Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9738
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (1.2) Par.?
muniḥ punātu vo vyāsaḥ sadā saṃnihitā sukhe / (2.1) Par.?
trimārgagā madhumatī yasya śuddhā sarasvatī // (2.2) Par.?
śaunakena punaḥ pṛṣṭo naimiṣe laumaharṣaṇiḥ / (3.1) Par.?
abhyadhādadbhutaṃ bhūmau saṃbhavaṃ kaiṭabhadviṣaḥ // (3.2) Par.?
ākarṇya bhāratakathāṃ prahṛṣṭo janamejayaḥ / (4.1) Par.?
apṛcchadvaiṣṇavaṃ vaṃśaṃ vaiśampāyanamādarāt // (4.2) Par.?
sa pṛṣṭaḥ pṛthuvaṃśena pārthivena kathāṃ hareḥ / (5.1) Par.?
jagāda jagatāṃ hetuṃ praṇamya prayataḥ prabhum // (5.2) Par.?
apa evāsṛjatpūrvaṃ bhagavānviṣṇuravyayaḥ / (6.1) Par.?
tāsu vīryaṃ narākhyāsu yena nārāyaṇaḥ smṛtaḥ // (6.2) Par.?
tadaṇḍamabhavaddhaimaṃ yasmiñjātaḥ prajāpatiḥ / (7.1) Par.?
asṛjanmanumukhyāṃśca kardamādyānprajāpatīn // (7.2) Par.?
dakṣaṃ ca sarvabhūtāni yasya dauhitrasaṃtatiḥ / (8.1) Par.?
pṛthakpṛthakca rājyāni somādināmakalpayat // (8.2) Par.?
kadācidatrivaṃśasya suto 'ṅgasya prajāpateḥ / (9.1) Par.?
mṛtyuputryāṃ sunīthāyāṃ jātaḥ sthitivilopakṛt // (9.2) Par.?
kharvo nāmābhavadrājā kilbiṣātkaluṣāśayaḥ / (10.1) Par.?
prajānāṃ vidhivaimukhyānmūrtimāniva viplavaḥ // (10.2) Par.?
anunīto 'pi bahuśaḥ sa yadā nābhavadvaśī / (11.1) Par.?
tadā nigṛhyātibalaṃ munayastamapātayan // (11.2) Par.?
mamanthurasya te savyamūruṃ krodhānalākulāḥ / (12.1) Par.?
tataḥ samudabhūtkharvo naraḥ kṛṣṇo bhayākulaḥ // (12.2) Par.?
niṣīdetyatriṇokto 'sau niṣādajanako 'bhavat / (13.1) Par.?
tato mamanthurmunayaḥ pāṇiṃ venasya dakṣiṇam // (13.2) Par.?
tāmrāṅgulidalātpāṇikamalādudabhūttataḥ / (14.1) Par.?
pitāmaha iva śrīmānpṛthuḥ pṛthulalocanaḥ // (14.2) Par.?
dhanurājagavaṃ tasya vibabhau hemavarṣiṇaḥ / (15.1) Par.?
nijajvālāvalī dhāma dīptasyeva vibhāvasoḥ // (15.2) Par.?
tatprasādāddivaṃ yāte vene vainyo 'tha bhūbhujām / (16.1) Par.?
ādyo ratnākarairetya ratnairabhyarcitaḥ svayam // (16.2) Par.?
jale śaile ca tasyābhūdabhagnapraṇayā gatiḥ / (17.1) Par.?
taṃ tuṣṭuvurnavotpannāḥ sūtamāgadhabandinaḥ // (17.2) Par.?
prajānāṃ vṛttaye bhūmistenādiṣṭā tarasvinā / (18.1) Par.?
bhītā dudrāva gaurbhūtvā dhanvī tāmādravatsa ca // (18.2) Par.?
sā lokānbrahmalokāntānaśeṣānvidrutā javāt / (19.1) Par.?
tamevāttāyudhaṃ paścādapaśyadvalitānanā // (19.2) Par.?
paritrāṇam apaśyantī sā tamūce kṛtāñjaliḥ / (20.1) Par.?
kopaṃ jahi mahīpāla yoṣitaṃ parirakṣa mām // (20.2) Par.?
vinā dharitrīṃ tiṣṭhanti prajānātha kathaṃ prajāḥ / (21.1) Par.?
iti kṣitivacaḥ śrutvā vītakopo 'bravīnnṛpaḥ // (21.2) Par.?
prajāvṛttinimitto 'yaṃ samārambho mama tvayi / (22.1) Par.?
bahūnāṃ prāṇarakṣārthamekahiṃsā praśasyate // (22.2) Par.?
vistārya svayamātmānaṃ dhārayiṣyāmyahaṃ prajāḥ / (23.1) Par.?
na cedvitare lokānāṃ vṛttiṃ putrī ca me bhava // (23.2) Par.?
iti kṣitibhujādiṣṭā jagāda jagatī natā / (24.1) Par.?
ahaṃ vṛttiṃ vidhāsyāmi prajānāṃ tvatsutā satī // (24.2) Par.?
deśānsamīkuru vibho śilākūṭaviśaṅkaṭān / (25.1) Par.?
sarvasyāpi bhavatyetadyathā kṣīraṃ srutaṃ mayā // (25.2) Par.?
niśamyaitatpṛthuyaśāḥ pṛthuḥ pṛthuśiloccayān / (26.1) Par.?
pṛthakcakre dhanuṣkoṭyā suspaṣṭā yena bhūrabhūt // (26.2) Par.?
tataḥ sasyāni pṛthivīṃ svanāmāṅkāṃ dudoha saḥ / (27.1) Par.?
manuṃ svāyaṃbhuvaṃ vatsaṃ kṛtvā karapuṭodare // (27.2) Par.?
śrūyate munibhirdugdhā tapo brahma ca bhūḥ purā / (28.1) Par.?
vatsaḥ somo gururdogdhā pātramāsīcca kāñcanam // (28.2) Par.?
rūpyapātre ca pitṛbhirdugdheyaṃ vasudhā sudhām / (29.1) Par.?
yamaṃ vatsaṃ samādāya tathā dogdhāramantakam // (29.2) Par.?
alābupātre nāgaiśca viṣaṃ dugdhā balapradam / (30.1) Par.?
dhṛtarāṣṭraṃ ca dogdhāraṃ kṛtvā vatsaṃ ca takṣakam // (30.2) Par.?
asurairāyase pātre māyāṃ dugdhā vasuṃdharā / (31.1) Par.?
vatsastadābhūtprahlādo dogdhā ca danujo madhuḥ // (31.2) Par.?
yakṣairapi purā dugdhā vatsaṃ kṛtvā dhaneśvaram / (32.1) Par.?
antardhānakaraṃ kṣīramāmapātre bhayaṃkaram // (32.2) Par.?
rudhiraṃ rākṣasairdugdhā vatsakena sumālinā / (33.1) Par.?
padmapātre śubhāngandhāndugdhā gandharvakiṃnaraiḥ // (33.2) Par.?
parvatairmerumādāya dogdhāraṃ śailabhājane / (34.1) Par.?
ratnauṣadhigaṇāndugdhā vatsaṃ kṛtvā himālayam // (34.2) Par.?
vṛkṣaiḥ pālāśapātre ca dugdhā puṣpaṃ phalaṃ tataḥ / (35.1) Par.?
dogdhṛtvamagamatsālastadā plakṣaśca vatsatām // (35.2) Par.?
sarvadā sarvadā bhūmirityevaṃ śāsanātpṛthoḥ / (36.1) Par.?
ādirājasya jayinaḥ karma yasyaitadadbhutam // (36.2) Par.?
pṛthivīdohaḥ || 1 ||
śrutveti vainyacaritaṃ vismito janamejayaḥ / (37.1) Par.?
muniṃ manvantarakathāmapṛcchatso 'pyabhāṣata // (37.2) Par.?
svāyaṃbhuvo manuḥ pūrvamabhūtsaptarṣayastadā / (38.1) Par.?
marīcyatripulastyādyā ........ // (38.2) Par.?
........ ........ / (39.1) Par.?
........ devāśca tuṣitābhidhāḥ // (39.2) Par.?
auttamākhyastṛtīyo 'bhūnmanuḥ saptarṣayastadā / (40.1) Par.?
vasiṣṭhaputrāstasyāsannṛbhavaśca divaukasaḥ // (40.2) Par.?
tāmaso 'bhūnmanusturyo yasya saptarṣayo 'ntare / (41.1) Par.?
babhūvuḥ pṛthugārgyādyāḥ sabhyāśca tridivaukasaḥ // (41.2) Par.?
raivataḥ pañcamo 'pyāsīnmanuḥ saptarṣayastadā / (42.1) Par.?
vedabāhumukhāścāsannabhūtarajasaḥ surāḥ // (42.2) Par.?
cākṣuṣo 'tha manuḥ ṣaṣṭho bhṛgumukhyā yadantare / (43.1) Par.?
abhavansapta munayo lekhasaṃjñāstathāmarāḥ // (43.2) Par.?
eteṣu bahuputreṣu ṣaṭsu yāteṣu sāṃpratam / (44.1) Par.?
vartate saptamaḥ śrīmānadya vaivasvato manuḥ // (44.2) Par.?
kaśyapo 'trirvasiṣṭhaśca bhāradvājo 'tha gautamaḥ / (45.1) Par.?
kauśiko jamadagniśca saptaite 'dya maharṣayaḥ // (45.2) Par.?
sāśvirudrāśca maruto vasvādityāśca devatāḥ / (46.1) Par.?
ikṣvākupramukhāścāsya manoḥ putrā mahībhujaḥ // (46.2) Par.?
sāvarṇo 'tha manurbhāvī tasya saptarṣayo 'ntare / (47.1) Par.?
rāmavyāsakṛpātreyadrauṇigālavakāśyapāḥ // (47.2) Par.?
catvāro merusāvarṇā bhāvino manavaḥ pare / (48.1) Par.?
teṣāṃ nava navāścānye te te saptarṣayaḥ kramāt // (48.2) Par.?
rocyo nāma manuḥ ṣaṣṭho bhautyākhyaḥ saptamo manuḥ / (49.1) Par.?
caturdaśaite manavo yebhyo manvantarāḥ kramāt // (49.2) Par.?
caturyugānāṃ pūrṇānāṃ sāgrāṇāmekasaptatiḥ / (50.1) Par.?
manvantarāṇāṃ pratyekameṣa saṃkhyākṛto 'vadhiḥ // (50.2) Par.?
caturdaśasu yāteṣu teṣu manvantareṣvatha / (51.1) Par.?
kalpakṣaye jagadviṣṇorantaḥ sarvaṃ pralīyate // (51.2) Par.?
punaśca bhavatītyevaṃ cakravatparivartate / (52.1) Par.?
kalpasaṃkṣayalakṣāṇāmanādinidhanā gatiḥ // (52.2) Par.?
sāṃpratasya manostāvadasminvaivasvate 'ntare / (53.1) Par.?
harivaṃśaprasaṅgena śrūyatāmatha saṃbhavaḥ // (53.2) Par.?
ādityaḥ kaśyapājjāto vivaśvānmahasāṃ nidhiḥ / (54.1) Par.?
ugrarūpo 'bhavaddhoradīptisaṃtānasaṃcayaḥ // (54.2) Par.?
diṣṭayā nāyaṃ mṛto 'ṇḍasthaḥ pravṛddhena svatejasā / (55.1) Par.?
snehādityuditaḥ pitrā mārtaṇḍa iti viśrutaḥ // (55.2) Par.?
saṃjñā nāmābhavattasya lāvaṇyanalinī priyā / (56.1) Par.?
bahukautukanirmātuḥ putrī tvaṣṭuḥ prajāpateḥ // (56.2) Par.?
tasyāmajījanatputraṃ śrāddhadevaṃ manuṃ raviḥ / (57.1) Par.?
yamaṃ kanyāṃ ca yamunāṃ yamalatvātkṛtābhidhau // (57.2) Par.?
tīkṣṇāṃśoratha tadrūpaṃ vikṛtaṃ ghoratejasaḥ / (58.1) Par.?
na sehe dhṛtidhairyāpi saṃjñā kāntikumudvatī // (58.2) Par.?
tulyarūpāṃ nijacchāyāṃ māyāyogavinirmitām / (59.1) Par.?
sā dhṛtvā svapatergūḍhaṃ jagāma janakāntikam // (59.2) Par.?
patyuḥ samīpaṃ gaccheti nirastā tena māninā / (60.1) Par.?
lajjitā vaḍavā bhūtvā prayayāvuttarānkurūn // (60.2) Par.?
tataḥ saṃjñāsavarṇāyāṃ sāvarṇākhyaḥ paro manuḥ / (61.1) Par.?
raverajñātavṛttasya cchāyāyāmabhavatsutaḥ // (61.2) Par.?
śanaiścaro dvitīyaśca snehamabhyadhikaṃ tayoḥ / (62.1) Par.?
chāyā cakāra vātsalyānna tathāparaputrayoḥ // (62.2) Par.?
kṣamī jyeṣṭho manuḥ sehe tadyamastu na cakṣame / (63.1) Par.?
bālyāttenāhatā daivādbālena jananī purā // (63.2) Par.?
sā taṃ śaśāpa kupitā caraṇāste patantviti / (64.1) Par.?
tacchrutvā śaṅkito bhāsvānkopāttāṃ śaptumudyataḥ // (64.2) Par.?
gatvā tvaṣṭurgṛhaṃ tūrmaṃ saṃjñāvṛttāntamabhyadhāt / (65.1) Par.?
tejastavaitadatyugraṃ saṃjñā na sahate satī // (65.2) Par.?
pracchannaṃ tatra vaḍavā vane carati śādvalam / (66.1) Par.?
iti tvaṣṭurgirā jñātvā tenaivāropito bhramam // (66.2) Par.?
aśātayannijaṃ tejo dayitādarśanotsukaḥ / (67.1) Par.?
tejasā tena vidadhe tvaṣṭā cakraṃ sudarśanam // (67.2) Par.?
daityāndhakārasaṃhārasahāyaṃ kaiṭabhadviṣaḥ / (68.1) Par.?
tataḥ kamalinīkāntaḥ kāntarūpo divākaraḥ // (68.2) Par.?
gatvā dadarśa vipine vaḍavārūpiṇīṃ priyām / (69.1) Par.?
tatra tena viveṣṭantī hyakrāntā hayarūpiṇā // (69.2) Par.?
parāvṛttamukhaivāsītparasaṃsparśaśaṅkayā / (70.1) Par.?
tato vivasvato vīryaṃ nāsikāthūtkṛtena sā // (70.2) Par.?
tatsasarja yato jātau nāsatyāvaśvinau yamau / (71.1) Par.?
atha saṃjñā parijñāya saumyaṃ devaṃ divākaram // (71.2) Par.?
nijarūpavatī prāyādgṛhaṃ tadanuyāyinī / (72.1) Par.?
manuḥ prajāpatisasītpitṝṇāmadhipo yamaḥ // (72.2) Par.?
tridaśānāṃ ca bhiṣajāvaśvinau yamunā sarit / (73.1) Par.?
bhāvī prajāpatiścānyaḥ savarṇātanayo manuḥ // (73.2) Par.?
grahāṇāṃ saptamaścāsīnmandacārī śanaiśvaraḥ / (74.1) Par.?
ikṣvākuśibiśaryātinābhāgādyāḥ sutā manoḥ // (74.2) Par.?
teṣu jāteṣu putrārthī mittrāvaruṇayormanuḥ / (75.1) Par.?
iṣṭiṃ cakāra tatrāsya sutābhūllalitadyutiḥ // (75.2) Par.?
iḍā nāma sphuradratnabhūṣaṇoddyotitāmbarā / (76.1) Par.?
praṇamya padmavadanā manuṃ tacchāsanānugā // (76.2) Par.?
mittrāvaruṇayorvāsaṃ tadaṃśāsmīti sā yayau / (77.1) Par.?
sadācārocitā tābhyāṃ sā putrītyabhinanditā // (77.2) Par.?
tadvaraṃ prāpa putrastvaṃ bhaviṣyasi manoriti / (78.1) Par.?
tataḥ pratinivṛttā sā vrajantī gajagāminī // (78.2) Par.?
dṛṣṭvā hariṇaśāvākṣī budhena śaśisūnunā / (79.1) Par.?
tatsaṃgamātsamāsādya purūravasamātmajam // (79.2) Par.?
strīrūpaṃ sā samutsṛjya pradyumnākhyo 'bhavannṛpaḥ / (80.1) Par.?
utkalo vinatāśvaśca gayaśceti tadātmajaḥ // (80.2) Par.?
ikṣvākostumupādo 'bhūtkakutsthastasya cātmajaḥ / (81.1) Par.?
tadvaṃśe kuvalāśvo 'bhūduttaṅkavacasā ca yaḥ // (81.2) Par.?
vālukāntargataṃ ghoraṃ dhundhuṃ nāma mahāsuram / (82.1) Par.?
jaghāna yasya niḥśvāsaiḥ pṛthivī samadahyata // (82.2) Par.?
kuvalāśvasya nṛpaterjātastvayyāruṇiḥ kule / (83.1) Par.?
tena satyavrato nāma paurakanyāpahārataḥ // (83.2) Par.?
putraḥ śapto 'ntyajātistvamavāpto vijane 'vasat / (84.1) Par.?
atrāntare vinā varṣaṃ kṛcchre dvādaśavārṣike // (84.2) Par.?
tatyāja sasutāṃ bhāryāṃ viśvāmitro 'mbudhestaṭe / (85.1) Par.?
sāṃ madhyamaṃ gale baddhvā vikretuṃ prastutā sutam // (85.2) Par.?
satyavratena kṛpayā vāritā vṛttidāyinā / (86.1) Par.?
viśvāmitrasutaścābhūdgalabandhaḥ sa gālavaḥ // (86.2) Par.?
sa tyāgādvāritaḥ kiṃ me na piteti purohite / (87.1) Par.?
satyavrato rājaputro vasiṣṭhe manyumānabhūt // (87.2) Par.?
kāmadhenuṃ sa tasyātha carantīṃ śāpamohitaḥ / (88.1) Par.?
nihatya gādhiputrāṇāmātmanaścāśanaṃ vyadhāt // (88.2) Par.?
kopakatvātpiturdhenuvadhādaprokṣitāśanāt / (89.1) Par.?
