Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 289
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto dīrghaṃjīvitīyam adhyāyaṃ vyākhyāsyāmaḥ // (1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
dīrghaṃ jīvitamanvicchanbharadvāja upāgamat / (3.1) Par.?
indramugratapā buddhvā śaraṇyamamareśvaram // (3.2) Par.?
brahmaṇā hi yathāproktam āyurvedaṃ prajāpatiḥ / (4.1) Par.?
jagrāha nikhilenādāv aśvinau tu punas tataḥ // (4.2) Par.?
aśvibhyāṃ bhagavāñchakraḥ pratipede ha kevalam / (5.1) Par.?
ṛṣiprokto bharadvājas tasmācchakram upāgamat // (5.2) Par.?
vighnabhūtā yadā rogāḥ prādurbhūtāḥ śarīriṇām / (6.1) Par.?
tapopavāsādhyayanabrahmacaryavratāyuṣām // (6.2) Par.?
tadā bhūteṣvanukrośaṃ puraskṛtya maharṣayaḥ / (7.1) Par.?
sametāḥ puṇyakarmāṇaḥ pārśve himavataḥ śubhe // (7.2) Par.?
aṅgirā jamadagniśca vasiṣṭhaḥ kaśyapo bhṛguḥ / (8.1) Par.?
ātreyo gautamaḥ sāṃkhyaḥ pulastyo nārado'sitaḥ // (8.2) Par.?
agastyo vāmadevaśca mārkaṇḍeyāśvalāyanau / (9.1) Par.?
pārikṣirbhikṣur ātreyo bharadvājaḥ kapiñjalaḥ // (9.2) Par.?
viśvāmitrāśmarathyau ca bhārgavaścyavano'bhijit / (10.1) Par.?
gārgyaḥ śāṇḍilyakauṇḍinyau vārkṣir devalagālavau // (10.2) Par.?
sāṃkṛtyo baijavāpiśca kuśiko bādarāyaṇaḥ / (11.1) Par.?
baḍiśaḥ śaralomā ca kāpyakātyāyanāv ubhau // (11.2) Par.?
kāṅkāyanaḥ kaikaśeyo dhaumyo mārīcakāśyapau / (12.1) Par.?
śarkarākṣo hiraṇyākṣo lokākṣaḥ paiṅgireva ca // (12.2) Par.?
śaunakaḥ śākuneyaśca maitreyo maimatāyaniḥ / (13.1) Par.?
vaikhānasā vālakhilyāstathā cānye maharṣayaḥ // (13.2) Par.?
brahmajñānasya nidhayo damasya niyamasya ca / (14.1) Par.?
tapasastejasā dīptā hūyamānā ivāgnayaḥ // (14.2) Par.?
sukhopaviṣṭāste tatra puṇyāṃ cakruḥ kathāmimām / (15.1) Par.?
dharmārthakāmamokṣāṇāmārogyaṃ mūlam uttamam // (15.2) Par.?
rogāstasyāpahartāraḥ śreyaso jīvitasya ca / (16.1) Par.?
prādurbhūto manuṣyāṇāmantarāyo mahān ayam // (16.2) Par.?
kaḥ syātteṣāṃ śamopāya ityuktvā dhyānamāsthitāḥ / (17.1) Par.?
atha te śaraṇaṃ śakraṃ dadṛśurdhyānacakṣuṣā // (17.2) Par.?
sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ / (18.1) Par.?
kaḥ sahasrākṣabhavanaṃ gacchet praṣṭuṃ śacīpatim // (18.2) Par.?
ahamarthe niyujyeyam atreti prathamaṃ vacaḥ / (19.1) Par.?
bharadvājo'bravīt tasmādṛṣibhiḥ sa niyojitaḥ // (19.2) Par.?
sa śakrabhavanaṃ gatvā surarṣigaṇamadhyagam / (20.1) Par.?
dadarśa balahantāraṃ dīpyamānamivānalam // (20.2) Par.?
