Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Soma
Show parallels Show headlines
Use dependency labeler
Chapter id: 10143
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tvaṃ soma pra cikito manīṣā tvaṃ rajiṣṭham anu neṣi panthām / (1.1) Par.?
tava praṇītī pitaro na indo deveṣu ratnam abhajanta dhīrāḥ // (1.2) Par.?
tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ dakṣaiḥ sudakṣo viśvavedāḥ / (2.1) Par.?
tvaṃ vṛṣā vṛṣatvebhir mahitvā dyumnebhir dyumny abhavo nṛcakṣāḥ // (2.2) Par.?
rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma / (3.1) Par.?
śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma // (3.2) Par.?
yā te dhāmāni divi yā pṛthivyāṃ yā parvateṣv oṣadhīṣv apsu / (4.1) Par.?
tebhir no viśvaiḥ sumanā aheḍan rājan soma prati havyā gṛbhāya // (4.2) Par.?
tvaṃ somāsi satpatis tvaṃ rājota vṛtrahā / (5.1) Par.?
tvam bhadro asi kratuḥ // (5.2) Par.?
tvaṃ ca soma no vaśo jīvātuṃ na marāmahe / (6.1) Par.?
priyastotro vanaspatiḥ // (6.2) Par.?
tvaṃ soma mahe bhagaṃ tvaṃ yūna ṛtāyate / (7.1) Par.?
dakṣaṃ dadhāsi jīvase // (7.2) Par.?
tvaṃ naḥ soma viśvato rakṣā rājann aghāyataḥ / (8.1) Par.?
na riṣyet tvāvataḥ sakhā // (8.2) Par.?
soma yās te mayobhuva ūtayaḥ santi dāśuṣe / (9.1) Par.?
tābhir no 'vitā bhava // (9.2) Par.?
imaṃ yajñam idaṃ vaco jujuṣāṇa upāgahi / (10.1) Par.?
soma tvaṃ no vṛdhe bhava // (10.2) Par.?
soma gīrbhiṣ ṭvā vayaṃ vardhayāmo vacovidaḥ / (11.1) Par.?
sumṛḍīko na ā viśa // (11.2) Par.?
gayasphāno amīvahā vasuvit puṣṭivardhanaḥ / (12.1) Par.?
sumitraḥ soma no bhava // (12.2) Par.?
soma rārandhi no hṛdi gāvo na yavaseṣv ā / (13.1) Par.?
marya iva sva okye // (13.2) Par.?
yaḥ soma sakhye tava rāraṇad deva martyaḥ / (14.1) Par.?
taṃ dakṣaḥ sacate kaviḥ // (14.2) Par.?
uruṣyā ṇo abhiśasteḥ soma ni pāhy aṃhasaḥ / (15.1) Par.?
sakhā suśeva edhi naḥ // (15.2) Par.?
ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam / (16.1) Par.?
bhavā vājasya saṃgathe // (16.2) Par.?
ā pyāyasva madintama soma viśvebhir aṃśubhiḥ / (17.1) Par.?
bhavā naḥ suśravastamaḥ sakhā vṛdhe // (17.2) Par.?
saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ / (18.1) Par.?
āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣva // (18.2) Par.?
yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam / (19.1) Par.?
gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pra carā soma duryān // (19.2) Par.?
somo dhenuṃ somo arvantam āśuṃ somo vīraṃ karmaṇyaṃ dadāti / (20.1) Par.?
sādanyaṃ vidathyaṃ sabheyam pitṛśravaṇaṃ yo dadāśad asmai // (20.2) Par.?
aṣāḍhaṃ yutsu pṛtanāsu papriṃ svarṣām apsāṃ vṛjanasya gopām / (21.1) Par.?
bhareṣujāṃ sukṣitiṃ suśravasaṃ jayantaṃ tvām anu madema soma // (21.2) Par.?
tvam imā oṣadhīḥ soma viśvās tvam apo ajanayas tvaṃ gāḥ / (22.1) Par.?
tvam ā tatanthorv antarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha // (22.2) Par.?
devena no manasā deva soma rāyo bhāgaṃ sahasāvann abhi yudhya / (23.1) Par.?
mā tvā tanad īśiṣe vīryasyobhayebhyaḥ pra cikitsā gaviṣṭau // (23.2) Par.?
Duration=0.39843893051147 secs.