śāpaśaṅkutraṃya tasya vaśiṣṭhaḥ samapātayat // (89.2) Par.?
tasya triśaṅkusaṃjñasya viśvāmitraḥ pituḥ padam / (90.1) Par.?
datvābhūdyājako yena sadehastridivaṃ yayau // (90.2) Par.?
tasya putro hariścandro rājasūye rarāja yaḥ / (91.1) Par.?
sagarastatkule rājā yatsutaiḥ sāgaraḥ kṛtaḥ // (91.2) Par.?
mātuḥ sapatnīdattena jātaḥ saha gareṇa yaḥ / (92.1) Par.?
pratyantadeśāñjitvāsau pituḥ pūrvāpakāriṇaḥ // (92.2) Par.?
niḥsvādhyāyavaṣaṭkārānvidadhe lakṣaṇāṅkitān / (93.1) Par.?
cakāra muṇḍaśirasaḥ kāmbojānvadharakṣaṇāt // (93.2) Par.?
śaśakordhaśiromuṇḍānmuktakeśāṃśca pāratān / (94.1) Par.?
pahlavānyavanādyāṃśca śmaśrucihnānakalpayat // (94.2) Par.?
vaṃśe tasya dilīpo 'bhūttasya sūnurbhagīrathaḥ / (95.1) Par.?
duhitṛtvamagādyasya bhuvi bhāgīrathī nadī // (95.2) Par.?
kule tasyābhavadrājā rāmo daśarathātmajaḥ / (96.1) Par.?
rājarṣivaṃśā bahavo babhūvustatsutātkuśāt // (96.2) Par.?
ikṣvākorityayaṃ vaṃśastadbhrātustu mariṣyataḥ / (97.1) Par.?
śakā babhūvustanayā nābhāgasya suto 'bhavat // (97.2) Par.?
ambarīṣo mahīpālo vṛṣṇeḥ putrāśca vṛṣṇayaḥ / (98.1) Par.?
raṇadhṛṣṭāḥ śibeḥ putrāḥ śaryāterabhavatsutā // (98.2) Par.?
sukanyā cyavanenoḍhā putraścāntabhūpatiḥ / (99.1) Par.?
ravetī tasya tanayā sa purā sahitastayā // (99.2) Par.?
brahmalokaṃ yayau śrotuṃ gāndharva brahmaṇo 'ntike / (100.1) Par.?
tato bahuyuge kāle vyatīte kṣaṇaleśavat // (100.2) Par.?
apaśyatsvapurīmetya dvārakāṃ vṛṣṇibhirvṛtām / (101.1) Par.?
aspṛṣṭāṃ kālakalayā brahmalokanivāsataḥ // (101.2) Par.?
pradadau balabhadrāya bālāmeva sa revatīm / (102.1) Par.?
dattvā ca tanayāṃ prāyāttapase merukandaram // (102.2) Par.?
ikṣvākoranujaḥ ṣaṣṭho riṣṭākhyastasya cātmajau / (103.1) Par.?
vaiśyau brāhmaṇatāṃ prāptau tapoyogādakalmaṣau // (103.2) Par.?
karūṣaḥ saptamo yastu kāruṣāstatsutā nṛpāḥ / (104.1) Par.?
pṛthukaścāṣṭamaḥ śūdro babhūva gurugovadhāt // (104.2) Par.?
ete babhūvurikṣvākorbhrātaro 'ṣṭau manoḥ sutāḥ / (105.1) Par.?
ityete śrāddhadevasya bhuvi vaṃśadharā manoḥ // (105.2) Par.?
pṛṣṭaḥ śrāddhaprasaṅgena pitṛkalpaṃ mahībhujā / (106.1) Par.?
muniḥ prāhāvadadbhīṣmaḥ praśnānte yadyudhiṣṭhiram // (106.2) Par.?
pitaraḥ pūjitāḥ śrāddhe tribhiḥ piṇḍaistripauruṣaiḥ / (107.1) Par.?
devatatvena puṣṇanti jantūnnānāgatiṣvapi // (107.2) Par.?
śaṃtanorudyate piṇḍe śrāddhakāle mayā pituḥ / (108.1) Par.?
uttasthau kaṅkaṇodāraḥ karaḥ kamalakomalaḥ // (108.2) Par.?
taṃ vilokya mayā piṇḍe kuśeṣveva samarpite / (109.1) Par.?
śāstrākriyānuvartitvāttattoṣajanako mama // (109.2) Par.?
svacchandamaraṇaṃ tasmādavāpyāhaṃ varaṃ varam / (110.1) Par.?
tenopadiṣṭaṃ tatkālaṃ mārkaṇḍeyamupasthitam // (110.2) Par.?
apṛcchaṃ daivataṃ śrāddhaṃ phalaṃ ca pitṛyājinām / (111.1) Par.?
so 'bravīnmeruśikhare mayā pṛṣaṣṭastapasyatā // (111.2) Par.?
sanatkumāre bhagavānprāhaitattejasāṃ nidhiḥ / (112.1) Par.?
brahmā purā surāndṛṣṭvā dṛṣṭvā tānātmayājinaḥ // (112.2) Par.?
kathaṃ naite yajante māmiti śāpādamohayat / (113.1) Par.?
te naṣṭasaṃvidaḥ sarve prasādya kamalodbhavam // (113.2) Par.?
prāyaścittaṃ nijānputrānpapracchustasya śāsanāt / (114.1) Par.?
prāyaścittaistataḥ pūtāḥ kriyājñānopadeśataḥ // (114.2) Par.?
gurutvātsvasutairuktā gamyatāṃ putrakā iti / (115.1) Par.?
ta ete pitaraḥ pūjyā devānāṃ tanayā api // (115.2) Par.?
yeṣāṃ śrāddhaṃ vinā prāhustridaśā niṣphalāḥ kriyāḥ / (116.1) Par.?
tadvihīneṣu yāgeṣu phalamaśnanti rākṣasāḥ // (116.2) Par.?
anyonyaṃ pitarastasmāddevāḥ pitṛgaṇā api / (117.1) Par.?
śrāddhenāpyāyate somaḥ sa puṣṇātyakhilāḥ prajāḥ // (117.2) Par.?
śrāddhena pitaraḥ prītā nṝṇāṃ pitṛpitāmahān / (118.1) Par.?
āpyāyayanti sarvatra tiryagyonigatānapi // (118.2) Par.?
catvārastadgaṇā mūrtā mūrtihīnāstrayo gaṇāḥ / (119.1) Par.?
sudhābhujo yogajuṣo vairājā iti viśrutāḥ // (119.2) Par.?
menākhyā mānasī teṣāṃ kanyā himagireḥ priyā / (120.1) Par.?
maināko yatsutaḥ śrīmānpitā krauñcamahāgireḥ // (120.2) Par.?
menāyāstanayāstisro yāścerurduścaraṃ tapaḥ / (121.1) Par.?
jyeṣṭhā tāsāmapārṇākhyā bhavānī bhavavallabhā // (121.2) Par.?
u meti tapaso mātrā vāritābhūdumeti yā / (122.1) Par.?
devalasyaikaparṇākhyā dvitīyābhūnmunervadhūḥ // (122.2) Par.?
jaigīṣavyasya bhāryābhūttṛtīyāpyekapāṭalā / (123.1) Par.?
putrī marīciputrāṇāṃ pitṝṇāmapi mānasī // (123.2) Par.?
acchodākhyā varasaritprāgacchodasaraḥsnutā / (124.1) Par.?
aparijñāya pitaraṃ sābhilāṣā vilokya sā // (124.2) Par.?
bhraṣṭā papāta tacchāpāttatprasādakṛtāvadhiḥ / (125.1) Par.?
aṣṭāviṃśe dvāpare sā saṃbhūtā matsyayonijā // (125.2) Par.?
asūta yā sutaṃ vyāsaṃ gandhakālī parāśarāt / (126.1) Par.?
pulastyaputrāḥ pitaro divi barhiṣadaḥ pare // (126.2) Par.?
mānasī kanyakā teṣāṃ pīvarī nāma yoginī / (127.1) Par.?
janayiṣyatyapatyāni yasyāṃ vyāsasutaḥ śukaḥ // (127.2) Par.?
putrīṃ ca kṛtvā jananīṃ brahmadattasya bhūpateḥ / (128.1) Par.?
amūrtāḥ karmasaṃnyāsādete pitṛgaṇāstrayaḥ // (128.2) Par.?
somadevānmānavādīnpūjitā bhāvayanti ye / (129.1) Par.?
mūrtāstu somapā nāma pitaro 'nye sudhābhujaḥ // (129.2) Par.?
teṣāṃ gaurmānasī kanyā yajante brāhmaṇāśca tām / (130.1) Par.?
anye tvaṅgirasaḥ putrāḥ pitaraḥ śraddhavarjitāḥ // (130.2) Par.?
yaṣṭāraḥ kṣatriyāsteṣāṃ yaśodākhyā ca kanyakā / (131.1) Par.?
sahasrayājino mātrā dilīpasya mahīpateḥ // (131.2) Par.?
ājyapāḥ pitaraḥ putrāḥ kaśyapasya prajāpateḥ / (132.1) Par.?
yajante tānsadā vaiśyā kanyā teṣāṃ ca mānasī // (132.2) Par.?
virajā nāma jananī yayāteḥ pṛthivīpateḥ / (133.1) Par.?
sukālā nāma pitaro vaśiṣṭhasya muneḥ sutāḥ // (133.2) Par.?
śūdrāṇāmeva te pūjyāstatputrī narmadā sarit / (134.1) Par.?
kurukutsapriyā yasyāstrasaddastuḥ suto nṛpaḥ // (134.2) Par.?
ete pitṛgaṇā mūrtāścatvāro varṇadaivatam / (135.1) Par.?
yeṣāṃ yuge yuge pūjāṃ śrāddhadevo 'bhyadhānmanuḥ // (135.2) Par.?
rājataṃ rājatāṅkaṃ vā yātaṃ teṣāṃ svadhābhujām / (136.1) Par.?
śastraṃ śrāddhe somavahnimanupūjāpuraḥ sare // (136.2) Par.?
ta ete pitaraḥ pūjyāḥ krodhahīnāḥ prasādinaḥ / (137.1) Par.?
saṃkalpakalpalatikā bhaktiryeṣāṃ mahāphalā // (137.2) Par.?
dharmāpacārādvibhraṣṭā brāhmaṇāḥ pitṛpūjayā / (138.1) Par.?
yathā svapadameṣyanti tatsarvaṃ drakṣyasi kratau // (138.2) Par.?
śrāddhabhāvaṃ vijānīhi svayamityabhidhāya saḥ / (139.1) Par.?
sanatkumāro divyaṃ me cakṣurduttvā tirodadhe // (139.2) Par.?
tato 'paśyaṃ kurukṣetre viprānkālena sapta tān / (140.1) Par.?
vāgduṣṭaḥ krodhano hiṃsraḥ piśunaḥ svasṭamaḥ kaviḥ // (140.2) Par.?
pitṛvartī ceti nāma sadṛśākārasevinaḥ / (141.1) Par.?
atha kauśikadāyādā gurorgārgyasya te purā // (141.2) Par.?
prasthitāḥ pathi gāṃ mūḍhāḥ kṣudhārtā hantumudyayuḥ / (142.1) Par.?
yadā nivāryamāṇāste kavinā svasṭamena ca // (142.2) Par.?
na nivṛttāstadā kopātpitṛvartī jagāda tān / (143.1) Par.?
sarvathaitadakāryaṃ vo garhitaṃ sarvajantubhiḥ // (143.2) Par.?
śrāddhapūrvo 'yamārambhaḥ kriyatāṃ yadi durgrahaḥ / (144.1) Par.?
etadākarṇya te sarve taduktaṃ cakrire vidhim // (144.2) Par.?
tataste hiṃsayā kāle śaptājāyanta lubdhakāḥ / (145.1) Par.?
daśārṇeṣu svakarmasthāḥ satyaśīlaparāyaṇāḥ // (145.2) Par.?
janmāntare śrāddhaphalālluptā teṣāṃ na tu smṛtiḥ / (146.1) Par.?
nirvairī nirvṛtiḥ kṣānto nirmanyurvaidhasaḥ kṛtiḥ // (146.2) Par.?
mātṛvartī ca te vyādhāḥ pitṛsevākṛtakṣaṇāḥ / (147.1) Par.?
dhanūṃṣi pitroḥ pānīye vihāya vyasavo 'bhavan // (147.2) Par.?
tataḥ phullalatāpuñjakuñje kālāñjane girau / (148.1) Par.?
trāsāyāsavivignāste jātā jātismarā mṛgāḥ // (148.2) Par.?
unmukho nityacakitaḥ stabdhavarṇaḥ sulocanaḥ / (149.1) Par.?
ghasmaraḥ piṇḍito nādī ceti ceṣṭocitābhidhāḥ // (149.2) Par.?
te brahmacāriṇaḥ kṣāntāḥ pūrvavidyāvivāsitāḥ / (150.1) Par.?
vihāriṇo merutaṭī gatvā prāṇānparyatyajan // (150.2) Par.?
adyāmi merugāminyaḥ kālāñjanataṭotthitāḥ / (151.1) Par.?
teṣāṃ kanakūṭeṣu dṛśyante pādapaṅktayaḥ // (151.2) Par.?
tataḥ śucisariddvīpe laharīdhaitasaikate / (152.1) Par.?
babhūvuścakravākāste taruṇā brahmacāriṇaḥ // (152.2) Par.?
nirmamo niḥspṛhaḥ kṣānto nirvairo niṣpratigrahaḥ / (153.1) Par.?
nirvṛto nibhṛtaśceti yoginaste vihaṅgamāḥ // (153.2) Par.?
jātāstatra ca te haṃsāstapoyogaparāyaṇāḥ / (154.1) Par.?
vālānilākulotphullakamalotpalamāline // (154.2) Par.?
salile vilasantyete vibhrājaṃ nāma bhūpatim / (155.1) Par.?
dadṛśuḥ padmavadanāvṛndairjitasarovaram // (155.2) Par.?
pātuṃ yadṛcchayāyātaṃ tīropāntalatāvane / (156.1) Par.?
śacīpatimivālokya taṃ kanīyānvihaṅgamaḥ // (156.2) Par.?
tasya rājyaspṛhāṃ cakre tadaiśvaryahṛtāśayaḥ / (157.1) Par.?
dvau cābhūtāṃ khagau tasya spṛhānugatamānasau // (157.2) Par.?
tataḥ kālena te sarve sārasā vyasavo 'bhavan / (158.1) Par.?
viauvaijhbhrājaṃ tadvanamabhūtsaraśca nṛpasevitam // (158.2) Par.?
vibhrājasyātha putro 'bhūdaṇuho nāma bhūpatiḥ / (159.1) Par.?
tasmai vitṝṇāṃ dauhitrīṃ putrīṃ vyāsasutaḥ śukaḥ // (159.2) Par.?
kṛtvīṃ nāma dadau divyayogināmadhidevatām / (160.1) Par.?
tasyāḥ sa haṃsaḥ putro 'bhūdyogabhraṣṭo hatasmṛtiḥ // (160.2) Par.?
brahmadatta iti khyātaḥ kāmpilye nagare nṛpaḥ / (161.1) Par.?
pāñcālapuaukajhṇḍarīkākhyau tasyāstāṃ sacivau nṛpau // (161.2) Par.?
haṃsau spṛhābhraṣṭayogau yau tau tadanugāśayau / (162.1) Par.?
jātismarāstu catvāro jātāḥ sabrahmacāriṇaḥ // (162.2) Par.?
brahmadattasya dayitā devalasyātmajā muneḥ / (163.1) Par.?
babhūva saṃnatirnāma māninī madirāvaniḥ // (163.2) Par.?
sa kadācillatālāsyavyālolapavane vane / (164.1) Par.?
sevyamānastayā tantryā vijahāra smaropamaḥ // (164.2) Par.?
sarvaprāṇirutajño 'sau tatra praṇayakopataḥ / (165.1) Par.?
pipīlakāyāḥ śuśrāva bhartustāṃ tāṃ prasādanām // (165.2) Par.?
sa tacchrutvā calaccārukapolaphalako nṛpaḥ / (166.1) Par.?
jahāsa dayitākaṇṭhe kurvanmuktāvalīmiva // (166.2) Par.?
kasmādakasmānme nātho hasatīti vilajjitā / (167.1) Par.?
sābhavatpadmavadanā candrodaya ivābjinī // (167.2) Par.?
pipīlakarutāścarye kathite 'pi mahībhujā / (168.1) Par.?
prāṇatyāgaikasaṃkalpā tadasatyamamanyata // (168.2) Par.?
dayitādīrghakopena vivigno vasudhādhipaḥ / (169.1) Par.?
nirāhāravrato viṣṇuṃ dadarśa prayatāśayaḥ // (169.2) Par.?
kuśalaṃ bhavitā prātastaveti hariśāsanāt / (170.1) Par.?
prabhāte rathamāruhya puraṃ sasacivo 'viśat // (170.2) Par.?
atrāntare taiścaturbhirdvijairjātismaraiḥ pitā / (171.1) Par.?
visṛṣṭaḥ śrāvaya nṛpaṃ ślokamityājagāma tam // (171.2) Par.?
sa samāsādya bhūpālaṃ sacivābhyāṃ saha sthitam / (172.1) Par.?
idamāśrāvayadvipraḥ kimapyutsukamānasam // (172.2) Par.?
sapta dāśā daśārṇeṣu girau kālāñjane mṛgāḥ / (173.1) Par.?
cakravākā nadīdvīpe haṃsāḥ sarasi mānase // (173.2) Par.?
vayaṃ te 'dya kurukṣetre jātā vedavido dvijāḥ / (174.1) Par.?
gantāro dūramadhvānaṃ yūyaṃ kimavasādinaḥ // (174.2) Par.?
śrutvaitatsmṛtayogātmā niḥspandakaraṇo nṛpaḥ / (175.1) Par.?
sacivābhyāṃ saha paraṃ dhāma tacca samāyayau // (175.2) Par.?
śrāddhaprabhāvādityetatkṣapayitvograpātakam / (176.1) Par.?
yātāḥ kauśikadāyādā yoginaḥ paramaṃ padam // (176.2) Par.?
śāntanoḥ śāsanādetanmārkaṇḍeyācchrutaṃ mayā / (177.1) Par.?
brahmadattasya putro 'bhūdviśvakseno mahīpatiḥ // (177.2) Par.?
daṇḍasenaḥ sutastasya bhallāṭaśca tadātmajaḥ / (178.1) Par.?
yaḥ karṇena purā vīro digjaye vinipātitaḥ // (178.2) Par.?
bhallāṭasyābhavatsūnurdurnayī janamejayaḥ / (179.1) Par.?
ugrāyudho 'tha tatputraḥ pāpācāro niraṅkuśaḥ // (179.2) Par.?
tridivaṃ śantanau yāte hartuṃ satyavatīṃ balāt / (180.1) Par.?
manaścakāra durvṛttastato yadhi mayā hataḥ // (180.2) Par.?
iti śrāddhaphalaṃ bhīṣmo babhāṣe dharmanandanam / (181.1) Par.?