so 'bhigamya jayāśīrbhirabhinandya sureśvaram / (21.1) Par.?
provāca vinayāddhīmān ṛṣīṇāṃ vākyam uttamam // (21.2) Par.?
vyādhayo hi samutpannāḥ sarvaprāṇibhayaṃkarāḥ / (22.1) Par.?
tadbrūhi me śamopāyaṃ yathāvadamaraprabho // (22.2) Par.?
tasmai provāca bhagavānāyurvedaṃ śatakratuḥ / (23.1) Par.?
padairalpairmatiṃ buddhvā vipulāṃ paramarṣaye // (23.2) Par.?
hetuliṅgauṣadhajñānaṃ svasthāturaparāyaṇam / (24.1) Par.?
trisūtraṃ śāśvataṃ puṇyaṃ bubudhe yaṃ pitāmahaḥ // (24.2) Par.?
so 'nantapāraṃ triskandhamāyurvedaṃ mahāmatiḥ / (25.1) Par.?
yathāvadacirāt sarvaṃ bubudhe tanmanā muniḥ // (25.2) Par.?
tenāyur amitaṃ lebhe bharadvājaḥ sukhānvitam / (26.1) Par.?
ṛṣibhyo'nadhikaṃ tacca śaśaṃsānavaśeṣayan // (26.2) Par.?
ṛṣayaśca bharadvājājjagṛhus taṃ prajāhitam / (27.1) Par.?
dīrghamāyuścikīrṣanto vedaṃ vardhanamāyuṣaḥ // (27.2) Par.?
maharṣayas te dadṛśuryathāvajjñānacakṣuṣā / (28.1) Par.?
sāmānyaṃ ca viśeṣaṃ ca guṇān dravyāṇi karma ca // (28.2) Par.?
samavāyaṃ ca tajjñātvā tantroktaṃ vidhimāsthitāḥ / (29.1) Par.?
lebhire paramaṃ śarma jīvitaṃ cāpyanitvaram // (29.2) Par.?
atha maitrīparaḥ puṇyamāyurvedaṃ punarvasuḥ / (30.1) Par.?
śiṣyebhyo dattavān ṣaḍbhyaḥ sarvabhūtānukampayā // (30.2) Par.?
agniveśaśca bhelaś ca jatūkarṇāḥ parāśaraḥ / (31.1) Par.?
hārītaḥ kṣārapāṇiśca jagṛhustanmunervacaḥ // (31.2) Par.?
buddher viśeṣas tatrāsīnnopadeśāntaraṃ muneḥ / (32.1) Par.?
tantrasya kartā prathamam agniveśo yato 'bhavat // (32.2) Par.?
atha bhelādayaś cakruḥ svaṃ svaṃ tantraṃ kṛtāni ca / (33.1) Par.?
śrāvayāmāsur ātreyaṃ sarṣisaṃghaṃ sumedhasaḥ // (33.2) Par.?
śrutvā sūtraṇam arthānām ṛṣayaḥ puṇyakarmaṇām / (34.1) Par.?
yathāvat sūtritam iti prahṛṣṭās te 'numenire // (34.2) Par.?
sarva evāstuvaṃs tāṃś ca sarvabhūtahitaiṣiṇaḥ / (35.1) Par.?
sādhu bhūteṣvanukrośa ityuccair abruvan samam // (35.2) Par.?
taṃ puṇyaṃ śuśruvuḥ śabdaṃ divi devarṣayaḥ sthitāḥ / (36.1) Par.?
sāmarāḥ paramarṣīṇāṃ śrutvā mumudire param // (36.2) Par.?
aho sādhviti nirghoṣo lokāṃs trīn anvavādayat / (37.1) Par.?
nabhasi snigdhagambhīro harṣādbhūtair udīritaḥ // (37.2) Par.?
