UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10084
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vanema pūrvīr aryo manīṣā agniḥ suśoko viśvāny aśyāḥ // (1.1)
Par.?
ā daivyāni vratā cikitvān ā mānuṣasya janasya janma // (2.1)
Par.?
garbho yo apāṃ garbho vanānāṃ garbhaś ca sthātāṃ garbhaś carathām // (3.1)
Par.?
adrau cid asmā antar duroṇe viśāṃ na viśvo amṛtaḥ svādhīḥ // (4.1)
Par.?
sa hi kṣapāvāṁ agnī rayīṇāṃ dāśad yo asmā araṃ sūktaiḥ // (5.1)
Par.?
etā cikitvo bhūmā ni pāhi devānāṃ janma martāṃś ca vidvān // (6.1)
Par.?
vardhān yam pūrvīḥ kṣapo virūpā sthātuś ca ratham ṛtapravītam // (7.1)
Par.?
arādhi hotā svar niṣattaḥ kṛṇvan viśvāny apāṃsi satyā // (8.1) Par.?
goṣu praśastiṃ vaneṣu dhiṣe bharanta viśve baliṃ svar ṇaḥ // (9.1)
Par.?
vi tvā naraḥ purutrā saparyan pitur na jivrer vi vedo bharanta // (10.1)
Par.?
sādhur na gṛdhnur asteva śūro yāteva bhīmas tveṣaḥ samatsu // (11.1)
Par.?
Duration=0.083073854446411 secs.