śrāddhenāpyāyate somo vṛṣṇayo yasya vaṃśajāḥ // (181.2) Par.?
atriścacāra bhagavānmaunī munivaraḥ purā / (182.1) Par.?
tapo varṣasahasrāṇi divyāni trīṇī niścalaḥ // (182.2) Par.?
tasyātha nirnimeṣasya śarīraṃ brahmacāriṇaḥ / (183.1) Par.?
abhūddivyāmṛtamayaṃ kāntaṃ dugdhodadheriva // (183.2) Par.?
tataḥ susrāva netrābhyāmatrestaddaśadhā srutam / (184.1) Par.?
amṛtaṃ dikṣu daśasu prabhāsaṃpūritāmbaram // (184.2) Par.?
vṛtaṃ taddaśabhirgarbhe digbhiryatnena duḥsaham / (185.1) Par.?
somatvamāptaṃ sahasā papāta bhuvi bhāsvaram // (185.2) Par.?
tasminnipatite tūrṇaṃ kampite bhuvanatraye / (186.1) Par.?
rathe vedamaye brahmā sahasrāśve tamādadhe // (186.2) Par.?
taṃ rathasthaṃ munivarā devāstrailokyabhāvanam / (187.1) Par.?
tuṣṭuvustejaso vṛddhayo sarvajidyena so 'bhavat // (187.2) Par.?
vatsarāṇāṃ cakārāsau pūrṇaṃ padmaśataṃ tapaḥ / (188.1) Par.?
utpannāstejasā tasya divyauṣadhisudhāgaṇāḥ // (188.2) Par.?
rājā rājyābhiṣikto 'tha brahmaṇā brāhmaṇādhipaḥ / (189.1) Par.?
vallabho dakṣaputrīṇāṃ rājasūye rarāja saḥ // (189.2) Par.?
surasiddharṣigandharvasevyastribhuvaneśvaraḥ / (190.1) Par.?
lokānavinayotsekāścacāra śrīviśṛṅkhalaḥ // (190.2) Par.?
jahāra tarasā so 'tha tārāṃ nāma bṛhaspateḥ / (191.1) Par.?
vallabhāṃ vibhavodbhūtabhūtenodbhāvyate na kaḥ // (191.2) Par.?
tridaśairbodhyamāno 'pi na sa tatyāja tāṃ yadā / (192.1) Par.?
tadā bṛhaspateḥ pakṣaṃ śukro rudrastathāgrahīt // (192.2) Par.?
tataḥ pravṛtte samare bhairave tārakāmaye / (193.1) Par.?
devānāṃ rudramukhyānāṃ vīreṇa tuhinātviṣā // (193.2) Par.?
astraṃ brahmaśiraḥ spṛausṛjhṣṭaṃ yaśaśchedi divaukasām / (194.1) Par.?
alpāvaśeṣāmakarodbhagnadhvastahatāṃ camūm // (194.2) Par.?
trastairatha surairetya yācitaḥ kamalodbhavaḥ / (195.1) Par.?
nirvāya sāmnā samaraṃ dadau jāyāṃ bṛhaspateḥ // (195.2) Par.?
sagarbhāmāgātāmūce sa tāmīrṣyāviṣolbaṇaḥ / (196.1) Par.?
na dhāryo 'yaṃ tvayā garbho madyonāvityadhomukhīm // (196.2) Par.?
tatastatyāja sā garbhamiṣīkāstambhasaṃstare / (197.1) Par.?
tejasā jātamātro 'sau vibudhānajayadbudhaḥ // (197.2) Par.?
pṛṣṭā tato 'yaṃ kasyeti devairnovāca sā yadā / (198.1) Par.?
tadā pṛṣṭā viriñcena candrasyetyavadallaghu // (198.2) Par.?
sa putraḥ śaśinaḥ śrīmānpratikūlodayo divi / (199.1) Par.?
śiśiravyajano dhīmānbabhau vibudhanandanaḥ // (199.2) Par.?
atha kālena śītāṃśurdakṣiṇākṣīṇamaṇḍalaḥ / (200.1) Par.?
paradāraparāmarṣāttapto 'triṃ śaraṇaṃ yayau // (200.2) Par.?
sa tena putravātsalyānmantraiḥ kṣapitakilbiṣaḥ / (201.1) Par.?
rarāja yakṣmaṇā muktaḥ punaryukto nijaśriyā // (201.2) Par.?
iḍāyāmatha putro 'bhūdbudhasya sa purūravāḥ / (202.1) Par.?
yasyābhūdbhūvanaślāghyā kāntā kīrtirivorvaśī // (202.2) Par.?
tasya ṣaṭ tanayāstasyāmabhavaṃstridaśālaye / (203.1) Par.?
āyurjyeṣṭho nṛpasteṣāṃ nahuṣo 'pyāyuṣaḥ sutaḥ // (203.2) Par.?
rajiprabhṛtayastasya catvāro 'pyanujāḥ purā / (204.1) Par.?
devāsuraraṇe pūrvaṃ sāhāyye vajrapāṇinā // (204.2) Par.?
rajirvṛtaḥ svarājyena paṇena nahuṣānujaḥ / (205.1) Par.?
sa hatvā ditijānvīrānsurendratvaṃ paṇārjitam // (205.2) Par.?
tvatputro 'smīti śakreṇa dhūrtenābhihito 'tyajat / (206.1) Par.?
atha kālena jayino rajeḥ putrā mahaujasaḥ // (206.2) Par.?
rājyaṃ tridaśarājasya jahruḥ pitṛbalārjitam / (207.1) Par.?
hṛtarājyaḥ sa śakro 'tha hṛtabhāgaḥ kratuṣvapi // (207.2) Par.?
yayāce badarīmātraṃ puroḍāśaṃ bṛhaspatim / (208.1) Par.?
tena bālamukhābjena yācito naṣṭacetasā // (208.2) Par.?
cakāra rajiputrāṇāṃ matimohaṃ bṛhaspatiḥ / (209.1) Par.?
tataste rāgiṇo mattā vibhraṣṭā nyāyavartmanaḥ // (209.2) Par.?
saṃvṛttā bhṛśamutsekānnaṣṭavīryaparākramāḥ / (210.1) Par.?
tena tāndurjayānhatvā vajrī svapadamāptavān // (210.2) Par.?
śapharotphālacaṭulā durvṛttānāṃ hi saṃpadaḥ / (211.1) Par.?
nahṛṣasyābhavatputro yayātiḥ pṛthivīpatiḥ // (211.2) Par.?
divyena yo rathāgryeṇa ṣaḍrātreṇājayajjagat / (212.1) Par.?
yo 'sau kālena tadvaṃśe śāpānnaṣṭo rathottamaḥ // (212.2) Par.?
jarāsaṃdhena saṃprāpto hṛto yo 'pyasurāriṇā / (213.1) Par.?
yayāteḥ śukrakanyāyāṃ devayānyāṃ babhūvatuḥ // (213.2) Par.?
yaduścaturvasuśceti tanayau saṃmatau satām / (214.1) Par.?
vṛṣaparvasutāyāśca śarmiṣṭhāyāḥ sutāstrayaḥ // (214.2) Par.?
druhyānupūrunāmānastasyāsanvaṃśavardhanāḥ / (215.1) Par.?
kāle 'tha vipule yāte yayātiḥ pravayāḥ sutān // (215.2) Par.?
yayāce yauvanaṃ kāmī jarayā jagatīpatiḥ / (216.1) Par.?
mṛtyusiṃhanakhaśreṇīṃ sukhapadmahimāhatim // (216.2) Par.?
yadā kaścinna jagrāha jarāṃ purustadāgrahīt / (217.1) Par.?
tasmādyauvanamāsādya yadumukhyānatho parān // (217.2) Par.?
yayātiraśapadvaṃśyā yenaiṣāmanṛpāḥ sadā / (218.1) Par.?
tato didṛkṣuḥ kāmānāṃ pāraṃ taruṇavigrahaḥ // (218.2) Par.?
viśvasya nākakāminyā nandane vijahāra saḥ / (219.1) Par.?
suciraṃ sevamāno 'pi rājā rājīvalocanām // (219.2) Par.?
yadā pravardhamānecchaḥ kāmānāṃ nāntamāyayau / (220.1) Par.?
tadā rājyaṃ sutasyaiva purordatvā jarāṃ nijām // (220.2) Par.?
jagrāha jātavairāgyo jagau cedaṃ munivrataḥ / (221.1) Par.?
citraṃ bhogābhilāṣo 'yaṃ bhogābhyāsena vardhate // (221.2) Par.?
vellatkallolajālena salileneva vāḍavaḥ / (222.1) Par.?
bata visphārasaṃsārasaroruharajaśchaṭā // (222.2) Par.?
prītiḥ pratiniśaṃ mugdhānbadhnāti madhupāniva / (223.1) Par.?
jīryatāmapyajīryorauṇojh'yaṃ naśyatāmapi naśvaraḥ // (223.2) Par.?
kāmaḥ kāmavatāmantarghuṇaḥ kṣitiruhāmiva / (224.1) Par.?
niṣiddho niyamenāpi dhairyeṇāpyavadhīritaḥ // (224.2) Par.?
rāgo jvalatyaho vastreṇācchādita ivānilaḥ / (225.1) Par.?
iti saṃcintya niyato yayātistapasā yutaḥ // (225.2) Par.?
kulocitena vidhinā yaśaḥśeṣatvamāyayau / (226.1) Par.?
pūroryayātiputrasya vaśe suvipule kṣitau // (226.2) Par.?
pravartamāne bahudhā kālenābhūnmahīpatiḥ / (227.1) Par.?
duṣyanto yasya bharataḥ putro bhāratavaṃśakṛt // (227.2) Par.?
avadāte kule yasya jāto 'si janamejayaḥ / (228.1) Par.?
ityeṣa pauravo vaṃśaḥ pūrvameva mayoditaḥ // (228.2) Par.?
turvasostu mahānvaṃśo yasmiñjātaḥ karaṃdhamaḥ / (229.1) Par.?
maruttastatsuto yasmai dadau hema maheśvaraḥ // (229.2) Par.?
tasyāsanvipule vaṃśe pāṇḍyacaulāḥ sakeralāḥ / (230.1) Par.?
rājā marutpatirnāma druhyavaṃśe tvajāyata // (230.2) Par.?
kṛcchreṇa dīrghasaṃgrāme yauvanāśvena yo hataḥ / (231.1) Par.?
gāndhārastatsuto yasya vaṃśe jātāsturaṅgamāḥ // (231.2) Par.?
anostu vaṃśe dharmādyā jātāḥ pratyantabhūmipāḥ / (232.1) Par.?
yadostu prasṛte vaṃśe kṛtavīryātmajo nṛpaḥ // (232.2) Par.?
kārtavīryārjuno jātaḥ sahasrabhujadurmadaḥ / (233.1) Par.?
hehayānartabhojādyastālajaṅghāśca tatkule // (233.2) Par.?
kālena jātastadvaṃśe vṛṣo vṛṣasuto madhuḥ / (234.1) Par.?
vṛṣaṇastatsuto yasya vaṃśe sāgaravṛṣṇayaḥ // (234.2) Par.?
andhako 'pyanvaye teṣāmabhūdandhakavaṃśakṛt / (235.1) Par.?
bahuśākhe ca tadvaṃśe jāto krūraḥ sahasradaḥ // (235.2) Par.?
tatpitṛvyakule kāle śūraḥ śrīmānajāyata / (236.1) Par.?
vasudevaḥ sutastasya babhūvānakadundubhiḥ // (236.2) Par.?
yasmiñjāte divi mahānabhūddundubhiniḥsvanaḥ / (237.1) Par.?
bhrātāsya devabhāgākhyastathā devaśravāḥ paraḥ // (237.2) Par.?
anādhṛṣṭiḥ kanavako vatsaḥ śyāmo vavṛñja saḥ / (238.1) Par.?
pṛthukīrtiḥ pṛthākhyā ca śrutadevī śrutaśravāḥ // (238.2) Par.?
rājādhidevī pañcaitāḥ śūraputryo 'sya cānujāḥ / (239.1) Par.?
pṛthukīrtisuto rājā dantavakro nṛpātmajaḥ // (239.2) Par.?
pṛthāsutā dharmarājabhīmasenadhanaṃjayāḥ / (240.1) Par.?
śrutaśravāyāstanayaḥ śiśupālo mahābalaḥ // (240.2) Par.?
daityarājo 'bhavadyo 'sau hiraṇyakaśipuḥ purā / (241.1) Par.?
pitṛvyavaṃśe śūrasya śaineyaḥ satyako 'bhavat // (241.2) Par.?
sātyakistasya tanayo yuyudhānāparābhidhaḥ / (242.1) Par.?
uddhavo vibudhācāryaḥ śatrudevamukhāstathā // (242.2) Par.?
śatrudevasya naiṣādirekalavyo 'bhavatkule / (243.1) Par.?
vatsāvate tvaputrāya vasudevaḥ pratāpavān // (243.2) Par.?
adbhirdadau sutaṃ vīraṃ śauriḥ kauśikamaurasam / (244.1) Par.?
gaṇḍūṣakāyāputrāya cārudoṣṇādikānhariḥ // (244.2) Par.?
dve bhārye vasudevasya rohiṇī devakī tathā / (245.1) Par.?
rohiṇītanayo rāmaḥ sāraṇo durdamaḥ subhaḥ // (245.2) Par.?
śubhrapiṇḍāradamanāste mahāvadanātmajāḥ / (246.1) Par.?
anujā ca subhadraiṣā mahiṣī savyasācinaḥ // (246.2) Par.?
rāmasya niṣadho nāma revatyāmabhavatsutaḥ / (247.1) Par.?
devakīnandanaḥ kṛṣṇo devo dānavasūdanaḥ // (247.2) Par.?
vasudevasya cānyāsu bhāryāsu hyabhavansutāḥ / (248.1) Par.?
bhojopāsaṅgavijayā vṛṣadevo gadastathā // (248.2) Par.?
āśāvaho lomapādaḥ kapilo vardhamānakaḥ / (249.1) Par.?
pauṇḍro niṣādanāthaścetyugravīryaparākramāḥ // (249.2) Par.?
atrāntare gārgyamunirdhanu kālāyasāśanaḥ / (250.1) Par.?
cacāra dvādaśa samā brahmacārī paraṃ tapaḥ // (250.2) Par.?
trigartarājasutayā parīkṣāyai savibhramam / (251.1) Par.?
na cacālāyasaprakhyo hriyamāṇaśayo 'pi yaḥ // (251.2) Par.?
sa manyutapto gopālakanyāyāṃ rudraśāsanāt / (252.1) Par.?
asṛjatkālayavanaṃ kālaṃ sarvamahībhujām // (252.2) Par.?
rathe yasya hayā ghorā vṛṣapūrvārdhavigrahāḥ / (253.1) Par.?
gṛhīto yavanendreṇa niṣputreṇa sa putrakaḥ // (253.2) Par.?
yuddhārthī darpasaṃmattaḥ papraccha subhaṭānbhuvi / (254.1) Par.?
nāradasya girā jñātvā sa vīrānvṛṣṇiyādavān // (254.2) Par.?
mathurānilayāñjetumakṣauhiṇyā samādravat / (255.1) Par.?
te kālayavanākrāntā jarāsaṃdhena cārditāḥ // (255.2) Par.?
vṛṣṇayo mathurāṃ tyaktvā dvārakāṃ cakrurambudhau / (256.1) Par.?
vaṃśaskandheṣu cānyeṣu saṃbhūtā yādavāḥ pare // (256.2) Par.?
sātvatasyābhavaddaivairudgītacaritaḥ kule / (257.1) Par.?
yajvā devāvṛdho rājā babhrustasyātmajo 'bhavat // (257.2) Par.?
āpagāyāṃ sarvarṇāyāṃ jātaḥ koṭisahasradaḥ / (258.1) Par.?
saṃbhūtāstatkule vīrā bhojāste śāntikāvatāḥ // (258.2) Par.?
andhakātkukkuro jātastadvaṃśyo 'pyāhuko 'bhavat / (259.1) Par.?
praṇetā vṛṣṇivaṃśānāṃ rājā kṛtayugocitaḥ // (259.2) Par.?
devakaścograsenaśca tatsutau devakasya tu / (260.1) Par.?
devavatpramukāḥ putrā devakyādyaśca kanyakāḥ // (260.2) Par.?
yāḥ sapta vasudevāya vitīrṇā vīramātaraḥ / (261.1) Par.?
ugrasenasutaḥ kaṃso nyagrodhapramukhāgrajaḥ // (261.2) Par.?
kaṃsā kaṃsavatī tanvī pālī kahvā ca kanyakāḥ / (262.1) Par.?
vidūrathakule bhoje babhūva hṛdikābhidhaḥ // (262.2) Par.?
kṛtavarmamukhāstasya śatadhanvādayaḥ sutāḥ / (263.1) Par.?
kroṣṭorvaṃśe praseno 'bhūtsatrājitsenajittathā / (263.2) Par.?
ityete bahavo vaṃśā viśrutā yādavā yadoḥ // (263.3) Par.?
abdhestaṭe dvāravatyāṃ niveśe viṣadaṃ maṇim / (264.1) Par.?
divyaṃ syamantakaṃ nāma prasenaḥ kila labdhavān // (264.2) Par.?
sa maṇiḥ kanakasyandī vyāyidurbhikṣanāśanaḥ / (265.1) Par.?
śaktenāpyutsukenāpi na hṛtastasya śauriṇā // (265.2) Par.?
kālena mṛgayāsaktaḥ praseno maṇibhūṣitaḥ / (266.1) Par.?
siṃhena nihato yuddhe sahasā maṇihāriṇā // (266.2) Par.?
yāntaṃ javena taṃ siṃhamṛkṣarājo 'tha jāmvān / (267.1) Par.?
nihatya maṇimādāya balavānbilamāviśat // (267.2) Par.?
vṛṣṇyandhakahataṃ dṛṣṭvā prasenaṃ vijane vane / (268.1) Par.?
maṇilobhātkṛtaṃ sarvaṃ kṛṣṇeneti śaśaṅkire // (268.2) Par.?
viśuddhabhāvaḥ kṛṣṇo 'pi tamanveṣṭuṃ yayau maṇim / (269.1) Par.?
mithyākalaṅkaṃ yaśasāmapavādaṃ saheta kaḥ // (269.2) Par.?
sāsraṃ prasenamālokya sa siṃheta vidāritam / (270.1) Par.?
tasyāvidūre siṃhaṃ ca dadarśa vinipātitam // (270.2) Par.?
maṇeralābhe vijñāya padavīmṛkṣaśaṃsinīm / (271.1) Par.?
guhāṃ praviśya gambhīraṃ dadarśa vipulaṃ bilam // (271.2) Par.?
tatra dhātryā sa śuśrāva vacanaṃ bālasāntvane / (272.1) Par.?
tavaivāsau maṇiḥ putra mā rodīḥ sukumāraka // (272.2) Par.?