śivo vāyur vavau sarvā bhābhir unmīlitā diśaḥ / (38.1) Par.?
nipetuḥ sajalāś caiva divyāḥ kusumavṛṣṭayaḥ // (38.2) Par.?
athāgniveśapramukhān viviśur jñānadevatāḥ / (39.1) Par.?
buddhiḥ siddhiḥ smṛtir medhā dhṛtiḥ kīrtiḥ kṣamādayaḥ // (39.2) Par.?
tāni cānumatānyeṣām tantrāṇi paramarṣibhiḥ / (40.1) Par.?
bhavāya bhūtasaṃghānāṃ pratiṣṭhāṃ bhuvi lebhire // (40.2) Par.?
hitāhitaṃ sukhaṃ duḥkham āyus tasya hitāhitam / (41.1) Par.?
mānaṃ ca tacca yatroktam āyurvedaḥ sa ucyate // (41.2) Par.?
śarīrendriyasattvātmasaṃyogo dhāri jīvitam / (42.1) Par.?
nityagaś cānubandhaś ca paryāyair āyur ucyate // (42.2) Par.?
tasyāyuṣaḥ puṇyatamo vedo vedavidāṃ mataḥ / (43.1) Par.?
vakṣyate yan manuṣyāṇāṃ lokayor ubhayor hitam // (43.2) Par.?
sarvadā sarvabhāvānāṃ sāmānyaṃ vṛddhakāraṇam / (44.1) Par.?
hrāsaheturviśeṣaśca pravṛttirubhayasya tu // (44.2) Par.?
sāmānyamekatvakaraṃ viśeṣastu pṛthaktvakṛt / (45.1) Par.?
tulyārthatā hi sāmānyaṃ viśeṣastu viparyayaḥ // (45.2) Par.?
sattvamātmā śarīraṃ ca trayametattridaṇḍavat / (46.1) Par.?
lokastiṣṭhati saṃyogāttatra sarvaṃ pratiṣṭhitam // (46.2) Par.?
sa pumāṃścetanaṃ tacca taccādhikaraṇaṃ smṛtam / (47.1) Par.?
vedasyāsya tadarthaṃ hi vedo 'yaṃ saṃprakāśitaḥ // (47.2) Par.?
khādīnyātmā manaḥ kālo diśaśca dravyasaṃgrahaḥ / (48.1) Par.?
sendriyaṃ cetanaṃ dravyaṃ nirindriyamacetanam // (48.2) Par.?
sārthā gurvādayo buddhiḥ prayatnāntāḥ parādayaḥ / (49.1) Par.?
guṇāḥ proktāḥ prayatnādi karma ceṣṭitamucyate // (49.2) Par.?
samavāyo 'pṛthagbhāvo bhūmyādīnāṃ guṇairmataḥ / (50.1) Par.?
sa nityo yatra hi dravyaṃ na tatrāniyato guṇaḥ // (50.2) Par.?
dravya
yatrāśritāḥ karmaguṇāḥ kāraṇaṃ samavāyi yat / (51.1) Par.?
taddravyaṃ samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ // (51.2) Par.?
saṃyoge ca vibhāge ca kāraṇaṃ dravyamāśritam / (52.1) Par.?
kartavyasya kriyā karma karma nānyadapekṣate // (52.2) Par.?
ityuktaṃ kāraṇaṃ kāryaṃ dhātusāmyamihocyate / (53.1) Par.?
dhātusāmya
dhātusāmyakriyā coktā tantrasyāsya prayojanam // (53.2) Par.?
kālabuddhīndriyārthānāṃ yogo mithyā na cāti ca / (54.1) Par.?
dvayāśrayāṇāṃ vyādhīnāṃ trividho hetusaṃgrahaḥ // (54.2) Par.?
