhayāsaḥ sacante haviṣmanta uśijo ye ca martāḥ / (2.1)
Par.?
divaś cit pūrvo ny asādi hotāpṛcchyo viśpatir vikṣu vedhāḥ // (2.2)
Par.?
taṃ navyasī hṛda ā jāyamānam asmat sukīrtir madhujihvam
aśyāḥ / (3.1)
Par.?
yam ṛtvijo vṛjane mānuṣāsaḥ prayasvanta āyavo jījananta // (3.2)
Par.?
uśik pāvako vasur mānuṣeṣu vareṇyo hotādhāyi vikṣu / (4.1)
Par.?
damūnā gṛhapatir dama ā agnir bhuvad rayipatī rayīṇām // (4.2)
Par.?
taṃ tvā vayam patim agne rayīṇām pra śaṃsāmo matibhir gotamāsaḥ / (5.1)
Par.?
āśuṃ na vājambharam marjayantaḥ prātar makṣū dhiyāvasur jagamyāt // (5.2)
Par.?
Duration=0.029175043106079 secs.