śrutveti jñātavṛttānto jāmbavantaṃ dadarśa saḥ / (273.1) Par.?
tenātha yuyudhe kṛṣṇo divasānekaviṃśatim // (273.2) Par.?
daśagrīvograsaṃgrāmaśastrollikhitavakṣasam / (274.1) Par.?
jāmbavantaṃ vijityātha dattāṃ tena sutāṃ hariḥ // (274.2) Par.?
bimbādharāṃ jāmbavatīṃ lebhe taṃ ca syamantakam / (275.1) Par.?
tato dvāravatīmetya syamantakamudāradhīḥ // (275.2) Par.?
sa prasenānujāyaiva dadau sattrajite maṇim / (276.1) Par.?
satyabhāmāmukhāstisraḥ satrājinmuravairiṇaḥ // (276.2) Par.?
pradadau kanyakāḥ kāmakumudākāracandrikāḥ / (277.1) Par.?
satrājitaṃ ghātayitvā bhojena śatadhanvanā // (277.2) Par.?
aharanmaṇimakrūro mithaḥ sāhāyyasaṃvidā / (278.1) Par.?
satyabhāmā svayaṃ gatvā hate pitari duḥkhitā // (278.2) Par.?
jatuveśmani dagdheṣu pārtheṣu dhṛtarāṣṭrajaiḥ / (279.1) Par.?
śārṅgadhanvānamāsādya vāraṇāvatavāsinam // (279.2) Par.?
hataṃ nyavedayatsāśruḥ pitaraṃ śatadhanvanā / (280.1) Par.?
tatastūrṇaṃ samabhyetya dvārakāṃ garuḍadhvajaḥ // (280.2) Par.?
rāmeṇa sahiti gatvā yuyudhe śatadhanvanā / (281.1) Par.?
cakre maṇipradasyāpi nākrūro 'sya sahāyatām // (281.2) Par.?
svārthakāle vyatīte hi dhūrtā no kasyacinnijāḥ / (282.1) Par.?
adhiruhyāśu vaḍavāṃ śatayojanagāminīm // (282.2) Par.?
vidrutaṃ śatadhanvānaṃ mithilābhimukhaṃ javāt / (283.1) Par.?
jaghāna kaiṭabhārātirnāsasāda ca taṃ maṇim // (283.2) Par.?
so 'pahnuto maṇiriti kruddho 'smai lāṅgalī mṛṣā / (284.1) Par.?
na dvārakāṃ viśāmīti mithilāṃ vimukho yayau // (284.2) Par.?
tatra duryodhanastasmādgadāśikṣāmavāptavān / (285.1) Par.?
tataḥ kṛṣṇānugairetya vṛṣṇivīraiḥ prasāditaḥ // (285.2) Par.?
dvārakāmāyayau śrīmāñjātatattvo halāyudhaḥ / (286.1) Par.?
akrūro 'pi maṇisphīto bahuyajño bahupradaḥ // (286.2) Par.?
sukhaṃ nināya ṣaṣṭyabdīṃ dīkṣākavacarakṣitaḥ / (287.1) Par.?
vyaktiṃ yāte maṇau kiṃcidbhīte rāmatsakeśavāt // (287.2) Par.?
apayāte tato 'krūre nāvarṣatpākaśāsanaḥ / (288.1) Par.?
jñātibhedabhayātpūrvaṃ kṛṣṇenopekṣitaściram // (288.2) Par.?
prasādya panarānīto durbhikṣārtaiḥ sayādavaiḥ / (289.1) Par.?
tasmindānapatau prāpte vavarṣa tridivaveśvaraḥ // (289.2) Par.?
kālena yācitaḥ sāmnā kṛṣṇena sa dadau maṇim / (290.1) Par.?
tasmai svasāraṃ cākrūraḥ prītaye cārulocanām // (290.2) Par.?
vinayārjavatuṣṭastaṃ keśavo 'pi maṇiṃ dadau / (291.1) Par.?
akrūrāyaiva mahatāṃ praṇayānto hi durgrahaḥ // (291.2) Par.?
kulāvalīṃ yādavānāṃ niśamya janamejayaḥ / (292.1) Par.?
vismito janmanā viṣṇorvaiśampāyanamabravīt // (292.2) Par.?
aho nu mahadāścaryamapūrvaṃ pratibhāti me / (293.1) Par.?
kathaṃ jagannivāso 'bhūccarācaragururnaraḥ // (293.2) Par.?
yatkukṣikoṭare śete kalpānte bhuvanāvalī / (294.1) Par.?
sakathaṃ mānuṣīgarbhaṃ prapede bhūtabhāvanaḥ // (294.2) Par.?
vaiśvarūpyamidaṃ yasya sarvabhūtāntarātmanaḥ / (295.1) Par.?
icchāmātrasamunmeṣadarpaṇe pratibimbitam // (295.2) Par.?
iti pṛṣṭaḥ kṣitibhujā jagāda mudito muniḥ / (296.1) Par.?
śrūyatāmadbhutaṃ janma viṣṇorjanmabhayacchidaḥ // (296.2) Par.?
yena yajñavarāheṇa vedayajñamayaṃ vapuḥ / (297.1) Par.?
kṛtvoddhṛtā vasumatī caturarṇavamekhalā // (297.2) Par.?
babhau kuvalayaśyāmā daṃṣṭāgre yasya medinī / (298.1) Par.?
bālaśevalavallīva līnā palvalakeliṣu // (298.2) Par.?
yena kesariṇā śaṅkhaśubhrābhirnakhaśuktibhiḥ / (299.1) Par.?
āyuṣā saha niṣpītaṃ hiraṇyakaśiporyaśaḥ // (299.2) Par.?
uraḥsthalāsthinirgharṣānnakhakrakacapañjare / (300.1) Par.?
yasya daityavadhe kopaḥ prāpa kalpāgniketutām // (300.2) Par.?
trailokyakramaṇe yasya vijayadhvajatāṃ yayau / (301.1) Par.?
pādo gaṅgājalollāsavyāloladhavalāṃśukaḥ // (301.2) Par.?
kharvaḥ pūrvamatha prāṃśuraprameyastato 'bhavat / (302.1) Par.?
yaśca harṣaśca devānāṃ mohaśca tridaśadviṣām // (302.2) Par.?
yasya kuṇḍalatāṃ karṇe ravirnābhau sarojatām / (303.1) Par.?
prāpa pravardhamānasya gulphe kaṭakaratnatām // (303.2) Par.?
uccairvilokayantīnāṃ tadvapuḥ surayoṣitām / (304.1) Par.?
valividhvaṃsabhītyeva nādṛśyata valitrayam // (304.2) Par.?
dattātreyāvatāreṇa dharmācārasya majjataḥ / (305.1) Par.?
vedānāṃ ca kṛtaṃ yena sthityai hastāvalambanam // (305.2) Par.?
jāmadagnyavapurbhūtvā kārtavīryasya karmaṭham / (306.1) Par.?
mṛṇālamaṇḍalīlāvaṃ doḥsahasraṃ lulāva yaḥ // (306.2) Par.?
yaḥ kuṭhāre 'sthiniṣpeṣakhaṇḍanā dantamālikām / (307.1) Par.?
kṣatriyakṣayakālānāṃ babhāra gaṇanāmiva // (307.2) Par.?
yaḥ pūrvāṅgavatīṃ cārumadhyadeśāṃ payasvinīm / (308.1) Par.?
sapuṇḍrakānanāṃ prādātsavatsāṃ kaśyapāya gām // (308.2) Par.?
yo 'bhavadbhuvanābhogabhūṣaṇaṃ raghunandanaḥ / (309.1) Par.?
vīraḥ subāhamārīcaghorameghamahānilaḥ // (309.2) Par.?
bhrāntaḥ saptasu lokeṣu saptābdhikṣobhasaṃbhṛtaḥ / (310.1) Par.?
saptatālabhido yasya dhanvino dhanuṣadhvaniḥ // (310.2) Par.?
adyāpi setusaṃghaṭṭavisphuṭacchuktisaṃpuṭaḥ / (311.1) Par.?
suvyaktamuktādaśano vakti yasyāmbudhiryaśaḥ // (311.2) Par.?
kirīṭakoṭiviśrāntaṃ yena śubhrayaśoṃśukaiḥ / (312.1) Par.?
unmṛṣṭaṃ lokapālānāmindrijitsainyajaṃ rajaḥ // (312.2) Par.?
patitotpatitairyasya daśāsyavadanairmuhuḥ / (313.1) Par.?
babhūva kandukāmandavinodānandavibhramaḥ // (313.2) Par.?
bhuvo bhārāvatārāya kṛṣṇo vṛṣṇikule 'bhavat / (314.1) Par.?
śiśupālādibhūpālakālaḥ śakalitāsuraḥ // (314.2) Par.?
yadvakṣasi grāvabhidaḥ śṛṅgabhaṅgaparābhavaḥ / (315.1) Par.?
asaktiviṣamollekhairariṣṭasyāpyasūcyata // (315.2) Par.?
cakre yaścaraṇaḥ śubhrairmūrdhni kāliyabhoginaḥ / (316.1) Par.?
nakhakāntiphaṇācakraiḥ śeṣaspardhadhirohaṇam // (316.2) Par.?
mūlāsthicchedaniṣpeṣajātajvālājaṭājuṣā / (317.1) Par.?
bāṇabāhuvane yasya cakreṇa krakacāyitam // (317.2) Par.?
karkīaulkījh viṣṇuyaśā yaśca bhaviṣyati yayugakṣaye / (318.1) Par.?
sattvadharmalatodyānanavasaurabhamādhavaḥ // (318.2) Par.?
tasyāścaryaprabhāvasya śrūyatāmidamujjvalam / (319.1) Par.?
caritaṃ puṇyapīyūṣaiḥ kilbiṣakṣālanakṣamam // (319.2) Par.?
prabhāvaṃ tasya tattvena vaktuṃ ko nu pragalbhate / (320.1) Par.?
yatra vācaspatirmūko dūre bhogipatergiraḥ // (320.2) Par.?
vṛtte vṛtravadhe pūrvaṃ saṃgrāme tārakāmaye / (321.1) Par.?
tridaśāḥ śaraṇaṃ jagmurviśvaksenaṃ janārdanam // (321.2) Par.?
dattaṃ tenābhayaṃ teṣāṃ viṣame daityaje bhaye / (322.1) Par.?
saṃhatā dānavāḥ sarve viviśuḥ samarāṅganam // (322.2) Par.?
mayo māyānidhisteṣāmagraṇīrugravigrahaḥ / (323.1) Par.?
babhau haimaṃ samārūḍho rathamṛkṣasahasragam // (323.2) Par.?
tāraḥ krośādhikāyāmamāyasaṃ rathamāsthitaḥ / (324.1) Par.?
yuktaṃ svarasahasreṇa dhūmottho 'gnirivābabhau // (324.2) Par.?
hayagrīvaḥ samāruhya rathaṃ hayasahasragam / (325.1) Par.?
mattukuñjarayuktaṃ ca tvaṣṭā mandaragauravam // (325.2) Par.?
vīrā virocanādyāśca tasthuḥ samarasaṃmukhāḥ / (326.1) Par.?
kalpāntajaladabyūhavipulaṃ tadbalārṇavam // (326.2) Par.?
viṣṇunā vihitāśvāsā vīkṣya devāḥ samādravan / (327.1) Par.?
airāvaṇagatasteṣāṃ sahasrākṣaḥ puro babhau // (327.2) Par.?
indrāyudhasahasrāṇi darśayanvajraraśmibhiḥ / (328.1) Par.?
yamastāramahāhāraḥ śyāmo mahiṣavāhanaḥ // (328.2) Par.?
tasthau lambāmbudo nīlaśailo nirjharavāniva / (329.1) Par.?
śvetāśvo maṇimālāṅko varuṇastaraṇiprabhaḥ // (329.2) Par.?
rathe rarāja kailāse ratnakūṭa ivodgataḥ / (330.1) Par.?
hemarkmā hemaratho hemāṅgadādharaḥ // (330.2) Par.?
jahāra dhanado meroḥ sūryātapajuṣaḥ śriyam / (331.1) Par.?
himaraśmirhimaśilāśubhrāśvastuhināyudhaḥ // (331.2) Par.?
tasthau jaladavāhaśca vāyurāyuḥ śarīriṇām / (332.1) Par.?
devaśca svayamabhyāyādbhagavānkaiṭabhāntakaḥ // (332.2) Par.?
dīptacakragadāśārṅganandano garuḍadhvajaḥ / (333.1) Par.?
cakraṃ rarāja tasyājau dhārābimbitadānavam // (333.2) Par.?
antaḥpraviṣṭanihatārātivrātamivābhitaḥ / (334.1) Par.?
praśānte jvalite merurivāsya bhujagāntakaḥ // (334.2) Par.?
babhāse bhāsvaro vāhaḥ pravāhaḥ śatrutejasām / (335.1) Par.?
tasya dīptataraiḥ pakṣairbabhūva pihitaṃ nabhaḥ // (335.2) Par.?
antyairdvādaśabhiḥ sūryairivaikaghanatāṃ gataiḥ / (336.1) Par.?
virarāja tadārūḍho hariḥ kaustubhabhūṣitaḥ // (336.2) Par.?
vaḍavānalasaṃyukto maināka iva ratnasūḥ / (337.1) Par.?
rudrādityamarudviśvasādhyāśvivasucāraṇāḥ // (337.2) Par.?
udyayuḥ kṣubdhasainyābdheḥ kallolā iva saṃgatāḥ / (338.1) Par.?
athoddhūtāmbudhidhvānaḍajīkṛtajagattrayaḥ // (338.2) Par.?
rarāsa ghoṣagambhīraḥ samarāmbhadundubhiḥ / (339.1) Par.?
petuḥ parasparaṃ teṣāṃ dehe tejasvināṃ prabhāḥ // (339.2) Par.?
pravṛtte samare hemanārācanicayā iva / (340.1) Par.?
surāsurakarotsṛṣṭaśastrāstranikapotthitāḥ // (340.2) Par.?
jvālāścakrurdhvajāgreṣu kṣaṇaṃ pītāṃśukabhramam / (341.1) Par.?
cerustridaśamātaṅgadantollikhitakaṅkaṭāḥ // (341.2) Par.?
jātadhūmānalā daityā meghā iva savidyutaḥ / (342.1) Par.?
teṣāṃ vakṣastaṭe bhugnadantāste divyakuñjarāḥ // (342.2) Par.?
sikatāsetuniḥsārānamanyanta kulācalān / (343.1) Par.?
tato daityabhujoddhūtaśastranirvivirā divi // (343.2) Par.?
babhūvurniścalāḥ kṣipraṃ citranyastā ivāmarāḥ / (344.1) Par.?
iyamatyantadurvārā daityamāyā mahīyasī // (344.2) Par.?
yamo 'vi niyameneva baddhastannidhaneṣu yat / (345.1) Par.?
vāyuḥ paṅguriva kṣipramaprakāśa ivāṃśumān // (345.2) Par.?
jayastu yudhi daityeṣu vahniḥ śīta ivābhavat / (346.1) Par.?
tataḥ sahasranayano vajreṇonmya daityajām // (346.2) Par.?
māyāṃ mayamukhānvīrānsuraiḥ punarayodhayat / (347.1) Par.?
vajrivajranikṛttānāṃ daityānāṃ patatāṃ bhuvi // (347.2) Par.?
gurubhirvigrahaiḥ prāpuraikyaṃ saptāpi te 'bdhayaḥ / (348.1) Par.?
te gajendra ivāliptā dānavā dānavāribhiḥ // (348.2) Par.?
tamobhirāvṛtāḥ petuḥ surendrema vimohitāḥ / (349.1) Par.?
bahumāyastato māyāṃ mayaḥ samayavartinīm // (349.2) Par.?
pramayāyaiva devānāmaurvānalavatīṃ vyadhāt / (350.1) Par.?
ūrujastanayo vahneḥ saṃkalpādbrahmacāriṇaḥ // (350.2) Par.?
lokāndidhakṣuḥ kālātmā vārbhakṣo brahmaṇo varāt / (351.1) Par.?
hiraṇyakaśipoḥ pūrvamaurvo bhaktyā varapradaḥ // (351.2) Par.?
jajvāla suresanāsu tasminsamarasaṃkaṭe / (352.1) Par.?
aurveṇa dahyamānāste jvālājaṭilavigrahāḥ // (352.2) Par.?
ekībhūtānyamanyanta tejāṃsi ca tamāṃsi ca / (353.1) Par.?
vivaśāstridaśāḥ sarve tenaurvānalaparvaṇā // (353.2) Par.?
varuṇaṃ śītaraśmiṃ ca trāṇameva vyacintayan / (354.1) Par.?
athākhaṇḍalanirdiṣṭaścandramā varuṇāgragaḥ // (354.2) Par.?
kṣipanhimaśilāsaṃghānudyayau yudhi dānavān / (355.1) Par.?
tuṣāravāripūraiste bhṛśaṃ tābhyāṃ samāhatāḥ // (355.2) Par.?
niśceṣṭā dānavāḥ prāpuḥ kāṣṭhapāṣāṇatulyatām / (356.1) Par.?
himasya mahatī śaktiḥ sā kāpi dahanātmikā // (356.2) Par.?
yayā dānavasaṃghānāmasthibhaṅgo mahānabhūt / (357.1) Par.?
tuṣārāśanisaṃchannā dānavānāmanīkinī // (357.2) Par.?
nāsāniḥśvāsavivarairnirvibhāgamasūcyata / (358.1) Par.?
māyāvinimayaṃ jñātvā mayaḥ svajanasiddhaye // (358.2) Par.?
asṛjatpārvatīṃ māyāṃ drumaśastraśilāghanām / (359.1) Par.?
drumaśailaniruddhānāṃ sphuṭitāyudhavarmaṇām // (359.2) Par.?
moho jajṛmbhe devānāmṛte cakragadādharam / (360.1) Par.?
tataḥ kṣaṇāttadādiṣṭau tadanu pāṇitaujasā // (360.2) Par.?
samaṃ viviśatuḥ senāṃ daityānāmagnimārutau / (361.1) Par.?
bhasmakūṭāvalīśeṣānkṛtvā drumaśiloccayān // (361.2) Par.?
uddhūtāndikṣu vikṣipya tau raṇāgre viceratuḥ / (362.1) Par.?
anilollāsitajvālājvalitaśmaśrubhīṣaṇaḥ // (362.2) Par.?
daityānāṃ dahyamānānāṃ dhūmaḥ kāla ivodyayau / (363.1) Par.?
mārutasyāgnitaptasya vahnetodyatasya ca // (363.2) Par.?
abhūtkūtāntahuṃkāraghoraḥ kahakahāravaḥ / (364.1) Par.?
vicaṭaccarmaṇāmeṣaṃ chamacchamiti medasām // (364.2) Par.?
sphuṭassthūlāsthibandhānāṃ ko 'pi vyatikaro 'bhavat / (365.1) Par.?
jayatsu surasaṅgheṣu bhaṅge ditijamaṇḍale // (365.2) Par.?
kālanemiḥ samuttasthau trijagadgrasalālasaḥ / (366.1) Par.?
jṛmbhāvispaṣṭadaṃṣṭāgrairugravaktrairbhṛtāmbaraḥ // (366.2) Par.?
jagatkṣayāyeva rasādahaṃpūrvikayotthitaiḥ / (367.1) Par.?
tasyāñjanaśilāstambhasaṃbhārairbhujamaṇḍalaiḥ // (367.2) Par.?
abhavankakubho bhīmabogibhogavṛtā iva / (368.1) Par.?
viṭaṅkamukuṭaprāptaghṛṣṭabrahmāṇḍakarpare // (368.2) Par.?
asṛjaddhūmajālena kṣayajīmūtaḍambarān / (369.1) Par.?