śarīraṃ sattvasaṃjñaṃ ca vyādhīnāmāśrayo mataḥ / (55.1) Par.?
tathā sukhānāṃ yogastu sukhānāṃ kāraṇaṃ samaḥ // (55.2) Par.?
nirvikāraḥ parastvātmā sattvabhūtaguṇendriyaiḥ / (56.1) Par.?
caitanye kāraṇaṃ nityo draṣṭā paśyati hi kriyāḥ // (56.2) Par.?
vāyuḥ pittaṃ kaphaścoktaḥ śārīro doṣasaṃgrahaḥ / (57.1) Par.?
mānasaḥ punaruddiṣṭo rajaśca tama eva ca // (57.2) Par.?
praśāmyatyauṣadhaiḥ pūrvo daivayuktivyapāśrayaiḥ / (58.1) Par.?
mānaso jñānavijñānadhairyasmṛtisamādhibhiḥ // (58.2) Par.?
rūkṣaḥ śīto laghuḥ sūkṣmaścalo 'tha viśadaḥ kharaḥ / (59.1) Par.?
viparītaguṇairdravyairmārutaḥ saṃpraśāmyati // (59.2) Par.?
sasnehamuṣṇaṃ tīkṣṇaṃ ca dravamamlaṃ saraṃ kaṭu / (60.1) Par.?
viparītaguṇaiḥ pittaṃ dravyairāśu praśāmyati // (60.2) Par.?
guruśītamṛdusnigdhamadhurasthirapicchilāḥ / (61.1) Par.?
śleṣmaṇaḥ praśamaṃ yānti viparītaguṇairguṇāḥ // (61.2) Par.?
viparītaguṇairdeśamātrākālopapāditaiḥ / (62.1) Par.?
bheṣajairvinivartante vikārāḥ sādhyasaṃmatāḥ // (62.2) Par.?
sādhanaṃ na tvasādhyānāṃ vyādhīnāmupadiśyate / (63.1) Par.?
bhūyaścāto yathādravyaṃ guṇakarmāṇi vakṣyate // (63.2) Par.?
rasanārtho rasastasya dravyamāpaḥ kṣitistathā / (64.1) Par.?
nirvṛttau ca viśeṣe ca pratyayāḥ khādayastrayaḥ // (64.2) Par.?
ṣaḍrasāḥ
svāduramlo 'tha lavaṇaḥ kaṭukastikta eva ca / (65.1) Par.?
kaṣāyaśceti ṣaṭko 'yaṃ rasānāṃ saṃgrahaḥ smṛtaḥ // (65.2) Par.?
svādvamlalavaṇā vāyuṃ kaṣāyasvādutiktakāḥ / (66.1) Par.?
jayanti pittaṃ śleṣmāṇaṃ kaṣāyakaṭutiktakāḥ / (66.2) Par.?
kaṭvamlalavaṇāḥ pittaṃ svādvamlalavaṇāḥ kapham / (66.3) Par.?
kaṭutiktakaṣāyāśca kopayanti samīraṇam // (66.4) Par.?
kiṃciddoṣapraśamanaṃ kiṃciddhātupradūṣaṇam / (67.1) Par.?
svasthavṛttau mataṃ kiṃcittrividhaṃ dravyamucyate // (67.2) Par.?
tat punastrividhaṃ proktaṃ jaṅgamaudbhidapārthivam / (68.1) Par.?
madhūni gorasāḥ pittaṃ vasā majjāsṛgāmiṣam // (68.2) Par.?
viṇmūtracarmareto'sthisnāyuśṛṅganakhāḥ khurāḥ / (69.1) Par.?
jaṅgamebhyaḥ prayujyante keśā lomāni rocanāḥ // (69.2) Par.?
suvarṇaṃ samalāḥ pañca lohāḥ sasikatāḥ sudhā / (70.1) Par.?
manaḥśilāle maṇayo lavaṇaṃ gairikāñjane // (70.2) Par.?
bhaumamauṣadhamuddiṣṭamaudbhidaṃ tu caturvidham / (71.1) Par.?
vanaspatistathā vīrudvānaspatyastathauṣadhiḥ // (71.2) Par.?
phalairvanaspatiḥ puṣpairvānaspatyaḥ phalairapi / (72.1) Par.?
