Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Vāta, Vāyu, wind
Show parallels Show headlines
Use dependency labeler
Chapter id: 10436
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
stīrṇam barhir upa no yāhi vītaye sahasreṇa niyutā niyutvate śatinībhir niyutvate / (1.1) Par.?
tubhyaṃ hi pūrvapītaye devā devāya yemire / (1.2) Par.?
pra te sutāso madhumanto asthiran madāya kratve asthiran // (1.3) Par.?
tubhyāyaṃ somaḥ paripūto adribhi spārhā vasānaḥ pari kośam arṣati śukrā vasāno arṣati / (2.1) Par.?
tavāyam bhāga āyuṣu somo deveṣu hūyate / (2.2) Par.?
vaha vāyo niyuto yāhy asmayur juṣāṇo yāhy asmayuḥ // (2.3) Par.?
ā no niyudbhiḥ śatinībhir adhvaraṃ sahasriṇībhir upa yāhi vītaye vāyo havyāni vītaye / (3.1) Par.?
tavāyam bhāga ṛtviyaḥ saraśmiḥ sūrye sacā / (3.2) Par.?
adhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata // (3.3) Par.?
ā vāṃ ratho niyutvān vakṣad avase 'bhi prayāṃsi sudhitāni vītaye vāyo havyāni vītaye / (4.1) Par.?
pibatam madhvo andhasaḥ pūrvapeyaṃ hi vāṃ hitam / (4.2) Par.?
vāyav ā candreṇa rādhasā gatam indraś ca rādhasā gatam // (4.3) Par.?
ā vāṃ dhiyo vavṛtyur adhvarāṁ upemam indum marmṛjanta vājinam āśum atyaṃ na vājinam / (5.1) Par.?
teṣām pibatam asmayū ā no gantam ihotyā / (5.2) Par.?
indravāyū sutānām adribhir yuvam madāya vājadā yuvam // (5.3) Par.?
ime vāṃ somā apsv ā sutā ihādhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata / (6.1) Par.?
ete vām abhy asṛkṣata tiraḥ pavitram āśavaḥ / (6.2) Par.?
yuvāyavo 'ti romāṇy avyayā somāso aty avyayā // (6.3) Par.?
ati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gacchataṃ gṛham indraś ca gacchatam / (7.1) Par.?
vi sūnṛtā dadṛśe rīyate ghṛtam ā pūrṇayā niyutā yātho adhvaram indraś ca yātho adhvaram // (7.2) Par.?
atrāha tad vahethe madhva āhutiṃ yam aśvattham upatiṣṭhanta jāyavo 'sme te santu jāyavaḥ / (8.1) Par.?
sākaṃ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ // (8.2) Par.?
ime ye te su vāyo bāhvojaso 'ntar nadī te patayanty ukṣaṇo mahi vrādhanta ukṣaṇaḥ / (9.1) Par.?
dhanvañ cid ye anāśavo jīrāś cid agiraukasaḥ / (9.2) Par.?
sūryasyeva raśmayo durniyantavo hastayor durniyantavaḥ // (9.3) Par.?
Duration=0.25633192062378 secs.