śatavaktrasya netrebhyastasya jvālā diśo yayuḥ // (369.2) Par.?
tacchāyayā jagatsarvamadṛśyamabhavatkṣaṇāt / (370.1) Par.?
aghoraiḥ kālarajanīsaṅghaiḥ saṃghaṭṭitairiva // (370.2) Par.?
tasya viśvakṣayākṣepadīkṣāsamayamaṇḍalaiḥ / (371.1) Par.?
dīptāyuprabhācakrairālokaḥ kakubhāmabhūt // (371.2) Par.?
ghaṭṭayansarvatejāṃsi sarvabhūtāni kampayan / (372.1) Par.?
jahāra jaladavyūhānkopaniḥśvāsamārutaiḥ // (372.2) Par.?
udymya pavanāskandhasaṃghaṭṭoddhaṭṭanaṃ bhujam / (373.1) Par.?
ajīvavatsa ditijānkṣubdhābdhidhvānayā girā // (373.2) Par.?
udāyudhaiḥ pramuditairdānavaistatpuraḥ saraiḥ / (374.1) Par.?
tato yuyudhire devāḥ kālanemihataujasaḥ // (374.2) Par.?
tasminsamarasaṃghaṭṭe tumule prāṇahāriṇi / (375.1) Par.?
vyavardhata mahānkāyaḥ karālaḥ kālaneminaḥ // (375.2) Par.?
tadvaktrakuharodvāntajvālāvalayitāḥ surāḥ / (376.1) Par.?
tiryagūrdhvaṃ pravṛddhaiśca tadbhujairabhito hatāḥ // (376.2) Par.?
tacchastravṛṣṭidalitāstatkarākṛṣṭamaulayaḥ / (377.1) Par.?
peturbhraṣṭā vimānebhyaḥ kṣīṇapuṇyā iva kṣitau // (377.2) Par.?
bhagne vakramukhe śakre varuṇe karuṇāspade / (378.1) Par.?
dhanade nidhanāpanne śaśāṅke grāsaśaṅkite // (378.2) Par.?
bhagnāyudhadhvajacchattrā chinnasyandanakuñjarāḥ / (379.1) Par.?
niśceṣṭāstridaśāstasthurdinadīpā ivāprabhāḥ // (379.2) Par.?
śītasya vahne kā vārtā taraṇistāradarpaṇaḥ / (380.1) Par.?
āsthā kiṃ niścale vāyau kiṃ yamena hataujasā // (380.2) Par.?
kimete mudritā rudrā vasavo vyasavo nu kim / (381.1) Par.?
iti bruvāṇā nādena nanandurditinandanāḥ // (381.2) Par.?
tataḥ saṃprāptavijayaḥ kālanemiḥ kṣatāmaraḥ / (382.1) Par.?
lokapālapade tasthau vibhajyānekadhā vapuḥ // (382.2) Par.?
jalaṃ bhūtvābhavadvyāpī vāyurbhūtvā vavau svayam / (383.1) Par.?
somasūryatanurbhūtvā rātryahāni cakāra saḥ // (383.2) Par.?
jagrāha sarvalokātmā havyamagnimukhaḥ svayam / (384.1) Par.?
sarvadevamayaḥ so 'bhūditi viṣṇujigīṣayā // (384.2) Par.?
samastabhuvanādhīśaḥ sarvadevagaṇairyutaḥ / (385.1) Par.?
vedadharmakṛpāsatyaiḥ śriyā ca na samāśritaḥ // (385.2) Par.?
sa dadarśātha devādiṃ devaṃ garuḍalāñchanam / (386.1) Par.?
upekṣitāgrasaṃmardaṃ raṇakautukalīlayā // (386.2) Par.?
prabhādāmābhirāmeṇa kaustubhena vibhūṣitam / (387.1) Par.?
sphuradindrāyudhodāraṃ snigdhaśyāmamivāmbudam // (387.2) Par.?
bhujairvibhrājitaṃ ratnakeyūradhṛtipallavaiḥ / (388.1) Par.?
hārakāntisudhāsiktaiḥ pārijātairivāparaiḥ // (388.2) Par.?
uhyamānaṃ suparṇena suvarṇacchavihāriṇā / (389.1) Par.?
mandaroddhārabhītena mūrteneva sumeruṇā // (389.2) Par.?
daityasaṃhāragaṇanācihnahemāṅgadāṃ gadām / (390.1) Par.?
dhārayantaṃ girīndrāṇāṃ gauravairiva nirmitām // (390.2) Par.?
aruṇairūruyugale ralasūryāṃśubhirvṛtam / (391.1) Par.?
madhukaiṭabhakaṇṭhāsṛkchaṭābhiriva carcitam // (391.2) Par.?
śaṅkhakāntivitānena ratnamālātaraṅgiṇā / (392.1) Par.?
kṣīrodeneva śayanāyāsatrastena sevitam // (392.2) Par.?
rāhukaṇṭhāṭavīchedaprocchalacchoṇitāruṇaiḥ / (393.1) Par.?
vyāptaṃ cakraprabhācakraiḥ sūryāśubhirivāmbaram // (393.2) Par.?
aho batāyamasmākaṃ śatrurlocanagocaraḥ / (394.1) Par.?
nirañjanadaśāṃ yena nītā daityavadhūdṛśaḥ // (394.2) Par.?
ghnatā hiraṇyakaśipuṃ sutārairnakharāṅkuraiḥ / (395.1) Par.?
hantā hatānyanenaiva muktābhāni yaśāṃsi naḥ // (395.2) Par.?
nṛsiṃhacaraṇākrāntirajodigdhāṃ sabhābhuvam / (396.1) Par.?
hatvemaṃ kṣālayāmyeṣa daityaharṣāśruvāribhiḥ // (396.2) Par.?
iti bruvāṇaṃ sāvajñaṃ līlāsmitasitādharaḥ / (397.1) Par.?
pātinā darpamadhunā matto 'smītyabhyadhādvibhuḥ // (397.2) Par.?
ghorāṭṭahāsavikaṭo dānavādhipatistataḥ / (398.1) Par.?
apātayacchastravṛṣṭiṃ devorasi bhujairghanaiḥ // (398.2) Par.?
akampyata suparṇo 'pi gadayā caṇḍavegayā / (399.1) Par.?
devorasi bhujairyena niṣkampo 'kampata kṣaṇam // (399.2) Par.?
vismitaḥ kopasaṃrambādatha viṣṇurvyavardhata / (400.1) Par.?
sahasrabāhucaraṇaḥ sahasravadanekṣamaḥ // (400.2) Par.?
sa sudarśanamāsādya viṣadaṃ bhayadaṃ dviṣām / (401.1) Par.?
paryantatejaḥprasaraiḥ kiratkāñcanāvālukam // (401.2) Par.?
daityāsthikūṭakuṇṭhākaṃ kṣurāgraṃ vajramaṇḍalam / (402.1) Par.?
cikṣepa krakacakrūraṃ dānavānanakānane // (402.2) Par.?
tadviṣṇubhujanirmuktaṃ pratimānaṃ vivasvataḥ / (403.1) Par.?
cakartāgniśikhodgāraṃ ghoraṃ vaktraśataṃ dviṣaḥ // (403.2) Par.?
nikṛttabhujavaktrotthasaradrudhiranirjharaḥ / (404.1) Par.?
na papāta ciraṃ daityo manyustabdha iva sthitaḥ // (404.2) Par.?
pakṣavātena tārkṣyasya kṣuṇṇakṣmādharamaulinā / (405.1) Par.?
saptābdhayaḥ samutpetustaraṅgāliṅgitāmbarāḥ // (405.2) Par.?
sarvataḥ pāṇipādena sarve sarvatra dānavāḥ / (406.1) Par.?
pīḍitā viśvarūpeṇa prayayuḥ smṛtiśeṣatām // (406.2) Par.?
tato nivṛtte durvṛtte pravṛtte dharmakarmaṇi / (407.1) Par.?
brahmaprabhṛtibhirdevaiḥ stūyamāno maharṣibhiḥ // (407.2) Par.?
svapade śakramādāya brahmasadma yayau hariḥ / (408.1) Par.?
vanditastrijagadvandyaiḥ siddhaiḥ saṃvinmayātmabhiḥ // (408.2) Par.?
tato nijāśramaṃ gatvā svaprabhodbhāsitaṃ vibhuḥ / (409.1) Par.?
bheje 'mbudhau yogānidrāmadabhrābhrottaracchade // (409.2) Par.?
taṃ śeṣaśāyinaṃ kṛṣṇaṃ sahasravadanaṃ śanaiḥ / (410.1) Par.?
nidrā siṣeve mattālimāleva kamalākaram // (410.2) Par.?
tasya pītāṃśukodāraṃ suptasya vibabhau vapuḥ / (411.1) Par.?
nābhebrahmasarojottharajaḥ puñjairivācitam // (411.2) Par.?
kalayannakṣasūtreṇa laukikīṃ kālakalmaṣām / (412.1) Par.?
prajāḥ śvāsāvalīsūtraiḥ saṃjahārotsasarja ca // (412.2) Par.?
tasminprasupte vidhinā dakṣaiṇāyanakāriṇā / (413.1) Par.?
nidrāpi nidrayevābhūttamaḥpaṭalamīlitā // (413.2) Par.?
jṛmbālasyavimohāṅkā nṛṇāṃ jīvārthahāriṇī / (414.1) Par.?
adīrghapralaye seyaṃ pāvanī viṣṇusaṃgamāt // (414.2) Par.?
tato varṣasahasreṣu yāteṣu ca kṛte kate / (415.1) Par.?
tretāyāṃ vinivṛttāyāṃ dvāpare tanutāṃ gate // (415.2) Par.?
kamalākelikamalaprāntavātavibodhitam / (416.1) Par.?
pitāmahamukhā devāḥ sahasrākṣapurāḥsarāḥ // (416.2) Par.?
ekībhūtāḥ samabhyetya jagatkāryārthamudyatāḥ / (417.1) Par.?
taṃ tuṣṭuvurmunigaṇāḥ phullapadmakarāḥ kṣaṇam // (417.2) Par.?
yoganidrāpadeśena garbhīkṛtajagattraye / (418.1) Par.?
tvayi deva na jānīmaḥ kartvayaṃ suptasaṃvidā // (418.2) Par.?
trailokyakarmaṇāṃ mudrāṃ nidrāṃ netrābjaṣaṭpadīm / (419.1) Par.?
tyaja bhogaparimlānāmiva nīlotpalasrajam // (419.2) Par.?
sphāreṇa dakṣiṇenākṣṇā janmakṣetreṇa bhāsvataḥ / (420.1) Par.?
jaganti kamalānīva vikāsaya jagatpate // (420.2) Par.?
savyenendūdayānandaviṣyandāmṛtavarṣiṇā / (421.1) Par.?
bhūtāni sarvabhūtātmankumudānīva jīvaya // (421.2) Par.?
deva devāḥ pratīkṣante tvatprasādāvalokanam / (422.1) Par.?
vijñaptiḥ śrūyatāmeṣā jagatāṃ kāryagauravāt // (422.2) Par.?
śrutveti devarṣivaco nidrāviṣadalocanaḥ / (423.1) Par.?
pārśve valitahārārdhaviśrāntikṛtamaṇḍalaḥ // (423.2) Par.?
āvṛttakaṃdharo devānavadaddaśanāṃśubhiḥ / (424.1) Par.?
kurvanvadanapadmānāṃ mṛṇālīkāṇḍamaṇḍalam // (424.2) Par.?
kimayaṃ lokapālānāṃ mantraśaṃsī samāgamaḥ / (425.1) Par.?
api nāma na daityendraiḥ krāntāstridaśabhūmayaḥ // (425.2) Par.?
phullābjapuñjajayinī kiraṇāṅkurakesarā / (426.1) Par.?
iyaṃ vo vadanacchāyā na śaṃsati parābhavam // (426.2) Par.?
ayaṃ ca svayamāyātaḥ padmajanmā pitāmahaḥ / (427.1) Par.?
hitaṃ ca jagatāṃ kāryaṃ nālpametadbhaviṣyati // (427.2) Par.?
sajjo 'haṃ bhavatāmarthe kartavyamadhunocyatām / (428.1) Par.?
iti vādini deveśe babhāṣe caturānanaḥ // (428.2) Par.?
sarvaṃ tvameva sarvātsañjānīṣe kāryamātmanā / (429.1) Par.?
praśnājñāḥ kiṃtu bhavataḥ pareṇa na vilaṅghyate // (429.2) Par.?
sahasraśīrṣaḥ śeṣo 'yaṃ vaktuṃ jānāti te stutim / (430.1) Par.?
tavaiva bhāratī devī yadi vaiṣā sarasvatī // (430.2) Par.?
tvaccakrakrakarotkṛttadaityograviṣapādape / (431.1) Par.?
dharmasyati jagatyasminnabhagnapraṇayo rathaḥ // (431.2) Par.?
vivṛddhaḥ sarvabhūpālāḥ sadācārānuvartinaḥ / (432.1) Par.?
prabhūtabalasaṃbhārairbhāraḥ kiṃtu mahānkṣiteḥ // (432.2) Par.?
seyaṃ mahīyasī cintā mahīmañjanaśaṅkayā / (433.1) Par.?
sadvṛttānāṃ narendrāṇāṃ kṣaye yadayamudyamaḥ // (433.2) Par.?
prajāpateriti vacaḥ śrutvā devaḥ prajāhitam / (434.1) Par.?
tathetyuktvā yayau sārdhaṃ tridaśairamarāvatīm // (434.2) Par.?
tāṃ kalpapādapavatīṃ ratnamandirasundarām / (435.1) Par.?
praviśya bheje prodbhūtaratnastambhaprabhāṃ samabhām // (435.2) Par.?
candrakāntāsane tatra kṣīrārṇava ivāpare / (436.1) Par.?
stite viṣṇau surāḥ prāpurhemaratnāsanānyatha // (436.2) Par.?
brahmavākyātpratīhāre vetrapāṇau samīraṇe / (437.1) Par.?
nivātasuptadugdhābdhiniḥśabdamabhavatsadaḥ // (437.2) Par.?
tatastaṃ sūcitābhikhyā svayaṃ tāmarasaukasā / (438.1) Par.?
pādapīṭhe puro viṣṇorupaviśyānatānanā // (438.2) Par.?
śyāmā padmapalāśākṣī hārāṃśuśabalastanī / (439.1) Par.?
nānāratnaprabhābhaṅkena devī rohiṇabhūbhṛtaḥ // (439.2) Par.?
uvācorvī mukhāmbhojadivyagandhādhivāsinī / (440.1) Par.?
harantī bālavallīnāṃ bhṛṅgabhārakadarthanām // (440.2) Par.?
deva tvaccaraṇāmbhojamadhyaviśrāntilālitā / (441.1) Par.?
na kadācana jāne 'haṃ jagadbhārapariśramama // (441.2) Par.?
lalanā kva nu nāmāhaṃ kva ceme kulabhūdharāḥ / (442.1) Par.?
tadetattvadavaṣṭambhasaṃbhārasya vidṛmbhitam // (442.2) Par.?
majjantī salile pūrvaṃ nalinīdalalīlayā / (443.1) Par.?
tvayaivādivarāheṇa daṃṣṭrāgreṇāhamuddhṛtā // (443.2) Par.?
jagatyekārṇave pūrvaṃ nirmathya madhukaiṭabhau / (444.1) Par.?
tanmedasā ghanībhūtā tvayāhaṃ medinī kṛtā // (444.2) Par.?
bhārgaveṇa kṛte kopādasakṛtkṣattrasaṃkṣaye / (445.1) Par.?
kālena punarudbhūtā manorvaṃśe nareśvarāḥ // (445.2) Par.?
teṣāṃ subhaṭasaṃghāte gajavājisamākule / (446.1) Par.?
vṛddhyā nirvivarībhūte bhāreṇāsmi nipīḍitā // (446.2) Par.?
kriyatāṃ tatkṣayopāye 'pyavadhānalavaḥ kṣaṇam / (447.1) Par.?
śaraṇyaṃ trideśeśānāṃ tvāmasmi śaraṇaṃ gatā // (447.2) Par.?
gururagniḥ suvarṇasya tigmāṃśuśca gavāṃ guruḥ / (448.1) Par.?
tārakāṇāṃ guruḥ somaḥ sadā mama gururbhavān // (448.2) Par.?
