Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 10063
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asmā id u pra tavase turāya prayo na harmi stomam māhināya / (1.1) Par.?
ṛcīṣamāyādhrigava oham indrāya brahmāṇi rātatamā // (1.2) Par.?
asmā id u praya iva pra yaṃsi bharāmy āṅgūṣam bādhe suvṛkti / (2.1) Par.?
indrāya hṛdā manasā manīṣā pratnāya patye dhiyo marjayanta // (2.2) Par.?
asmā id u tyam upamaṃ svarṣām bharāmy āṅgūṣam āsyena / (3.1) Par.?
maṃhiṣṭham acchoktibhir matīnāṃ suvṛktibhiḥ sūriṃ vāvṛdhadhyai // (3.2) Par.?
asmā id u stomaṃ saṃ hinomi rathaṃ na taṣṭeva tatsināya / (4.1) Par.?
giraś ca girvāhase suvṛktīndrāya viśvaminvam medhirāya // (4.2) Par.?
asmā id u saptim iva śravasyendrāyārkaṃ juhvā sam añje / (5.1) Par.?
vīraṃ dānaukasaṃ vandadhyai purāṃ gūrtaśravasaṃ darmāṇam // (5.2) Par.?
asmā id u tvaṣṭā takṣad vajraṃ svapastamaṃ svaryaṃ raṇāya / (6.1) Par.?
vṛtrasya cid vidad yena marma tujann īśānas tujatā kiyedhāḥ // (6.2) Par.?
asyed u mātuḥ savaneṣu sadyo mahaḥ pitum papivāñ cārv annā / (7.1) Par.?
muṣāyad viṣṇuḥ pacataṃ sahīyān vidhyad varāhaṃ tiro adrim astā // (7.2) Par.?
asmā id u gnāś cid devapatnīr indrāyārkam ahihatya ūvuḥ / (8.1) Par.?
pari dyāvāpṛthivī jabhra urvī nāsya te mahimānam pari ṣṭaḥ // (8.2) Par.?
asyed eva pra ririce mahitvaṃ divas pṛthivyāḥ pary antarikṣāt / (9.1) Par.?
svarāḍ indro dama ā viśvagūrtaḥ svarir amatro vavakṣe raṇāya // (9.2) Par.?
asyed eva śavasā śuṣantaṃ vi vṛścad vajreṇa vṛtram indraḥ / (10.1) Par.?
gā na vrāṇā avanīr amuñcad abhi śravo dāvane sacetāḥ // (10.2) Par.?
asyed u tveṣasā ranta sindhavaḥ pari yad vajreṇa sīm ayacchat / (11.1) Par.?
īśānakṛd dāśuṣe daśasyan turvītaye gādhaṃ turvaṇiḥ kaḥ // (11.2) Par.?
asmā id u pra bharā tūtujāno vṛtrāya vajram īśānaḥ kiyedhāḥ / (12.1) Par.?
gor na parva vi radā tiraśceṣyann arṇāṃsy apāṃ caradhyai // (12.2) Par.?
asyed u pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ / (13.1) Par.?
yudhe yad iṣṇāna āyudhāny ṛghāyamāṇo niriṇāti śatrūn // (13.2) Par.?
asyed u bhiyā girayaś ca dṛḍhā dyāvā ca bhūmā januṣas tujete / (14.1) Par.?
upo venasya joguvāna oṇiṃ sadyo bhuvad vīryāya nodhāḥ // (14.2) Par.?
asmā id u tyad anu dāyy eṣām eko yad vavne bhūrer īśānaḥ / (15.1) Par.?
praitaśaṃ sūrye paspṛdhānaṃ sauvaśvye suṣvim āvad indraḥ // (15.2) Par.?
evā te hāriyojanā suvṛktīndra brahmāṇi gotamāso akran / (16.1) Par.?
aiṣu viśvapeśasaṃ dhiyaṃ dhāḥ prātar makṣū dhiyāvasur jagamyāt // (16.2) Par.?
Duration=0.2763659954071 secs.