UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10555
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
abodhy agnir jma ud eti sūryo vy uṣāś candrā mahy āvo arciṣā / (1.1)
Par.?
āyukṣātām aśvinā yātave ratham prāsāvīd devaḥ savitā jagat pṛthak // (1.2)
Par.?
Strength has been brought up from heaven, from earth; might has been brought here from the trees. (Jamison and Brereton (2014))
yad yuñjāthe vṛṣaṇam aśvinā rathaṃ ghṛtena no madhunā kṣatram ukṣatam / (2.1)
Par.?
asmākam brahma pṛtanāsu jinvataṃ vayaṃ dhanā śūrasātā bhajemahi // (2.2)
Par.?
arvāṅ tricakro madhuvāhano ratho jīrāśvo aśvinor yātu suṣṭutaḥ / (3.1)
Par.?
trivandhuro maghavā viśvasaubhagaḥ śaṃ na ā vakṣad dvipade catuṣpade // (3.2)
Par.?
ā na ūrjaṃ vahatam aśvinā yuvam madhumatyā naḥ kaśayā mimikṣatam / (4.1)
Par.?
prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā // (4.2)
Par.?
yuvaṃ ha garbhaṃ jagatīṣu dhattho yuvaṃ viśveṣu bhuvaneṣv antaḥ / (5.1) Par.?
yuvam agniṃ ca vṛṣaṇāv apaś ca vanaspatīṃr aśvināv airayethām // (5.2)
Par.?
yuvaṃ ha stho bhiṣajā bheṣajebhir atho ha stho rathyā rāthyebhiḥ / (6.1)
Par.?
atho ha kṣatram adhi dhattha ugrā yo vāṃ haviṣmān manasā dadāśa // (6.2)
Par.?
Duration=0.15375781059265 secs.