UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10134
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
maruto yasya hi kṣaye pāthā divo vimahasaḥ / (1.1)
Par.?
sa sugopātamo janaḥ // (1.2)
Par.?
yajñair vā yajñavāhaso viprasya vā matīnām / (2.1) Par.?
marutaḥ śṛṇutā havam // (2.2)
Par.?
uta vā yasya vājino 'nu vipram atakṣata / (3.1)
Par.?
sa gantā gomati vraje // (3.2)
Par.?
asya vīrasya barhiṣi sutaḥ somo diviṣṭiṣu / (4.1)
Par.?
uktham madaś ca śasyate // (4.2)
Par.?
asya śroṣantv ā bhuvo viśvā yaś carṣaṇīr abhi / (5.1)
Par.?
sūraṃ cit sasruṣīr iṣaḥ // (5.2)
Par.?
pūrvībhir hi dadāśima śaradbhir maruto vayam / (6.1)
Par.?
avobhiś carṣaṇīnām // (6.2)
Par.?
subhagaḥ sa prayajyavo maruto astu martyaḥ / (7.1)
Par.?
yasya prayāṃsi parṣatha // (7.2)
Par.?
śaśamānasya vā naraḥ svedasya satyaśavasaḥ / (8.1)
Par.?
vidā kāmasya venataḥ // (8.2)
Par.?
yūyaṃ tat satyaśavasa āviṣ karta mahitvanā / (9.1)
Par.?
vidhyatā vidyutā rakṣaḥ // (9.2)
Par.?
gūhatā guhyaṃ tamo vi yāta viśvam atriṇam / (10.1)
Par.?
jyotiṣ kartā yad uśmasi // (10.2)
Par.?
Duration=0.11767506599426 secs.