oṣadhyaḥ phalapākāntāḥ pratānairvīrudhaḥ smṛtāḥ // (72.2) Par.?
mūlatvaksāraniryāsanālasvarasapallavāḥ / (73.1) Par.?
kṣārāḥ kṣīraṃ phalaṃ puṣpaṃ bhasma tailāni kaṇṭakāḥ // (73.2) Par.?
patrāṇi śuṅgāḥ kandāśca prarohāścaudbhido gaṇaḥ / (74.1) Par.?
mūlinyaḥ ṣoḍaśaikonā phalinyo viṃśatiḥ smṛtāḥ // (74.2) Par.?
mahāsnehāśca catvāraḥ pañcaiva lavaṇāni ca / (75.1) Par.?
aṣṭau mūtrāṇi saṃkhyātānyaṣṭāveva payāṃsi ca // (75.2) Par.?
śodhanārthāśca ṣaḍ vṛkṣāḥ punarvasunidarśitāḥ / (76.1) Par.?
ya etān vetti saṃyoktuṃ vikāreṣu sa vedavit // (76.2) Par.?
hastidantī haimavatī śyāmā trivṛd adhoguḍā / (77.1) Par.?
saptalā śvetanāmā ca pratyakśreṇī gavākṣyapi // (77.2) Par.?
jyotiṣmatī ca bimbī ca śaṇapuṣpī viṣāṇikā / (78.1) Par.?
ajagandhā dravantī ca kṣīriṇī cātra ṣoḍaśī // (78.2) Par.?
śaṇapuṣpī ca bimbī ca chardane haimavatyapi / (79.1) Par.?
śvetā jyotiṣmatī caiva yojyā śīrṣavirecane // (79.2) Par.?
ekādaśāvaśiṣṭā yāḥ prayojyāstā virecane / (80.1) Par.?
ityuktā nāmakarmabhyāṃ mūlinyaḥ phalinīḥ śṛṇu // (80.2) Par.?
phalinī plants
śaṅkhinyatha viḍaṅgāni trapuṣaṃ madanāni ca / (81.1) Par.?
dhāmārgavam athekṣvāku jīmūtaṃ kṛtavedhanam / (81.2) Par.?
ānūpaṃ sthalajaṃ caiva klītakaṃ dvividhaṃ smṛtam // (81.3) Par.?
prakīryā codakīryā ca pratyakpuṣpā tathābhayā / (82.1) Par.?
antaḥkoṭarapuṣpī ca hastiparṇyāśca śāradam // (82.2) Par.?
kampillakāragvadhayoḥ phalaṃ yat kuṭajasya ca / (83.1) Par.?
dhāmārgavam athekṣvāku jīmūtaṃ kṛtavedhanam // (83.2) Par.?
madanaṃ kuṭajaṃ caiva trapuṣaṃ hastiparṇinī / (84.1) Par.?
etāni vamane caiva yojyānyāsthāpaneṣu ca // (84.2) Par.?
nastaḥ pracchardane caiva pratyakpuṣpā vidhīyate / (85.1) Par.?
daśa yānyavaśiṣṭāni tānyuktāni virecane // (85.2) Par.?
nāmakarmabhiruktāni phalānyekonaviṃśatiḥ / (86.1) Par.?
sarpistailaṃ vasā majjā sneho diṣṭaścaturvidhaḥ // (86.2) Par.?
pānābhyañjanabastyarthaṃ nasyārthaṃ caiva yogataḥ / (87.1) Par.?
snehanā jīvanā varṇyā balopacayavardhanāḥ // (87.2) Par.?
snehā hyete ca vihitā vātapittakaphāpahāḥ / (88.1) Par.?
pañcalavaṇa
sauvarcalaṃ saindhavaṃ ca viḍamaudbhidameva ca // (88.2) Par.?
sāmudreṇa sahaitāni pañca syurlavaṇāni ca / (89.1) Par.?
snigdhānyuṣṇāni tīkṣṇāni dīpanīyatamāni ca // (89.2) Par.?