śrutveti pṛthivīvākyaṃ viṣṇunā tiryagīkṣitaḥ / (449.1) Par.?
tatsamīhitatattvajño devānprāha pitāmahaḥ // (449.2) Par.?
aṃśāvatāraḥ kriyatāṃ bhavadbhirbhūtaye bhuvaḥ / (450.1) Par.?
eṣa viṣṇuḥ kṣitau sākṣādavatāre kṛtakṣaṇaḥ // (450.2) Par.?
purā jalanidhestīre kaśyapena saha sthitam / (451.1) Par.?
māṃ gaṅgānugataḥ śrīmānāyayau bhūṣito 'mbudhiḥ // (451.2) Par.?
tenāhaṃ plāvito vārbhirdṛptaṃ tamavadaṃ ruṣā / (452.1) Par.?
bho rājaveśa śānto 'sītyuraktamātro bhavattanuḥ // (452.2) Par.?
sa jātaḥ śaṃtanurnāma macchāpādvasudhādhipaḥ / (453.1) Par.?
vasūnāṃ jananī gaṅgā tamevānugatā priyā // (453.2) Par.?
tadvaṃśe pāṇḍurutpanno dhṛtarāṣṭraśca bhūmipau / (454.1) Par.?
dharmānilendrāśvibhāgāḥ pāṇḍorāyānti putratām // (454.2) Par.?
kelaraṃśasya putro 'stu dhṛtarāṣṭrasya sānujaḥ / (455.1) Par.?
anyeṣu rājavaṃśeṣu bhavantu ca surāḥ pare // (455.2) Par.?
rudraśca śiśirāṃśuśca gandharvoragārākṣasāḥ / (456.1) Par.?
teṣāṃ parasparaṃ ghore vairāraṇimudbhave / (456.2) Par.?
raṇānale kṣayaṃ yātu ghanaṃ kṣitipakānanam // (456.3) Par.?
tānprajāpatirityuktvā visasarja vusaṃdharām / (457.1) Par.?
tatoṃ'śaistatsamādiṣṭāstridaśāḥ kṣmāmavātaran // (457.2) Par.?
atrāntare heraraṃśo bhagavānnārado muniḥ / (458.1) Par.?
abhyāyāttejasā kurvandiśaḥ kanakapiṅgalāḥ // (458.2) Par.?
nādaśaktiṃ kuṭilatāṃ bhuvanodarasaṃkaṭe / (459.1) Par.?
mūrtāmiva vahanvīṇāṃ svarajñaśchandasāṃ nidhiḥ // (459.2) Par.?
rahasyabhettā jagatāṃ kalikelikutūhalī / (460.1) Par.?
āvarjitajaṭābandhaḥ sa viṣṇu praṇato 'bhyadhāt // (460.2) Par.?
bhagavanbhuvi bhūpālavaṃśeṣu tridaśeśvarāḥ / (461.1) Par.?
avatīrṇā bhavadvākyātkitveṣa viphalaḥ śramaḥ // (461.2) Par.?
asatāṃ tāvadamarāḥ samuddhatamahoragāḥ / (462.1) Par.?
tṛṣṇāñcane 'pi kā śaktistvāṃ vinā parameṣṭhinam // (462.2) Par.?
dānavā bhuvi saṃbhūtā bhavatā ye hatāḥ purā / (463.1) Par.?
avatīrya bhavāneva teṣāṃ mūlakṣaye kṣamaḥ // (463.2) Par.?
lavaṇaṃ dānavaṃ hatvā śatrughno rāghavānujaḥ / (464.1) Par.?
chittvā madhuvanaṃ cakre yāṃ purīṃ mathurāṃ purā // (464.2) Par.?
tasyāmadya samutpannaḥ kaṃso yadukule nṛpaḥ / (465.1) Par.?
yo 'sau hatastvayā pūrvaṃ kālanemirmahāsuraḥ // (465.2) Par.?
hayagrīvādayo ye ca daityāḥ pūrvaṃ harāstvayā / (466.1) Par.?
te keśidhenukāriṣṭapralambādyā bhuvi sthitāḥ // (466.2) Par.?
teṣāṃ vadhāya bhagavankriyatāṃ svayamudyamaḥ / (467.1) Par.?
nāradenetyabhihite tathetyūce jagatpatiḥ // (467.2) Par.?
janmadhāmocitaṃ pṛṣṭastena brahmavadattataḥ / (468.1) Par.?
śrūyatāṃ bhagavanyaste dhanyaḥ samucitaḥ pitā // (468.2) Par.?
yajñārthe yājñiyāṃ dhenuṃ purā putrasya kaśyapaḥ / (469.1) Par.?
aditiḥ surabhiścāsya vallabhe jagatīpateḥ // (469.2) Par.?
sa yādavakule jāto vasudevo mahāyaśāḥ / (470.1) Par.?
devakī rohiṇī ceti te tasya dayite ubhe // (470.2) Par.?
tasya putratvamāsādya gopakrīḍārasākulaḥ / (471.1) Par.?
atyadbhutāni karmaṇi darśayañjahi dānavān // (471.2) Par.?
dhanyaḥ sa jagatāṃ vandyaḥ kasya vā na spṛhāpadam / (472.1) Par.?
yaḥ śroṣyati tavāvyaktavarṇaṃ tāteti jalpataḥ // (472.2) Par.?
iti padmodbhavagirā kṛtābhyupagame harau / (473.1) Par.?
nāradaḥ prayayau bhedī kautukenārjavena ca // (473.2) Par.?
vicitrabhāskarāllokalokasaṃcaraṇavrataḥ / (474.1) Par.?
sa mahīmetya mathurāṃ viveśa viṣadāṃ purīm // (474.2) Par.?
kautukānāṃ kulagṛhaṃ ko 'yaṃ sakalasaṃpadām / (475.1) Par.?
udyānaṃ kalpavallīnāṃ vīkṣya tāṃ vismito 'bhavat // (475.2) Par.?
tatra siṃhāsanāsīnāṃ kaṃsaṃ bhīmaṃ mahībhujām / (476.1) Par.?
pratyagraṃ taṃ dadarśogramugrasenajamagrajaḥ // (476.2) Par.?
tatsabhāṃ pūjitastena ratnasiṃhāsanojjvalām / (477.1) Par.?
praviśya kṣaṇamāsīnastamūce balagarvitam // (477.2) Par.?
lokasaṃcāriṇā kaṃsa mayā surasabhāntare / (478.1) Par.?
śrutastava vadhopāye mantraḥ suciracintitaḥ // (478.2) Par.?
pituḥ svasuste devakyā yo garbho bhavitāṣṭamaḥ / (479.1) Par.?
sānugasya sa te mṛtyurvihitaḥ śaṅkitaiḥ suraiḥ // (479.2) Par.?
ityudīrya munau yāte śvasankaṃsaḥ sabhāsthitaḥ / (480.1) Par.?
jahāsa kāntiṃ śatrūṇāṃ daṃṣṭrābhistarjayannivaḥ // (480.2) Par.?
so 'vadatsacivānantaḥkope 'pyavikṛtānanaḥ / (481.1) Par.?
asūyayeva devānāṃ muhurālokayannabhaḥ // (481.2) Par.?
aho nu bhedaśīlena muninā mūḍhacetasā / (482.1) Par.?
nākaukasāmaviṣaye kathito mantra eṣa naḥ // (482.2) Par.?
nitarāṃ pratikūlo 'haṃ devānāmadhunā sthitaḥ / (483.1) Par.?
keśimukhyāḥ kṣayāyorvyāṃ vicarantu madāśayā // (483.2) Par.?
pralambalenukāriṣṭapūtanākāliyādayaḥ / (484.1) Par.?
kurvanti yajvanāṃ loke devadveṣātparābhavam // (484.2) Par.?
devakīgarbhanidhane tiṣṭhantvavahitāḥ sadā / (485.1) Par.?
āptavādena nāryastu puruṣāśca hitā mama // (485.2) Par.?
ityuktaḥ sacivānkaṃso nirvikāro 'bhavadbahiḥ / (486.1) Par.?
antastu cintāsaṃtāpamuvāha viṣaduḥsaham // (486.2) Par.?
tasminnavasare kṛṣṇo jagadrakṣākṛtakṣaṇaḥ / (487.1) Par.?
pātālametya tāngarbhānapaśyatkālanemijān // (487.2) Par.?
tapasogreṇa te prāpuḥ purā kamalajādvarāt / (488.1) Par.?
hiraṇyakaśipuścaitānaśapahbrahmanindakaḥ // (488.2) Par.?
māmanādṛtya yuṣmābhiryasmādārādhito vidhiḥ / (489.1) Par.?
tasmātpūrvaṃ piturvadhyā yūyaṃ garbhānmṛtā bhuvi // (489.2) Par.?
iti tacchāpavivaśānsalilāntaraniścalān / (490.1) Par.?
tānsuptānvīkṣya bhagavānnidrāmūce svarūpiṇīm // (490.2) Par.?
ṣaṭsu garbheṣu devakyā jīvānetānkṣipa svayam / (491.1) Par.?
bhaviṣyatyantakastatra teṣāṃ kaṃsaḥ svacintayā // (491.2) Par.?
saptamo rohiṇīgarbho tyājyo vinimayena tu / (492.1) Par.?
garbhastadante devakyā bhaviṣyāmyahamaṣṭamaḥ // (492.2) Par.?
govraje nandagopasya yaśodākhyā kuṭumbinī / (493.1) Par.?
majjanma samakālatvaṃ tadgarbhe 'vatara svayam // (493.2) Par.?
māse 'ṣṭame navamyāṃ tu kṛṣṇarātryāṃ mṛgekṣaṇe / (494.1) Par.?
vyatyāsastatra bhavitā tulye janmanyathāvayoḥ // (494.2) Par.?
tatastvaṃ kaṃsapuruṣaiḥ śilāyāmāhatā bhṛśam / (495.1) Par.?
gamiṣyasi divaṃ devi divyena vapuṣānvitā // (495.2) Par.?
tatra tvaṃ śakrabhaginī bhūtvā pūjyā divaukasām / (496.1) Par.?
durgā nisumbhasumbhaghnī padaṃ vindhye kariṣyasi // (496.2) Par.?
candrānanā kṛṣṇatanuḥ siṃhavāhā śikhidhvajā / (497.1) Par.?
vyaktāvyaktā parā śaktiḥ kālarātrirjayā dhṛtiḥ // (497.2) Par.?
hrīḥ śrīrmāyā matiḥ puṣṭirdevānāmadhidevatā / (498.1) Par.?
jananī vyāpinī kālī pārvatī dharaṇī prabhā // (498.2) Par.?
sarvakṣayakarī ghorā śivā pīyūṣavarṣiṇī / (499.1) Par.?
navamī saṃnidhiḥ siddhidāyinī tvaṃ bhaviṣyasi // (499.2) Par.?
ityādiśya harirnidrāmunnidrāmburuhekṣaṇaḥ / (500.1) Par.?
tatkāryaṃ manasā dhyātvā svadhāma bhagavānyayau // (500.2) Par.?
atha garbheṣu devakyāḥ ṣaṭsu kaṃsasya śāsanāt / (501.1) Par.?
hateṣu teṣu kramaśaḥ kiṃkaraiḥ krūrakāribhiḥ // (501.2) Par.?
saptame 'pi samākṛṣya nīte saṃkarṣaṇābhidhe / (502.1) Par.?
vintastarohiṇīgarbhagehe svajananīdhiyā // (502.2) Par.?
aṣṭamaṃ jagatāṃ nāthaṃ garbhamādatta devakī / (503.1) Par.?
yena prabhātaveleva sābhūdāsannabhāskarā // (503.2) Par.?
tataḥ pūrṇe 'ṣṭame māsi rātryardhe 'bhijitā yute / (504.1) Par.?
asūta devakī viṣṇuṃ hutāśanamivāraṇiḥ // (504.2) Par.?
tasminneva kṣaṇe kanyāṃ yaśodā viṣadadyutim / (505.1) Par.?
ajījanatprasanneṣu lokeṣvacyutajanmanā // (505.2) Par.?
kampite bhuvane devagaṇe maṅgalabhāṣiṇi / (506.1) Par.?
puṣpavarṣaiḥ prakāśāsu dikṣu kīrtyā hareriva // (506.2) Par.?
nidrayā mohite rakṣijane tatpreritāśayaḥ / (507.1) Par.?
vasudevo rahaścakre garbhayorvyatyayaṃ svayam // (507.2) Par.?
nandagopagṛhe putraṃ vinyasyādāya tatsutām / (508.1) Par.?
devakīgarbhaśayane tatyāja bhayaśaṅkitaḥ // (508.2) Par.?
tataḥ prabuddhaiḥ kanyeyaṃ jātetyadbhutavādibhiḥ / (509.1) Par.?
kaṃsāya darśitā garbhasalilārdraiva rakṣibhiḥ // (509.2) Par.?
tacchāsanādāhatātha sā taiḥ pṛthuśilātale / (510.1) Par.?
dīptāyudhānekabhujā śikhevāgneḥ svamāviśat // (510.2) Par.?
hāranakṣatramālāṅkā śaśāṅkarucirānanā / (511.1) Par.?
bhūtasaṃmohajananī rajanīva savigrahā // (511.2) Par.?
haṃsaratnaprabhādīptakuṇḍalābhyāṃ virājitā / (512.1) Par.?
dyaurivāstodayāsaktaśaśimārtāṇḍamaṇḍalā // (512.2) Par.?
mayūrabarhābharaṇā māyūradhvajabhūṣitā / (513.1) Par.?
śyāmā saśakracāpeva prāvṛṭpīnapayodharā // (513.2) Par.?
mukuṭena triśṛṅgeṇa nānāratnāṭṭahāsinā / (514.1) Par.?
vibhūṣitakacābandhā rohiṇādrivatīva bhūḥ // (514.2) Par.?
sā bhūtasaṃghānugatā hasantī sakhanaṃ muhuḥ / (515.1) Par.?
dārayantī tamaḥ kaṃsaṃ tarjayantī samabhyadhāt // (515.2) Par.?
kaṃsa kaṃsāntakāle 'haṃ kṛṣyamāṇasya vairiṇā / (516.1) Par.?
vidārya jīvitaṃ dehe pāsyāmi tava śauṇitam // (516.2) Par.?
ityuktvābhimataṃ deśaṃ yayau kātyāyanī divaḥ / (517.1) Par.?
cakampe viphalodyogalajjitaścograsenajaḥ // (517.2) Par.?
sa gatvā devakīṃ mūrdhnā praṇipatya prasādya ca / (518.1) Par.?
garbhāḥ kālena te mātaḥ kṣapitā ityabhāṣata // (518.2) Par.?
śaṅkito vasudevastu rohiṇīsutamatyajat / (519.1) Par.?
nandagopagṛheṣveva śītāṃśusubhagadyutim // (519.2) Par.?
nyāsīkṛtya yaśodāyāṃ jyeṣṭhaṃ saṃkarṣaṇaṃ śiśum / (520.1) Par.?
gūḍhe ca kṛṣṇavṛttānte taccintānirato 'bhavat // (520.2) Par.?
prerito nandagopastu tena putrahitaiṣiṇā / (521.1) Par.?
tyaktvā vṛndāvanaṃ ghoraṃ daityakaṇṭakapannagaiḥ // (521.2) Par.?
govardhanavanopānte yamunāsnigdhapādape / (522.1) Par.?
vītavighne vrajaṃ cakre bahubhirgokulairvṛtaḥ // (522.2) Par.?
gambhīramanthanirghoṣaghanānanditacātake / (523.1) Par.?
pākāvartighṛtāmodasaṃpūritasamīraṇe // (523.2) Par.?
vanaprāpyapraticchannavatsahuṃkāragogaṇe / (524.1) Par.?
gopālīkākalīgītaniścalāṅgakuraṅgake // (524.2) Par.?
kālindītīravānīralatādolāyitārbhake / (525.1) Par.?
bhrātrā sahenduśubhreṇa kṛṣṇo marakatadyutiḥ // (525.2) Par.?
vyavardhata vanodbhedaḥ sa gāṅga iva yāmunaḥ / (526.1) Par.?
prasuptaṃ śakaṭasyādhastṛpte stanyena niścalam // (526.2) Par.?
kadācittaṃ samutsṛjya yaśodā yamunāṃ yayau / (527.1) Par.?
prabuddhaḥ so 'tha śanakaiḥ pāṇipādaṃ kṣipanmuhuḥ // (527.2) Par.?
ruroda daśanoddyotaiḥ kṣīrapūrairivāṅkitaḥ / (528.1) Par.?
caraṇau ca prasāryordhvaṃ jṛmbhāvikasitānanaḥ // (528.2) Par.?
pādenaikena śakaṭaṃ viparyastamadho vyadhāt / (529.1) Par.?
atrāntare sambhyetya yaśodā prasnutastanī // (529.2) Par.?
śakaṭaṃ bhagnamālokya cakampe sutavatsalā / (530.1) Par.?
sā śiśuṃ svasthamādāyetyūce nando viśaṅkitaḥ // (530.2) Par.?
kenedaṃ śakaṭaṃ bhagnaṃ vinā mattavṛṣāhatīḥ / (531.1) Par.?
teneti pṛṣṭāḥ śiśavaḥ kṛṣṇeneti babhāṣire // (531.2) Par.?
tataḥ kṛṣṇotsave loke supte niśi niśācarī / (532.1) Par.?
āyayau pūtanā nāma māyayā prasnutastanī // (532.2) Par.?
sā dadhau vadane tasya śiśornidhanakāṅkṣiṇī / (533.1) Par.?
stanaṃ prāṇaiḥ sahāsyāśca tamākṛṣyoccakarta saḥ // (533.2) Par.?
hatāyāṃ vyāghraghoṣāyāṃ tasyāmabhyutthito bhayāt / (534.1) Par.?
sabhāryo nandagopoo 'bhūnmagnonmagna ivāmbudhau // (534.2) Par.?
tato viditavṛttāntau vismayānandanirbharau / (535.1) Par.?
tau dampatī bahiḥ kaṃsabhayānno kaṃsabhayānno kiṃcidūcatuḥ // (535.2) Par.?
śanakaiścaraṇanyāsamakrūraiḥ sagatāgataiḥ / (536.1) Par.?
harṣaṃ vavarṣa bandhūnāṃ trailokyākramaṇakṣamaḥ // (536.2) Par.?
kālena vardhamānau tau kṛṣṇasaṃkarṣaṇau vane / (537.1) Par.?
pūryamāṇau madeneva pañcānanakiśorakau // (537.2) Par.?
virejatuḥ śiśukrīḍāyāṃ subhūṣitavigrahau / (538.1) Par.?
rakṣyamāṇāvivāliṅgya bhuvo bhārakṣayakṣamau // (538.2) Par.?
kāntau kamalapattrākṣau calatkuṭilakuntalau / (539.1) Par.?
smitena cakratuḥ kaṇṭhe sitamuktāvalīriva // (539.2) Par.?
tulyalāvaṇyamādhuryadhuryaṃ vapurabhūttayoḥ / (540.1) Par.?
mahatāṃ saṃśraye nūnamekakāryavirodhine // (540.2) Par.?
svecchāgopatanau tatra deve trailokyagoptari / (541.1) Par.?
spṛhā tatsaṅgadhanyebhyo gopebhyo 'būddivaukasām // (541.2) Par.?
dhartuṃ yadā yaśodā taṃ na śaśāka mahājavam / (542.1) Par.?
