Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Agni
Show parallels Show headlines
Use dependency labeler
Chapter id: 10158
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
imaṃ stomam arhate jātavedase ratham iva sam mahemā manīṣayā / (1.1) Par.?
bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava // (1.2) Par.?
yasmai tvam āyajase sa sādhaty anarvā kṣeti dadhate suvīryam / (2.1) Par.?
sa tūtāva nainam aśnoty aṃhatir agne sakhye mā riṣāmā vayaṃ tava // (2.2) Par.?
śakema tvā samidhaṃ sādhayā dhiyas tve devā havir adanty āhutam / (3.1) Par.?
tvam ādityāṁ ā vaha tān hy uśmasy agne sakhye mā riṣāmā vayaṃ tava // (3.2) Par.?
bharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇā parvaṇā vayam / (4.1) Par.?
jīvātave prataraṃ sādhayā dhiyo 'gne sakhye mā riṣāmā vayaṃ tava // (4.2) Par.?
viśāṃ gopā asya caranti jantavo dvipac ca yad uta catuṣpad aktubhiḥ / (5.1) Par.?
citraḥ praketa uṣaso mahāṁ asy agne sakhye mā riṣāmā vayaṃ tava // (5.2) Par.?
tvam adhvaryur uta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ / (6.1) Par.?
viśvā vidvāṁ ārtvijyā dhīra puṣyasy agne sakhye mā riṣāmā vayaṃ tava // (6.2) Par.?
yo viśvataḥ supratīkaḥ sadṛṅṅ asi dūre cit san taḍid ivāti rocase / (7.1) Par.?
rātryāś cid andho ati deva paśyasy agne sakhye mā riṣāmā vayaṃ tava // (7.2) Par.?
pūrvo devā bhavatu sunvato ratho 'smākaṃ śaṃso abhy astu dūḍhyaḥ / (8.1) Par.?
tad ā jānītota puṣyatā vaco 'gne sakhye mā riṣāmā vayaṃ tava // (8.2) Par.?
vadhair duḥśaṃsāṁ apa dūḍhyo jahi dūre vā ye anti vā kecid atriṇaḥ / (9.1) Par.?
athā yajñāya gṛṇate sugaṃ kṛdhy agne sakhye mā riṣāmā vayaṃ tava // (9.2) Par.?
yad ayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva te ravaḥ / (10.1) Par.?
ād invasi vanino dhūmaketunāgne sakhye mā riṣāmā vayaṃ tava // (10.2) Par.?
adha svanād uta bibhyuḥ patatriṇo drapsā yat te yavasādo vy asthiran / (11.1) Par.?
sugaṃ tat te tāvakebhyo rathebhyo 'gne sakhye mā riṣāmā vayaṃ tava // (11.2) Par.?
ayam mitrasya varuṇasya dhāyase 'vayātām marutāṃ heḍo adbhutaḥ / (12.1) Par.?
mṛḍā su no bhūtv eṣām manaḥ punar agne sakhye mā riṣāmā vayaṃ tava // (12.2) Par.?
devo devānām asi mitro adbhuto vasur vasūnām asi cārur adhvare / (13.1) Par.?
śarman syāma tava saprathastame 'gne sakhye mā riṣāmā vayaṃ tava // (13.2) Par.?
tat te bhadraṃ yat samiddhaḥ sve dame somāhuto jarase mṛḍayattamaḥ / (14.1) Par.?
dadhāsi ratnaṃ draviṇaṃ ca dāśuṣe 'gne sakhye mā riṣāmā vayaṃ tava // (14.2) Par.?
yasmai tvaṃ sudraviṇo dadāśo 'nāgāstvam adite sarvatātā / (15.1) Par.?
yam bhadreṇa śavasā codayāsi prajāvatā rādhasā te syāma // (15.2) Par.?
sa tvam agne saubhagatvasya vidvān asmākam āyuḥ pra tireha deva / (16.1) Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (16.2) Par.?
Duration=0.25091505050659 secs.