UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10087
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ni kāvyā vedhasaḥ śaśvatas kar haste dadhāno naryā purūṇi / (1.1)
Par.?
agnir bhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā // (1.2)
Par.?
asme vatsam pari ṣantaṃ na vindann icchanto viśve amṛtā amūrāḥ / (2.1)
Par.?
śramayuvaḥ padavyo dhiyandhās tasthuḥ pade parame cārv agneḥ // (2.2) Par.?
tisro yad agne śaradas tvām icchuciṃ ghṛtena śucayaḥ saparyān / (3.1)
Par.?
nāmāni cid dadhire yajñiyāny asūdayanta tanvaḥ sujātāḥ // (3.2)
Par.?
ā rodasī bṛhatī vevidānāḥ pra rudriyā jabhrire yajñiyāsaḥ / (4.1)
Par.?
vidan marto nemadhitā cikitvān agnim pade parame tasthivāṃsam // (4.2)
Par.?
saṃjānānā upa sīdann abhijñu patnīvanto namasyaṃ namasyan / (5.1)
Par.?
ririkvāṃsas tanvaḥ kṛṇvata svāḥ sakhā sakhyur nimiṣi rakṣamāṇāḥ // (5.2)
Par.?
triḥ sapta yad guhyāni tve it padāvidan nihitā yajñiyāsaḥ / (6.1)
Par.?
tebhī rakṣante amṛtaṃ sajoṣāḥ paśūñ ca sthātṝñ carathaṃ ca pāhi // (6.2)
Par.?
vidvāṁ agne vayunāni kṣitīnāṃ vy ānuṣak churudho jīvase dhāḥ / (7.1)
Par.?
antarvidvāṁ adhvano devayānān atandro dūto abhavo havirvāṭ // (7.2)
Par.?
svādhyo diva ā sapta yahvī rāyo duro vy ṛtajñā ajānan / (8.1)
Par.?
vidad gavyaṃ saramā dṛḍham ūrvaṃ yenā nu kam mānuṣī bhojate viṭ // (8.2)
Par.?
ā ye viśvā svapatyāni tasthuḥ kṛṇvānāso amṛtatvāya gātum / (9.1)
Par.?
mahnā mahadbhiḥ pṛthivī vi tasthe mātā putrair aditir dhāyase veḥ // (9.2)
Par.?
adhi śriyaṃ ni dadhuś cārum asmin divo yad akṣī amṛtā akṛṇvan / (10.1)
Par.?
adha kṣaranti sindhavo na sṛṣṭāḥ pra nīcīr agne aruṣīr ajānan // (10.2)
Par.?
Duration=0.21546602249146 secs.