UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10159
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dve virūpe carataḥ svarthe anyānyā vatsam upa dhāpayete / (1.1)
Par.?
harir anyasyām bhavati svadhāvāñchukro anyasyāṃ dadṛśe suvarcāḥ // (1.2)
Par.?
daśemaṃ tvaṣṭur janayanta garbham atandrāso yuvatayo vibhṛtram / (2.1)
Par.?
tigmānīkaṃ svayaśasaṃ janeṣu virocamānam pari ṣīṃ nayanti // (2.2)
Par.?
trīṇi jānā pari bhūṣanty asya samudra ekaṃ divy ekam apsu / (3.1)
Par.?
pūrvām anu pra diśam pārthivānām ṛtūn praśāsad vi dadhāv anuṣṭhu // (3.2)
Par.?
ka imaṃ vo niṇyam ā ciketa vatso mātṝr janayata svadhābhiḥ / (4.1)
Par.?
bahvīnāṃ garbho apasām upasthān mahān kavir niś carati svadhāvān // (4.2)
Par.?
āviṣṭyo vardhate cārur āsu jihmānām ūrdhvaḥ svayaśā upasthe / (5.1)
Par.?
ubhe tvaṣṭur bibhyatur jāyamānāt pratīcī siṃham prati joṣayete // (5.2)
Par.?
ubhe bhadre joṣayete na mene gāvo na vāśrā upa tasthur evaiḥ / (6.1)
Par.?
sa dakṣāṇāṃ dakṣapatir babhūvāñjanti yaṃ dakṣiṇato havirbhiḥ // (6.2)
Par.?
ud yaṃyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan / (7.1)
Par.?
ucchukram atkam ajate simasmān navā mātṛbhyo vasanā jahāti // (7.2)
Par.?
tveṣaṃ rūpaṃ kṛṇuta uttaraṃ yat saṃpṛñcānaḥ sadane gobhir adbhiḥ / (8.1) Par.?
kavir budhnam pari marmṛjyate dhīḥ sā devatātā samitir babhūva // (8.2)
Par.?
uru te jrayaḥ pary eti budhnaṃ virocamānam mahiṣasya dhāma / (9.1)
Par.?
viśvebhir agne svayaśobhir iddho 'dabdhebhiḥ pāyubhiḥ pāhy asmān // (9.2)
Par.?
dhanvan srotaḥ kṛṇute gātum ūrmiṃ śukrair ūrmibhir abhi nakṣati kṣām / (10.1)
Par.?
viśvā sanāni jaṭhareṣu dhatte 'ntar navāsu carati prasūṣu // (10.2)
Par.?
evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi / (11.1)
Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (11.2)
Par.?
Duration=0.17220711708069 secs.