UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10148
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agniṃ hotāram pra vṛṇe miyedhe gṛtsaṃ kaviṃ viśvavidam amūram / (1.1)
Par.?
sa no yakṣad devatātā yajīyān rāye vājāya vanate maghāni // (1.2)
Par.?
pra te agne haviṣmatīm iyarmy acchā sudyumnāṃ rātinīṃ ghṛtācīm / (2.1)
Par.?
pradakṣiṇid devatātim urāṇaḥ saṃ rātibhir vasubhir yajñam aśret // (2.2)
Par.?
sa tejīyasā manasā tvota uta śikṣa svapatyasya śikṣoḥ / (3.1)
Par.?
agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaś ca vasvaḥ // (3.2)
Par.?
bhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ / (4.1)
Par.?
sa ā vaha devatātiṃ yaviṣṭha śardho yad adya divyaṃ yajāsi // (4.2)
Par.?
yat tvā hotāram anajan miyedhe niṣādayanto yajathāya devāḥ / (5.1)
Par.?
sa tvaṃ no agne 'viteha bodhy adhi śravāṃsi dhehi nas tanūṣu // (5.2) Par.?
Duration=0.040454864501953 secs.