UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10176
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tiṣṭhā harī ratha ā yujyamānā yāhi vāyur na niyuto no accha / (1.1)
Par.?
pibāsy andho abhisṛṣṭo asme indra svāhā rarimā te madāya // (1.2)
Par.?
upājirā puruhūtāya saptī harī rathasya dhūrṣv ā yunajmi / (2.1)
Par.?
dravad yathā sambhṛtaṃ viśvataś cid upemaṃ yajñam ā vahāta indram // (2.2)
Par.?
upo nayasva vṛṣaṇā tapuṣpotem ava tvaṃ vṛṣabha svadhāvaḥ / (3.1)
Par.?
grasetām aśvā vi muceha śoṇā dive dive sadṛśīr addhi dhānāḥ // (3.2)
Par.?
brahmaṇā te brahmayujā yunajmi harī sakhāyā sadhamāda āśū / (4.1)
Par.?
sthiraṃ rathaṃ sukham indrādhitiṣṭhan prajānan vidvāṁ upa yāhi somam // (4.2)
Par.?
mā te harī vṛṣaṇā vītapṛṣṭhā ni rīraman yajamānāso anye / (5.1)
Par.?
atyāyāhi śaśvato vayaṃ te 'raṃ sutebhiḥ kṛṇavāma somaiḥ // (5.2)
Par.?
tavāyaṃ somas tvam ehy arvāṅ chaśvattamaṃ sumanā asya pāhi / (6.1) Par.?
asmin yajñe barhiṣy ā niṣadyā dadhiṣvemaṃ jaṭhara indum indra // (6.2)
Par.?
stīrṇaṃ te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām / (7.1)
Par.?
tadokase puruśākāya vṛṣṇe marutvate tubhyaṃ rātā havīṃṣi // (7.2)
Par.?
imaṃ naraḥ parvatās tubhyam āpaḥ sam indra gobhir madhumantam akran / (8.1)
Par.?
tasyāgatyā sumanā ṛṣva pāhi prajānan vidvāṁ pathyā anu svāḥ // (8.2)
Par.?
yāṁ ābhajo maruta indra some ye tvām avardhann abhavan gaṇas te / (9.1)
Par.?
tebhir etaṃ sajoṣā vāvaśāno 'gneḥ piba jihvayā somam indra // (9.2)
Par.?
indra piba svadhayā cit sutasyāgner vā pāhi jihvayā yajatra / (10.1)
Par.?
adhvaryor vā prayataṃ śakra hastāddhotur vā yajñaṃ haviṣo juṣasva // (10.2)
Par.?
śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau / (11.1)
Par.?
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām // (11.2)
Par.?
Duration=0.098637104034424 secs.