ābabandhodare dhīrā dāmnā dāmodaraṃ tadā // (542.2) Par.?
tarasā sa samākṛṣya dāmabaddhamulūkhalam / (543.1) Par.?
vicacāra vane kelicaturo vigataśramaḥ // (543.2) Par.?
vismayaṃ prayayurgopāstasyolūkhalakarṣaṇāt / (544.1) Par.?
mandarādhāradhairye 'pi jagadyasminna vismitam // (544.2) Par.?
vipulau yamunātīre saṃhātāvarjunadrumau / (545.1) Par.?
sa prāpya tanmadhyagataścakarṣolūkhalaṃ balāt // (545.2) Par.?
tadbalonmūlitau vegātpetaturatha tau drumau / (546.1) Par.?
yenābhūtkṣobhagambhīraḥ saṃrambho yamunāmbhasaḥ // (546.2) Par.?
gopabālāstadālokya bhayasmayatayākulāḥ / (547.1) Par.?
yaśodāmūcire gatvā saṃbhramākulitasvarāḥ // (547.2) Par.?
ayi pramādaśīle tvaṃ sukhasuptena mohitā / (548.1) Par.?
pūjyau tau tava putrasya patitāvupari drumau // (548.2) Par.?
devānmahābhayānmuktaṃ gatvā taṃ paśya dārakam / (549.1) Par.?
śrutveti svedamagneva yaśodā kampitā yayau // (549.2) Par.?
sā vilokya tayormadhye mahāpādapayoḥ sutam / (550.1) Par.?
saṃtrāsaṃ ca prasādaṃ ca vismayaṃ ca yayau kramāt // (550.2) Par.?
tataḥ sarve samabhyetya gopavṛddhāḥ sasaṃbhramam / (551.1) Par.?
avadankena ghoṣasya daivatauau?jh pātitāvimau // (551.2) Par.?
nābhavanmeghanirghāto vyabhre kā vidyutāṃ kathā / (552.1) Par.?
neha matto dvipaḥ kasmādakasmāddrumayoḥ kṣayaḥ // (552.2) Par.?
iti vādini gopālamaṇḍale sutamagrahīt / (553.1) Par.?
vimucya nandaḥ sāsūyaṃ yaśodāmavalokayan // (553.2) Par.?
nindati svavadhūṃ yāte nandagope sahānuge / (554.1) Par.?
gṛhe gṛhe bhavatko 'pi drumabhaṅgakathāsmayaḥ // (554.2) Par.?
kiṃcidunmuktabālyau tāvatha saṃkarṣaṇācyutau / (555.1) Par.?
nīlapītāmbarau kākapakṣāṅkau ceraturvane // (555.2) Par.?
uttaṃsakusumāpīḍaiḥ phalavibhramakāriṇau / (556.1) Par.?
rakṣātilakaratnāgrāviva nāgakumārakau // (556.2) Par.?
mayūrapakṣābharaṇaprabhāpallavaśālinau / (557.1) Par.?
lāvaṇyāmṛtaniṣyandau pārijātātmajāviva // (557.2) Par.?
hrasvaveṇukalakvāṇasvabhāvamadhurasvanau / (558.1) Par.?
prāṃśuśailaśilāsīnāviva kinnaradārakau // (558.2) Par.?
utpatatkandukodāragulikācaturabhramau / (559.1) Par.?
vicitramālyalalitau vidyādharasutāviva // (559.2) Par.?
pāṇau dadhānau bāṇāṅkakelikodaṇḍaṇḍikām / (560.1) Par.?
punarvanamivāyātau vīrau rāghavalakṣmaṇau // (560.2) Par.?
viharantau madodārau tau rājīvavilocanau / (561.1) Par.?
rejatuḥ kiṃcidāsannanavayauvanavibhrāmau // (561.2) Par.?
cirabhogaparimlānaviralauṣadhipādape / (562.1) Par.?
nāraṃsta keśavastatra navakānanakautukī // (562.2) Par.?
sa kṛtvā vrajasaṃtrāsaṃ gūḍhaṃ māyāmayairvṛkaiḥ / (563.1) Par.?
rantuṃ vṛndāvanopāntaṃ kālindīsundaraṃ yayau // (563.2) Par.?
niviṣṭe gokule tatra nirbhaye sevyasaṃśraye / (564.1) Par.?
navakānanasaṃbhogaḥ ko 'pi gopakule 'bhavat // (564.2) Par.?
adṛśyata tataḥ śyāmā navodgatapayodharā / (565.1) Par.?
vadhūrnaveva kṛṣṇasya prāvṛḍvihitakautukā // (565.2) Par.?
navavāridharairvyomni calatkalabhavibhramaiḥ / (566.1) Par.?
viyoginīmanojanmavahnidhūmodgamāyitam // (566.2) Par.?
jayinaḥ smararājasya vījayanvyajanairiva / (567.1) Par.?
tato virahiṇīcintāniḥśvāsaprasabho 'nilaḥ // (567.2) Par.?
bhuvi kāntāsmitasitā babhuḥ ketakasūcayaḥ / (568.1) Par.?
meghāmardaviśīrṇasya śiśirāṃśoḥ kalā iva // (568.2) Par.?
balākāvalayāścerurgurugarjaratā divi / (569.1) Par.?
mattameghagajendrāṇāṃ dantakānticayā iva // (569.2) Par.?
ghanānāṃ śakracāpena vanānāṃ śikhitāṇḍavaiḥ / (570.1) Par.?
parasparaprabhāpuñjaspardheva samajāyata // (570.2) Par.?
varṣākṣālitasacchāyatamālakadalībharāḥ / (571.1) Par.?
snigdhasnāteva yuvatirvirarāja vasuṃdharā // (571.2) Par.?
tvaṅgatturaṅgabhrūbhaṅgā phenakūṭāhvaauṭṭajhhāsinī / (572.1) Par.?
matteva yauvanavatī babhrāma yamunāvane // (572.2) Par.?
babhau saudāminīdāmakāntiḥ kāpi payomucām / (573.1) Par.?
meruśekharalagneva taptajāmbūnadacchaṭā // (573.2) Par.?
nīlābhracakitāḥ kvāpi rājahaṃsagaṇā yayuḥ / (574.1) Par.?
ciraṃ naṣṭamivānveṣṭuṃ śaśāṅkaṃ kumudākarāḥ // (574.2) Par.?
tasminkadambakuṭajāmodapramudaau?jhnirbhare / (575.1) Par.?
kāle virahiṇāṃ kāle kṛṣṇaṃ saṃkarṣaṇo 'bravīt // (575.2) Par.?
pūritaṃ parisarpadbhirbalākāphenahāsibhiḥ / (576.1) Par.?
paśya kṛṣṇa ghanairvyoma yāmunairiva vāribhiḥ // (576.2) Par.?
taḍitpītāmbarajuṣāṃ vanamālāvalambinām / (577.1) Par.?
vibhāti vārivāhānāṃ taveva śyāmalaṃ vapuḥ // (577.2) Par.?
ityagrajavacaḥ śrutvā praṇayābharaṇaṃ hariḥ / (578.1) Par.?
lalāsa līlābharaṇo madhūrābharaṇe vane // (578.2) Par.?
varṣacchedaprakāśe 'tha navībhūta ivākhile / (579.1) Par.?
kadācidviharankṛṣṇaḥ kānane bhrātaraṃ vinā // (579.2) Par.?
nyagrodhaṃ prāpa vipulaṃ vṛto gopakumārakaiḥ / (580.1) Par.?
pravṛddhabhujasaṃbhārairnabho mātumivodgatam // (580.2) Par.?
vidyādharasanādhāni tridaśādhyuṣitāni ca / (581.1) Par.?
kulādriśikharāṇīva kautukāddraṣṭumutthitam // (581.2) Par.?
sarvāśāpūraṇodārasacchāyaṃ bhūṣaṇaṃ bhuvaḥ / (582.1) Par.?
prāsādaṃ vandevīnāṃ bhāṇḍīraṃ nāma pādapam // (582.2) Par.?
taṃ dṛṣṭvā snigdhamānandabandhuṃ śaurirnirantaram / (583.1) Par.?
hṛṣṭaścacāra tanmūle gītavādyavinodakṛt // (583.2) Par.?
tato dadarśa kālindīṃ jagaddvipamadacchaṭām / (584.1) Par.?
tvaṅgattaraṅgakuṭilāṃ dīrghaveṇīmivāvaneḥ // (584.2) Par.?
phenabudbudanakṣatramālāṃ puṇyajanocitām / (585.1) Par.?
yātāṃ tāpicchasaccāyāṃ dravatāmiva śarvarīm // (585.2) Par.?
visphāraśapharotphālasphuratsphītaphaṇāṅkitām / (586.1) Par.?
senāmiva bhujaṅgānāṃ taraṅgābhogabhaṅgurām // (586.2) Par.?
unnidrapadmavadanāṃ vikacotpalalocanām / (587.1) Par.?
cakravākakucābhogāṃ śyāmāṃ haṃsasitasmitām // (587.2) Par.?
caṇḍāṃśutāpavigalanmaṇiparvatakandarām / (588.1) Par.?
saṃpravṛttāmivāvartasphūrjanmarakatadravām // (588.2) Par.?
kvacitsuptāmivāspandāṃ kvacinmattāmivoddhatām / (589.1) Par.?
mūrchitāṃ viṣavegena kvaciddaṣṭāmivāhinā // (589.2) Par.?
kvacidbhītāmiva cchannāṃ kvacidvyāgramivākulām / (590.1) Par.?
amandavibhramālolāṃ kvacinmānavatīmiva // (590.2) Par.?
majjadgopāṅganātuṅgakucakumbhonnatodakām / (591.1) Par.?
nananda kṛṣṇastāṃ dṛṣṭvā taruṇīmiva hāriṇīm // (591.2) Par.?
tato dadarśa pātālatalagambhīrabhīṣaṇam / (592.1) Par.?
karālakālabhrūbhaṅgabhaṅgurormiśatākulam // (592.2) Par.?
tamomalinamatyugramakāraṇabhayapradam / (593.1) Par.?
dūrātparihṛtaṃ sarvaiḥ khalaṃ naramiveśvaram // (593.2) Par.?
adyāpi na jagadgrastaṃ mayeti jvalitāśayam / (594.1) Par.?
dhūmodgamāyitaistoyairniḥśvasantamivāniśam // (594.2) Par.?
vyāptamāśīrviṣairghoraistīrakoṭaraśāyibhiḥ / (595.1) Par.?
vītacandrārkanakṣatraṃ svamivātaṅkadaṃ hradam // (595.2) Par.?
nikṣīkṣya dūrākṣobhyaṃ kṣaṇaṃ hariracintayat / (596.1) Par.?
asminsa kāliyo nāma kālakūṭotkaṭaḥ phaṇī // (596.2) Par.?
nivāsatyasitākāraḥ sarvaprāṇibhayaṃkaraḥ / (597.1) Par.?
yeneyaṃ viṣaniḥśvāsairdūṣitā yamunātaṭī // (597.2) Par.?
so 'yaṃ matto 'tidarpeṇa matto nāśamihārhati / (598.1) Par.?
saṃbhavo 'yaṃ mama prāyo vināśāya durātmanām // (598.2) Par.?
vicintyeti hradopāntākadambataruputrakam / (599.1) Par.?
baddhakakṣyaḥ samāruhya papāta nabhaso 'mbhasi // (599.2) Par.?
garjatā kṛṣṇameghena sā vegamavapātinā / (600.1) Par.?
udyayau kṣobhitāṃ vāri vikarālormiśekharam // (600.2) Par.?
dūrotpatitaśailābhakallolavinipātajaḥ / (601.1) Par.?
tadabhūddhorasaṃghaṭṭaṭāṅkāro ghaṭṭitāmbaraḥ // (601.2) Par.?
tataḥ sa dahanodgāraviṣaphūlkārabhīṣaṇaḥ / (602.1) Par.?
pañcāsyo raktanayanaḥ kāliyaḥ samadṛśyata // (602.2) Par.?
añjanācalatulyena tasya bhogena sarvataḥ / (603.1) Par.?
vardhamānena saṃruddhaṃ jalaṃ vyoma vyagāhata // (603.2) Par.?
tatkopajvalanajvālāvalaye kṣipramambhasām / (604.1) Par.?
aparaurvānalabhrāntijanakaḥ praloya'bhavat // (604.2) Par.?
dantaniṣpeṣajāstasya viṣānalaparamparāḥ / (605.1) Par.?
bhasmasātsahasā tīratarumālāṃ pracakrire // (605.2) Par.?
bhogenāveṣṭyamāno 'tha kṛṣṇaḥ kṛṣṇena bhoginā / (606.1) Par.?
babhau valayito vārbhistamāla iva yāmunaiḥ // (606.2) Par.?
sānugenoragendreṇa govindaṃ gopadārakāḥ / (607.1) Par.?
daṃṣṭrākoṭiviṣolkabhirvyāptaṃ vīkṣya samantataḥ // (607.2) Par.?
saṃtrastā vrajamabhyetya cakranduḥ srastakandukāḥ / (608.1) Par.?
eṣa dāmodaro ghore patitaḥ kāliyāmbhasi // (608.2) Par.?
veṣṭitaḥ kālakalpena bhoginātha viṣetkaṭam / (609.1) Par.?
vacaḥ śrutvā yayuḥ sarve nandagopamukhā hradam // (609.2) Par.?
pratyagrāyāsaniḥspande saṃdehādolitāśaye / (610.1) Par.?
nandagope phaṇivyāptaputravaktrāvalokini // (610.2) Par.?
tārapralāpamukhare yaśodāduḥsvadārite / (611.1) Par.?
strījane 'tīva saṃtapte pyāpte rāgaviṣairiva // (611.2) Par.?
tīraṃ saṃkarṣaṇenaitya saṃjñayaiva vibodhitaḥ / (612.1) Par.?
bhujābhyāṃ bhīṣaṇābhogaṃ bhogamāsphālya bhoginaḥ // (612.2) Par.?
caraṇābhyāṃ samākramya harirbandhādvinirgataḥ / (613.1) Par.?
avanāmya phaṇācakraṃ saratnaṃ jvalanolbaṇam / (613.2) Par.?
āruroha śiraḥsphāraṃ madhyamaṃ madhusūdanaḥ // (613.3) Par.?
tataḥ sa sarvajagatāṃ carācaragururguruḥ / (614.1) Par.?
unmamarda padanyāsairnṛtyanniva savibhramam // (614.2) Par.?
srastadarpo galaddhairyaḥ prodvāntograviṣastataḥ / (615.1) Par.?
sa kṛṣṇaṃ rudhirodgāragalitākṣaramabhyadhāt // (615.2) Par.?
bhītaḥ saṃrakṣaṇīyo 'haṃ nasraḥ sarvātmanā tvayā / (616.1) Par.?
añjalivyañjanaṃ dainyaṃ jīvapuṇyamidaṃ mama // (616.2) Par.?
dāmodaro niśamyaitajjagāda bhujagādhipam / (617.1) Par.?
hrado 'yamaśivācāra sevyo 'stu bhavatā vinā // (617.2) Par.?
tatastvamambudhiṃ gaccha yadi vāñchasi jīvitam / (618.1) Par.?
tatra matpādamudrā te tārkṣyarakṣā bhaviṣyati // (618.2) Par.?
iti tacchāsanādyāte sānuge bhujage kṣaṇāt / (619.1) Par.?
yayuḥ kṛṣṇaṃ praśaṃsanto gopāḥ sānandavismayāḥ // (619.2) Par.?
tato viviśatuḥ kelikalau haladharācyutau / (620.1) Par.?
viśālatālahintālatamālaśyāmalaṃ vanam // (620.2) Par.?
pañcatālaphalāsvādananditonmadamānasau / (621.1) Par.?
ceratustatra tau ḍimbakrīḍāḍambaratatparau // (621.2) Par.?
athāyayau dhenukākhyo daityastālavanāśrayaḥ / (622.1) Par.?
karālakesarasphāraskandhabandhoddhuraḥ kharaḥ // (622.2) Par.?
tasyānugairmahākāyairgardabhairabhito vṛtam / (623.1) Par.?
udabhūttālagahanaṃ vyāptaṃ dhūmodgatairiva // (623.2) Par.?
dhenuko 'tha bhṛśaṃ kopādrudhirāruṇalocanaḥ / (624.1) Par.?
svurairnirdārayanbhūmiṃ rāmakṛṣṇavadhepsayā // (624.2) Par.?