ālepanārthe yujyante snehasvedavidhau tathā / (90.1) Par.?
adhobhāgordhvabhāgeṣu nirūheṣvanuvāsane // (90.2) Par.?
abhyañjane bhojanārthe śirasaśca virecane / (91.1) Par.?
śastrakarmaṇi vartyarthamañjanotsādaneṣu ca // (91.2) Par.?
ajīrṇānāhayorvāte gulme śūle tathodare / (92.1) Par.?
urine
uktāni lavaṇānyūrdhvaṃ mūtrāṇyaṣṭau nibodha me // (92.2) Par.?
mukhyāni yāni diṣṭāni sarvāṇyātreyaśāsane / (93.1) Par.?
avimūtramajāmūtraṃ gomūtraṃ māhiṣaṃ ca yat // (93.2) Par.?
hastimūtramathoṣṭrasya hayasya ca kharasya ca / (94.1) Par.?
uṣṇaṃ tīkṣṇamatho 'rūkṣaṃ kaṭukaṃ lavaṇānvitam // (94.2) Par.?
mūtramutsādane yuktaṃ yuktamālepaneṣu ca / (95.1) Par.?
yuktamāsthāpane mūtraṃ yuktaṃ cāpi virecane // (95.2) Par.?
svedeṣvapi ca tadyuktamānāheṣvagadeṣu ca / (96.1) Par.?
udareṣvatha cārśaḥsu gulmikuṣṭhikilāsiṣu // (96.2) Par.?
tadyuktamupanāheṣu pariṣeke tathaiva ca / (97.1) Par.?
dīpanīyaṃ viṣaghnaṃ ca krimighnaṃ copadiśyate // (97.2) Par.?
pāṇḍurogopasṛṣṭānām uttamaṃ śarma cocyate / (98.1) Par.?
śleṣmāṇaṃ śamayet pītaṃ mārutaṃ cānulomayet // (98.2) Par.?
karṣet pittamadhobhāgamityasmin guṇasaṃgrahaḥ / (99.1) Par.?
sāmānyena mayoktastu pṛthaktvena pravakṣyate // (99.2) Par.?
avimūtraṃ satiktaṃ syāt snigdhaṃ pittāvirodhi ca / (100.1) Par.?
ājaṃ kaṣāyamadhuraṃ pathyaṃ doṣānnihanti ca // (100.2) Par.?
gavyaṃ samadhuraṃ kiṃciddoṣaghnaṃ krimikuṣṭhanut / (101.1) Par.?
kaṇḍūṃ ca śamayet pītaṃ samyagdoṣodare hitam // (101.2) Par.?
arśaḥśophodaraghnaṃ tu sakṣāraṃ māhiṣaṃ saram / (102.1) Par.?
hāstikaṃ lavaṇaṃ mūtraṃ hitaṃ tu krimikuṣṭhinām // (102.2) Par.?
praśastaṃ baddhaviṇmūtraviṣaśleṣmāmayārśasām / (103.1) Par.?
satiktaṃ śvāsakāsaghnam arśoghnaṃ cauṣṭramucyate // (103.2) Par.?
vājināṃ tiktakaṭukaṃ kuṣṭhavraṇaviṣāpaham / (104.1) Par.?
kharamūtramapasmāronmādagrahavināśanam // (104.2) Par.?
itīhoktāni mūtrāṇi yathāsāmarthyayogataḥ / (105.1) Par.?
milk
ataḥ kṣīrāṇi vakṣyante karma caiṣāṃ guṇāśca ye // (105.2) Par.?
avikṣīramajākṣīraṃ gokṣīraṃ māhiṣaṃ ca yat / (106.1) Par.?
uṣṭrīṇāmatha nāgīnāṃ vaḍavāyāḥ striyāstathā // (106.2) Par.?
prāyaśo madhuraṃ snigdhaṃ śītaṃ stanyaṃ payo matam / (107.1) Par.?
