Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Maruts
Show parallels Show headlines
Use dependency labeler
Chapter id: 10071
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vṛṣṇe śardhāya sumakhāya vedhase nodhaḥ suvṛktim pra bharā marudbhyaḥ / (1.1) Par.?
apo na dhīro manasā suhastyo giraḥ sam añje vidatheṣv ābhuvaḥ // (1.2) Par.?
te jajñire diva ṛṣvāsa ukṣaṇo rudrasya maryā asurā arepasaḥ / (2.1) Par.?
pāvakāsaḥ śucayaḥ sūryā iva satvāno na drapsino ghoravarpasaḥ // (2.2) Par.?
yuvāno rudrā ajarā abhogghano vavakṣur adhrigāvaḥ parvatā iva / (3.1) Par.?
dṛḍhā cid viśvā bhuvanāni pārthivā pra cyāvayanti divyāni majmanā // (3.2) Par.?
citrair añjibhir vapuṣe vy añjate vakṣassu rukmāṁ adhi yetire śubhe / (4.1) Par.?
aṃseṣv eṣāṃ ni mimṛkṣur ṛṣṭayaḥ sākaṃ jajñire svadhayā divo naraḥ // (4.2) Par.?
īśānakṛto dhunayo riśādaso vātān vidyutas taviṣībhir akrata / (5.1) Par.?
duhanty ūdhar divyāni dhūtayo bhūmim pinvanti payasā parijrayaḥ // (5.2) Par.?
pinvanty apo marutaḥ sudānavaḥ payo ghṛtavad vidatheṣv ābhuvaḥ / (6.1) Par.?
atyaṃ na mihe vi nayanti vājinam utsaṃ duhanti stanayantam akṣitam // (6.2) Par.?
mahiṣāso māyinaś citrabhānavo girayo na svatavaso raghuṣyadaḥ / (7.1) Par.?
mṛgā iva hastinaḥ khādathā vanā yad āruṇīṣu taviṣīr ayugdhvam // (7.2) Par.?
siṃhā iva nānadati pracetasaḥ piśā iva supiśo viśvavedasaḥ / (8.1) Par.?
kṣapo jinvantaḥ pṛṣatībhir ṛṣṭibhiḥ sam it sabādhaḥ śavasāhimanyavaḥ // (8.2) Par.?
rodasī ā vadatā gaṇaśriyo nṛṣācaḥ śūrāḥ śavasāhimanyavaḥ / (9.1) Par.?
ā vandhureṣv amatir na darśatā vidyun na tasthau maruto ratheṣu vaḥ // (9.2) Par.?
viśvavedaso rayibhiḥ samokasaḥ sammiślāsas taviṣībhir virapśinaḥ / (10.1) Par.?
astāra iṣuṃ dadhire gabhastyor anantaśuṣmā vṛṣakhādayo naraḥ // (10.2) Par.?
hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo na parvatān / (11.1) Par.?
makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭayaḥ // (11.2) Par.?
ghṛṣum pāvakaṃ vaninaṃ vicarṣaṇiṃ rudrasya sūnuṃ havasā gṛṇīmasi / (12.1) Par.?
rajasturaṃ tavasam mārutaṃ gaṇam ṛjīṣiṇaṃ vṛṣaṇaṃ saścata śriye // (12.2) Par.?
pra nū sa martaḥ śavasā janāṁ ati tasthau va ūtī maruto yam āvata / (13.1) Par.?
arvadbhir vājam bharate dhanā nṛbhir āpṛcchyaṃ kratum ā kṣeti puṣyati // (13.2) Par.?
carkṛtyam marutaḥ pṛtsu duṣṭaraṃ dyumantaṃ śuṣmam maghavatsu dhattana / (14.1) Par.?
dhanaspṛtam ukthyaṃ viśvacarṣaṇiṃ tokam puṣyema tanayaṃ śataṃ himāḥ // (14.2) Par.?
nū ṣṭhiram maruto vīravantam ṛtīṣāhaṃ rayim asmāsu dhatta / (15.1) Par.?
sahasriṇaṃ śatinaṃ śūśuvāṃsam prātar makṣū dhiyāvasur jagamyāt // (15.2) Par.?
Duration=0.069923877716064 secs.