UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Mitra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10218
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām / (1.1)
Par.?
mitraḥ kṛṣṭīr animiṣābhi caṣṭe mitrāya havyaṃ ghṛtavaj juhota // (1.2)
Par.?
pra sa mitra marto astu prayasvān yas ta āditya śikṣati vratena / (2.1)
Par.?
na hanyate na jīyate tvoto nainam aṃho aśnoty antito na dūrāt // (2.2)
Par.?
anamīvāsa iᄆayā madanto mitajñavo varimann ā pṛthivyāḥ / (3.1)
Par.?
ādityasya vratam upakṣiyanto vayam mitrasya sumatau syāma // (3.2)
Par.?
ayam mitro namasyaḥ suśevo rājā sukṣatro ajaniṣṭa vedhāḥ / (4.1)
Par.?
tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma // (4.2)
Par.?
mahāṁ ādityo namasopasadyo yātayajjano gṛṇate suśevaḥ / (5.1)
Par.?
tasmā etat panyatamāya juṣṭam agnau mitrāya havir ā juhota // (5.2)
Par.?
mitrasya carṣaṇīdhṛto 'vo devasya sānasi / (6.1) Par.?
dyumnaṃ citraśravastamam // (6.2)
Par.?
abhi yo mahinā divam mitro babhūva saprathāḥ / (7.1)
Par.?
abhi śravobhiḥ pṛthivīm // (7.2)
Par.?
mitrāya pañca yemire janā abhiṣṭiśavase / (8.1)
Par.?
sa devān viśvān bibharti // (8.2)
Par.?
mitro deveṣv āyuṣu janāya vṛktabarhiṣe / (9.1)
Par.?
iṣa iṣṭavratā akaḥ // (9.2)
Par.?
Duration=0.1175799369812 secs.