prīṇanaṃ bṛṃhaṇaṃ vṛṣyaṃ medhyaṃ balyaṃ manaskaram // (107.2) Par.?
jīvanīyaṃ śramaharaṃ śvāsakāsanibarhaṇam / (108.1) Par.?
hanti śoṇitapittaṃ ca sandhānaṃ vihatasya ca // (108.2) Par.?
sarvaprāṇabhṛtāṃ sātmyaṃ śamanaṃ śodhanaṃ tathā / (109.1) Par.?
tṛṣṇāghnaṃ dīpanīyaṃ ca śreṣṭhaṃ kṣīṇakṣateṣu ca // (109.2) Par.?
pāṇḍuroge 'mlapitte ca śoṣe gulme tathodare / (110.1) Par.?
atīsāre jvare dāhe śvayathau ca viśeṣataḥ // (110.2) Par.?
yoniśukrapradoṣeṣu mūtreṣvapracureṣu ca / (111.1) Par.?
purīṣe grathite pathyaṃ vātapittavikāriṇām // (111.2) Par.?
nasyālepāvagāheṣu vamanāsthāpaneṣu ca / (112.1) Par.?
virecane snehane ca payaḥ sarvatra yujyate // (112.2) Par.?
yathākramaṃ kṣīraguṇānekaikasya pṛthak pṛthak / (113.1) Par.?
annapānādike 'dhyāye bhūyo vakṣyāmyaśeṣataḥ // (113.2) Par.?
3 trees
athāpare trayo vṛkṣāḥ pṛthagye phalamūlibhiḥ / (114.1) Par.?
snuhyarkāśmantakāsteṣāmidaṃ karma pṛthak pṛthak // (114.2) Par.?
vamane 'śmantakaṃ vidyāt snuhīkṣīraṃ virecane / (115.1) Par.?
kṣīramarkasya vijñeyaṃ vamane savirecane // (115.2) Par.?
imāṃstrīnaparān vṛkṣānāhuryeṣāṃ hitāstvacaḥ / (116.1) Par.?
pūtīkaḥ kṛṣṇagandhā ca tilvakaśca tathā taruḥ // (116.2) Par.?
virecane prayoktavyaḥ pūtīkastilvakastathā / (117.1) Par.?
kṛṣṇagandhā parīsarpe śotheṣvarśaḥsu cocyate // (117.2) Par.?
dadruvidradhigaṇḍeṣu kuṣṭheṣvapyalajīṣu ca / (118.1) Par.?
ṣaḍvṛkṣāñchodhanānetānapi vidyādvicakṣaṇaḥ // (118.2) Par.?
ityuktāḥ phalamūlinyaḥ snehāśca lavaṇāni ca / (119.1) Par.?
mūtraṃ kṣīrāṇi vṛkṣāśca ṣaḍ ye diṣṭapayastvacaḥ // (119.2) Par.?
right knowledge of plants; cowboys etc. as plant specialists
oṣadhīrnāmarūpābhyāṃ jānate hyajapā vane / (120.1) Par.?
avipāścaiva gopāśca ye cānye vanavāsinaḥ // (120.2) Par.?
na nāmajñānamātreṇa rūpajñānena vā punaḥ / (121.1) Par.?
oṣadhīnāṃ parāṃ prāptiṃ kaścidveditumarhati // (121.2) Par.?
yogavit tvapyarūpajñas tāsāṃ tattvaviducyate / (122.1) Par.?
kiṃ punaryo vijānīyādoṣadhīḥ sarvathā bhiṣak // (122.2) Par.?
yogamāsāṃ tu yo vidyāddeśakālopapāditam / (123.1) Par.?
puruṣaṃ puruṣaṃ vīkṣya sa jñeyo bhiṣaguttamaḥ // (123.2) Par.?
yathā viṣaṃ yathā śastraṃ yathāgniraśaniryathā / (124.1) Par.?
tathauṣadhamavijñātaṃ vijñātamamṛtaṃ yathā // (124.2) Par.?
