UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10434
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā tvā juvo rārahāṇā abhi prayo vāyo vahantv iha pūrvapītaye somasya pūrvapītaye / (1.1) Par.?
ūrdhvā te anu sūnṛtā manas tiṣṭhatu jānatī / (1.2)
Par.?
niyutvatā rathenā yāhi dāvane vāyo makhasya dāvane // (1.3)
Par.?
mandantu tvā mandino vāyav indavo 'smat krāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ / (2.1)
Par.?
yaddha krāṇā iradhyai dakṣaṃ sacanta ūtayaḥ / (2.2)
Par.?
sadhrīcīnā niyuto dāvane dhiya upa bruvata īṃ dhiyaḥ // (2.3)
Par.?
vāyur yuṅkte rohitā vāyur aruṇā vāyū rathe ajirā dhuri voᄆhave vahiṣṭhā dhuri voᄆhave / (3.1)
Par.?
pra bodhayā purandhiṃ jāra ā sasatīm iva / (3.2)
Par.?
pra cakṣaya rodasī vāsayoṣasaḥ śravase vāsayoṣasaḥ // (3.3)
Par.?
tubhyam uṣāsaḥ śucayaḥ parāvati bhadrā vastrā tanvate daṃsu raśmiṣu citrā navyeṣu raśmiṣu / (4.1)
Par.?
tubhyaṃ dhenuḥ sabardughā viśvā vasūni dohate / (4.2)
Par.?
ajanayo maruto vakṣaṇābhyo diva ā vakṣaṇābhyaḥ // (4.3)
Par.?
tubhyaṃ śukrāsaḥ śucayas turaṇyavo madeṣūgrā iṣaṇanta bhurvaṇy apām iṣanta bhurvaṇi / (5.1)
Par.?
tvāṃ tsārī dasamāno bhagam īṭṭe takvavīye / (5.2)
Par.?
tvaṃ viśvasmād bhuvanāt pāsi dharmaṇāsuryāt pāsi dharmaṇā // (5.3)
Par.?
tvaṃ no vāyav eṣām apūrvyaḥ somānām prathamaḥ pītim arhasi sutānām pītim arhasi / (6.1)
Par.?
uto vihutmatīnāṃ viśāṃ vavarjuṣīṇām / (6.2)
Par.?
viśvā it te dhenavo duhra āśiraṃ ghṛtaṃ duhrata āśiram // (6.3)
Par.?
Duration=0.071238040924072 secs.