UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10140
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ṛjunītī no varuṇo mitro nayatu vidvān / (1.1)
Par.?
aryamā devaiḥ sajoṣāḥ // (1.2)
Par.?
te hi vasvo vasavānās te apramūrā mahobhiḥ / (2.1)
Par.?
vratā rakṣante viśvāhā // (2.2)
Par.?
te asmabhyaṃ śarma yaṃsann amṛtā martyebhyaḥ / (3.1)
Par.?
bādhamānā apa dviṣaḥ // (3.2)
Par.?
vi naḥ pathaḥ suvitāya ciyantv indro marutaḥ / (4.1)
Par.?
pūṣā bhago vandyāsaḥ // (4.2)
Par.?
uta no dhiyo goagrāḥ pūṣan viṣṇav evayāvaḥ / (5.1)
Par.?
kartā naḥ svastimataḥ // (5.2)
Par.?
madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ / (6.1)
Par.?
mādhvīr naḥ santv oṣadhīḥ // (6.2)
Par.?
madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ / (7.1)
Par.?
madhu dyaur astu naḥ pitā // (7.2) Par.?
madhumān no vanaspatir madhumāṁ astu sūryaḥ / (8.1)
Par.?
mādhvīr gāvo bhavantu naḥ // (8.2)
Par.?
śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ no bhavatv aryamā / (9.1)
Par.?
śaṃ na indro bṛhaspatiḥ śaṃ no viṣṇur urukramaḥ // (9.2)
Par.?
Duration=0.1360170841217 secs.