auṣadhaṃ hyanabhijñātaṃ nāmarūpaguṇaistribhiḥ / (125.1) Par.?
vijñātaṃ cāpi duryuktam anarthāyopapadyate // (125.2) Par.?
caution when administering medicine
yogādapi viṣaṃ tīkṣṇamuttamaṃ bheṣajaṃ bhavet / (126.1) Par.?
bheṣajaṃ cāpi duryuktaṃ tīkṣṇaṃ saṃpadyate viṣam // (126.2) Par.?
tasmānna bhiṣajā yuktaṃ yuktibāhyena bheṣajam / (127.1) Par.?
dhīmatā kiṃcidādeyaṃ jīvitārogyakāṅkṣiṇā // (127.2) Par.?
kuryānnipatito mūrdhni saśeṣaṃ vāsavāśaniḥ / (128.1) Par.?
saśeṣamāturaṃ kuryānnatvajñamatam auṣadham // (128.2) Par.?
duḥkhitāya śayānāya śraddadhānāya rogiṇe / (129.1) Par.?
yo bheṣajam avijñāya prājñamānī prayacchati // (129.2) Par.?
tyaktadharmasya pāpasya mṛtyubhūtasya durmateḥ / (130.1) Par.?
naro narakapātī syāttasya saṃbhāṣaṇādapi // (130.2) Par.?
varamāśīviṣaviṣaṃ kvathitaṃ tāmrameva vā / (131.1) Par.?
pītamatyagnisantaptā bhakṣitā vāpyayoguḍāḥ // (131.2) Par.?
natu śrutavatāṃ veśaṃ bibhratā śaraṇāgatāt / (132.1) Par.?
gṛhītamannaṃ pānaṃ vā vittaṃ vā rogapīḍitāt // (132.2) Par.?
bhiṣagbubhūṣurmatimānataḥ svaguṇasampadi / (133.1) Par.?
paraṃ prayatnamātiṣṭhet prāṇadaḥ syādyathā nṛṇām // (133.2) Par.?
tadeva yuktaṃ bhaiṣajyaṃ yadārogyāya kalpate / (134.1) Par.?
sa caiva bhiṣajāṃ śreṣṭho rogebhyo yaḥ pramocayet // (134.2) Par.?
samyakprayogaṃ sarveṣāṃ siddhirākhyāti karmaṇām / (135.1) Par.?
siddhirākhyāti sarvaiśca guṇairyuktaṃ bhiṣaktamam // (135.2) Par.?
tatra ślokāḥ / (136.1) Par.?
āyurvedāgamo heturāgamasya pravartanam / (136.2) Par.?
sūtraṇasyābhyanujñānamāyurvedasya nirṇayaḥ // (136.3) Par.?
saṃpūrṇaṃ kāraṇaṃ kāryamāyurvedaprayojanam / (137.1) Par.?
hetavaścaiva doṣāśca bheṣajaṃ saṃgraheṇa ca // (137.2) Par.?
rasāḥ sapratyayadravyāstrividho dravyasaṃgrahaḥ / (138.1) Par.?
mūlinyaśca phalinyaśca snehāśca lavaṇāni ca // (138.2) Par.?
mūtraṃ kṣīrāṇi vṛkṣāśca ṣaḍ ye kṣīratvagāśrayāḥ / (139.1) Par.?
karmāṇi caiṣāṃ sarveṣāṃ yogāyogaguṇāguṇāḥ // (139.2) Par.?
vaidyāpavādo yatrasthāḥ sarve ca bhiṣajāṃ guṇāḥ / (140.1) Par.?
sarvametat samākhyātaṃ pūrvādhyāye maharṣiṇā // (140.2) Par.?
ityagniveśakṛte tantre carakapratisaṃskṛte sūtrasthāne dīrghañjīvitīyo nāma prathamo 'dhyāyaḥ // (141.1) Par.?
Duration=0.4413959980011 secs.