āhvānamiva daityānāṃ kurvanpātālavāsinām / (625.1) Par.?
ghaṭṭayanniva heṣābhirvajrogradaśanāyudhaḥ // (625.2) Par.?
abhyadhāvatsamudbhrāntapucchaḥ saṃkarṣaṇaṃ javāt / (626.1) Par.?
vātāvadhūtaikaśikhaścandraṃ megha ivākulaḥ // (626.2) Par.?
vidār daśanaiḥ so 'tha rauhiṇeyamasaṃbhramam / (627.1) Par.?
babhūva paścimamukhaḥ prahārāya parāṅmukhaḥ // (627.2) Par.?
tābhyāmeva samādāya taṃ khurābhyāṃ prahāriṇam / (628.1) Par.?
cikṣepa tālaśikhare phalārthīva halāyudhaḥ // (628.2) Par.?
sa bhagnorutaruskandhasruṭyatkaṭhinakīkasaḥ / (629.1) Par.?
papāta niṣlārambhaḥ saha tālaphalairbhuvi // (629.2) Par.?
sānuge 'tha hate tasminhate kharaparākrame / (630.1) Par.?
vītavighnamabhūtsevyaṃ tattālavanamāyatam // (630.2) Par.?
bhūyo bhāṇḍīravipinaṃ tau gatvā keliśālinau / (631.1) Par.?
dvandvopatanalīlābhirgopaputrairvijahratuḥ // (631.2) Par.?
atha tāvāyayau vanyakusumottaṃsabhūṣaṇaḥ / (632.1) Par.?
gopaveṣacchalaccannaḥ pralambo nāma dānavaḥ // (632.2) Par.?
krīḍābhirāśayagrāhī toṣayitvā sa tau muhuḥ / (633.1) Par.?
jahāra skandhamārūḍhaṃ kadācitkeśavāgrajam // (633.2) Par.?
sa taṃ hṛtvā drutatirnijarūpamadarśayat / (634.1) Par.?
tamaḥpaṭāvṛtā yena bhītyeva kakubho 'bhavan // (634.2) Par.?
tasyāñjanādriśikharākāre mūrdhni parisphuran / (635.1) Par.?
dāvānalaśikhāpuñjapiṅgaścūḍāmaṇirbabhau // (635.2) Par.?
tasyābabhau mukhodgīrṇā sadhūmadahanāvalī / (636.1) Par.?
nīlapītā patākeva daṃṣṭrātoraṇalambinī // (636.2) Par.?
nīlaśailaśilākūṭavikaṭe rohiṇīsutaḥ / (637.1) Par.?
babhāra dānavaskandhe śaradambhodavibhramam // (637.2) Par.?
hriyamāmaḥ sa tenāśu mānuṣaṃ bhāvamāśritaḥ / (638.1) Par.?
saṃmitaṃ keśavenārātpurāṇaṃ smārito vapuḥ // (638.2) Par.?
yattatparataraṃ dhāma vāgīśaṃ viśvatomukham / (639.1) Par.?
sarvadevamayaṃ satyamanantamajamavyayam // (639.2) Par.?
nijaṃ vipulāmāsthāya balaṃ bhūmidhṛtikṣamam / (640.1) Par.?
jaghāna muṣṭinā mūrdhni pralambaṃ dhenukāntakaḥ // (640.2) Par.?
muṣṭipātādvighaṭitasphuṭallālāṭakarparam / (641.1) Par.?
kāye viveśa daityasya kīrmaraktacchaṭaṃ śiraḥ // (641.2) Par.?
skandhādavasrute rāme girisphāraṃ kalevaram / (642.1) Par.?
nipapāta pralambasya lambamānabhujadvayam // (642.2) Par.?
balinā baladevena pralambe vinipātite / (643.1) Par.?
prayāte vārṣike tatra śanairmāsacatuṣṭaye // (643.2) Par.?
pratyāsanne navautsukyanirbharānandadāyini / (644.1) Par.?
kratūtsave samārambho babhūva vanavāsinām // (644.2) Par.?
tataḥ saptacchadāmodamālinīhaṃsanūpurā / (645.1) Par.?
viṣadendumukhī phullanīlotpalavilocanā // (645.2) Par.?
nimantriteva pramadā tasminvrajamahotsave / (646.1) Par.?
adṛśyata sitāmbhodabhaktismerāmbarā śarat // (646.2) Par.?
tatra gopagirā jñātvā yāgaṃ kṛṣṇaṃ marutpateḥ / (647.1) Par.?
ūce smitasitālokaiḥ pāñcajanyamivāsṛjan // (647.2) Par.?
aho nu hāsyajananī mugdheyaṃ bhavatāṃ matiḥ / (648.1) Par.?
yāgaḥ śakrāya nārhe 'yaṃ gopā hi giridaivatāḥ // (648.2) Par.?
iti tadvacasā gopairgiriyajñe pravartate / (649.1) Par.?
vihitā bhakṣyagirayo ghṛtakṣīrorunirjharāḥ // (649.2) Par.?
govardhanagireryajñe tasminbahvannasaṃbhṛte / (650.1) Par.?
pāyasaiḥ sadadhicchannairhimacchanneva bhūrabhūt // (650.2) Par.?
mayūrapattrābharaṇāḥ kusamottaṃsaśekharāḥ / (651.1) Par.?
tasminyāge babhurgopā gāvaśca suvibhūṣitāḥ // (651.2) Par.?
girimūrdhani viśvātmā pareṇa girivarṣmaṇā / (652.1) Par.?
vapuṣā bubhuje kṛṣṇastatsarvaṃ tairniveditam // (652.2) Par.?
tatpraharṣasmitodāraṃ nijaṃ divyaṃ mahadvapuḥ / (653.1) Par.?
praṇanāma svayaṃ kṛṣṇo gopaiḥ saha giriprabham // (653.2) Par.?
vṛtte mahotsave tasmiñśatamanyuḥ krudhā jvalan / (654.1) Par.?
ādideśa vrajocchittyai ghorānsaṃvartakāmbudān // (654.2) Par.?
tena te preritāḥ kṣipraṃ nīlaśailaśilāghanāḥ / (655.1) Par.?
ghanāścakrurjagadvyāptaṃ kālarātriśatairiva // (655.2) Par.?
bhinnāñjanaghanacchāyairjīmūtairgarjitorjitaiḥ / (656.1) Par.?
grastā ivoddhataiḥ kṣipraṃ nādṛśyanta diśo daśa // (656.2) Par.?
tataḥ karikarākārā stambhasaṃrambhavibhramāḥ / (657.1) Par.?
peturdharādhare dhārāḥ parihārā dhṛteḥ param // (657.2) Par.?
kālāṭṭahāsavikaṭā jalodgārāḥ prapātinaḥ / (658.1) Par.?
virejuḥ kālameghānāṃ girīṇāmiva nirjharāḥ // (658.2) Par.?
so 'bhavadbhīṣaṇābhogameghasaṃghātanirmitaḥ / (659.1) Par.?
ullasatsthūlakallolalolaḥ salilaviplavaḥ // (659.2) Par.?
vidyutpiśaṅgakeśānāṃ garjatāṃ megharakṣasām / (660.1) Par.?
bhayeneva yayau kvāpī jagatī jalasaṃstutā // (660.2) Par.?
te śakrādhiṣṭitā ghorā dīptāśakrāyudhāṅkitāḥ / (661.1) Par.?
varṣāśaninipātena cakrire kadanaṃ gavām // (661.2) Par.?
vartmavinyastanetrāṇāṃ patantīnāmitastataḥ / (662.1) Par.?
trāsaśītaparītānāṃ ghorastasāmabhūtkṣayaḥ // (662.2) Par.?
ayaṃ sa pralayārambhaḥ puṣkarāvartabhīṣaṇaḥ / (663.1) Par.?
saṃprāpta iti bhītānāṃ gopānāmabhavadbhavaḥ // (663.2) Par.?
taddṛṣṭvā vaiśasaṃ ghoraṃ nāśāyopasthitaṃ gavām / (664.1) Par.?
govindo jagatāṃ goptā rakṣāṃ kṣaṇamacintayat // (664.2) Par.?
imamutpāṭya śailendramahaṃ govardhanaṃ balāt / (665.1) Par.?
chattrīkaromyupastānāṃ saṃśrayaṃ vipulaṃ gavām // (665.2) Par.?
iti dhyātvā dhiyaṃ dhīro nidadhe bhūdhare dṛśam / (666.1) Par.?
utpāṭanakṣaṇakṣāntyai phullapadmāvalīmiva // (666.2) Par.?
tataḥ sapadi viśvātmā balena mahatānvitaḥ / (667.1) Par.?
ujjahāra giriṃ dorbhyāṃ sphuṭanmūlaśikhātalam // (667.2) Par.?
mūlāvalambinaḥ kṣipraṃ pātālamiva nirgatāḥ / (668.1) Par.?
uddhṛtasya gireḥ sarpāḥ snāyujālatulāṃ yayuḥ // (668.2) Par.?
saṃpīḍitaśilāpīḍānibaḍikṛtanirjharaiḥ / (669.1) Par.?
babhuḥ palitakalloladukūlavalitā diśaḥ // (669.2) Par.?
haritālarajaḥpuñjaiḥ pavanāvartanartitaiḥ / (670.1) Par.?
babhau tatpātitairvyāptaḥ kṛṣṇaḥ pītāṃśukairiva // (670.2) Par.?
vyādhūtāstasya pārśveṣu kṣaṇamutpatato ghanāḥ / (671.1) Par.?
kṣmābhṛtaḥ pakṣavikṣepabhrāntiṃ cakruḥ svacāriṇām // (671.2) Par.?
tasmingovindadordaṇḍacchattrībhūte mahībhṛti / (672.1) Par.?
phullamālāvalī srastā cakre sragdāmavibhramam // (672.2) Par.?
svacāriṇo 'dya sucirādime te girayo vayam / (673.1) Par.?
jātā vajradhara kṣmābhṛtpakṣacchedamadaṃ tyaja // (673.2) Par.?
iti trāsotpatantīnāṃ vidyādharamṛgīdṛśām / (674.1) Par.?
raśanānūpurārāvaiḥ sa jagādeva bhūdharaḥ // (674.2) Par.?
paryastaprasarastobhakṣubhyatkesarigarjitaiḥ / (675.1) Par.?
sa ghoraghanasaṃghātānatarjayadivorjitān // (675.2) Par.?
sa samunmūlanāyāsasaṃbhrāntadvipayūthapaiḥ / (676.1) Par.?
babhau khe śekharollekhapātitairiva vāridaiḥ // (676.2) Par.?
ghūrṇamānamahāśākhikusumotkarareṇubhiḥ / (677.1) Par.?
sa rakṣāmaṇḍalānīva dhenūnāṃ vidadhe muhuḥ // (677.2) Par.?
trāsāpatatsiddhavadhūtārahāraistaraṅgibhiḥ / (678.1) Par.?
adhaḥsthāngaganastho 'drirjahāseva mahīdharān // (678.2) Par.?
taṃ dṛṣṭvā khecarāḥ prāhuḥ kimayaṃ girirutthitaḥ / (679.1) Par.?
yadi na pralayārambho yadi nākālaviplavaḥ // (679.2) Par.?
tataḥ kṛṣṇagirā gopāḥ śailotpāṭanabhūgṛham / (680.1) Par.?
vipulaṃ viviśuḥ śāntyai nikhilaiḥ saha godhanaiḥ // (680.2) Par.?
nivāte nirjale tasminsuviśāle girestaṭe / (681.1) Par.?
tasthurjagānnivāsena gāvo gopāśca rabhitāḥ // (681.2) Par.?
vṛṣṭicchanne prayāte 'tha saptarātre marutpatiḥ / (682.1) Par.?
jagāma viphalodyogalajjito jaladaiḥ saha // (682.2) Par.?
tatastaṃ vipulābhogatuṅgaśṛṅgaṃ guruṃ girim / (683.1) Par.?
nyaveśayannijapade līlayaiva jagadguruḥ // (683.2) Par.?
saptarātraṃ dhṛte tasmingirau garuḍalakṣmaṇāḥ / (684.1) Par.?
taṃ draṣṭumāyayau sākṣātsahasrākṣo 'tivismitaḥ // (684.2) Par.?
jaṅgamādiva kailāsātso 'vatīrya suradvipāt / (685.1) Par.?
govardhanaśilāsīnaṃ dadarśa madhusūdanam // (685.2) Par.?
antarhitena tārkṣyeṇa pakṣairācchāditātapam / (686.1) Par.?
asatyākalitenaiva tejasāpūritāmbaram // (686.2) Par.?
mayūrakaṇṭhasacchāyaṃ taptahemaprabhāṃśukam / (687.1) Par.?
indranīlagireḥ śṛṅgaṃ taptaṃ bālātapairiva // (687.2) Par.?
taṃ vīkṣya kamalākāntaṃ gopaveṣadharaṃ harim / (688.1) Par.?
sahasranetramātmānaṃ manasā praśaśaṃsa saḥ // (688.2) Par.?
maulikuṇḍalakeyūrasphāraratnāṃśusaṃcayaiḥ / (689.1) Par.?
indrāyudhasahasrāṇi muhurdikṣu kṣipanniva // (689.2) Par.?
abhyetya keśavaṃ śakro babhāṣe praṇayocitam / (690.1) Par.?
dantatviṣā daśa diśaḥ sudhayā pūrayanniva // (690.2) Par.?
atidaivamidaṃ karma tava kṛṣṇa kimadbhutam / (691.1) Par.?
śaktiralpīyasī yasya samagrajagatāṃ gatiḥ // (691.2) Par.?
sarvalokopari paraṃ vartante kāmadhenavaḥ / (692.1) Par.?
tāsāṃ tridaśapūjyānāṃ brahmaṇaścāsmi śāsanāt // (692.2) Par.?
prāpto 'bhiṣektuṃ govinda rājye tvāmīpsitaṃ gavām / (693.1) Par.?
ityuktvā ratnakumbhena mūrdhni tasya dadau payaḥ // (693.2) Par.?
upendramabhiṣicyendraḥ prasādya ca punaḥ punaḥ / (694.1) Par.?
pālyastvayā sakhā bandhuḥ svasreyo janakasya yaḥ // (694.2) Par.?
tvayā daityacchidā kṛṣṇa keśikaṃsavadhe kṛte / (695.1) Par.?
bhavatsahāyaḥ pṛthivīṃ sa jeṣyati dhanaṃjayaḥ // (695.2) Par.?
iti praṇayino vācaṃ kṛṣṇaḥ śrutvā śacīpateḥ / (696.1) Par.?
jānanbhāratavṛttāntaṃ tatheti pratyapadyata // (696.2) Par.?
evaṃ rahaḥ samābhāṣya jambhahāsurasūdanam / (697.1) Par.?
airāvaṇakarālūnameghena nabhasā yayau // (697.2) Par.?
gopaveṣadharaṃ gopā devaṃ matvā tamadbhutam / (698.1) Par.?
mudritā iva tacchaktyā mugdhā no kiṃcidūcire // (698.2) Par.?
tatastaṃ padmapattrākṣaṃ nivṛttāśeṣaśauśavam / (699.1) Par.?
janā nirbharatāruṇyalāvaṇyaṃ nayanaiḥ papuḥ // (699.2) Par.?
śaranniśāsu saṃpūrṇacandrasmitasitāsu saḥ / (700.1) Par.?
hariṇīhārinetrābhirvijahāra ratipriyaḥ // (700.2) Par.?
sa rāgavṛṣayuddheṣu niyuddheṣu ca kautukī / (701.1) Par.?
vīraśṛṅgārarabhasaḥ sa babhūva manoharaḥ // (701.2) Par.?
chekoktiṣu kṛtābhyāsā veśakarmasu sādarāḥ / (702.1) Par.?
babhustā vismito lāpā vibhrameṣu kṛtakṣaṇāḥ // (702.2) Par.?
tallīlānukṛtau yatnastatkathāśravaṇe rasaḥ / (703.1) Par.?
tatsvairabhāṣaṇe harṣaḥ ko 'pyabhūdgopayoṣitām // (703.2) Par.?
tāsāmakṛtakasmerasphuritādharapallavam / (704.1) Par.?
mugdhānāṃ vadanaṃ prītyai babhūvābhyadhikaṃ hareḥ // (704.2) Par.?
yadgurūṇāmanāyattāyattāstyaktagṛhakriyāḥ / (705.1) Par.?
dveṣiṇyaḥ svajane yacca tatkṛṣṇāsyavijṛmbhitam // (705.2) Par.?
salajjā api māninyaḥ prakaṭasmaravikriyāḥ / (706.1) Par.?
tanvyo 'pi tanutāṃ prāpustāstadarpitamānasāḥ // (706.2) Par.?
kampasvedavatī kasmādakasmātsakhi mūrchitā / (707.1) Par.?
api kṛṣṇabhujaṅgena na daṣṭāsi pramādinī // (707.2) Par.?
nāyaṃ tava gṛhe mārgo mārgo 'yaṃ vijane vane / (708.1) Par.?
yamunātīravānīravallarīkeliveśmanaḥ // (708.2) Par.?
amuṣminkusumārāme kṛṣṇaṣaṭcaraṇena kim / (709.1) Par.?
kṛtavraṇā tvamadhare yenāsi vinatānanā // (709.2) Par.?
gāyanti yadi kṛṣṇasya caritaṃ gopakanyakāḥ / (710.1) Par.?
tvaṃ na smarasi kiṃ mūḍhe srastaṃ śīlamivāṃśukam // (710.2) Par.?
dāmodaramatāsmīti madāndhe kiṃ na pasyasi / (711.1) Par.?
sa kāntāśatasaṃketasakto hi bahuvallabhaḥ // (711.2) Par.?
kiṃ nu nāma stanau tanvi sotkampau vinigūhase / (712.1) Par.?
pulakāṅkakapolasya vadanasya karoṣi kim // (712.2) Par.?
iyamindīvaraśyāmā śyāmā kusumahāsinī / (713.1) Par.?
kṛṣṇaśca gūḍhasaṃcārī carasyekākinī katham // (713.2) Par.?
iti gopāṅganāḥ serṣyaṃ saṃbhogasubhagā mithaḥ / (714.1) Par.?
vyāharanti sma sāsūyaṃ svairaṃ smaraśarāturāḥ // (714.2) Par.?
kāntākararuhālūnabālavañjulapallavam / (715.1) Par.?
ratiśayyārase śairevarbabhūva vilalaṃ vanam // (715.2) Par.?
tasya kāntataraṃ kāntāḥ samadāḥ saṃmadākulam / (716.1) Par.?
vadanaṃ vadanodārā ghūrṇamānekṣaṇāḥ papuḥ // (716.2) Par.?
tāsāmabhisarantīnāmavaśaṃ keśavaṃ prati / (717.1) Par.?
petuḥ śaśāṅke sāsūyā dṛśo darśanaśaṅkayā // (717.2) Par.?
mādhave madhurodārasundarīratitatpare / (718.1) Par.?
saphalaṃ dhanyamātmānaṃ manye mene manobhavaḥ // (718.2) Par.?
aho nu jayinī śaktiḥ samarasya smayakāriṇī / (719.1) Par.?
prajāpatigurau yasyāḥ saṃpūrṇapraṇayā gatiḥ // (719.2) Par.?
tataḥ kadācillalanākeliśālini keśave / (720.1) Par.?
adṛśyata pradoṣānte daityo mattavṛṣākṛtiḥ // (720.2) Par.?
ariṣṭo duṣṭacaritastīkṣṇaśṛṅgo 'ruṇekṣaṇaḥ / (721.1) Par.?
puñjīkṛtaḥ śaśikaraistamaḥkūṭa ivāsitaḥ // (721.2) Par.?
bhāyayanvṛṣabhānbhīmo bherīgambhīraniḥsvanaḥ / (722.1) Par.?
nīlaśailaśilāpīṭhakāṭhoraskandhabandhuraḥ // (722.2) Par.?
prahārābhimukhaṃ kṛṣṇakukṣinikṣiptacakṣuṣaḥ / (723.1) Par.?
tasya śṛṅgayugaṃ lebhe kālatoraṇatulyatām // (723.2) Par.?
prahāriṇaṃ madodagraṃ jagrāhograṃ tamacyutaḥ / (724.1) Par.?
khalaṃ mūrkhaṃ navaiśvaryaṃ priyavādīva vañcakaḥ // (724.2) Par.?
gṛhītastena balinā baladevānujena saḥ / (725.1) Par.?
babhūvodbhrāntasāvegapucchoddhutarajaḥpaṭaḥ // (725.2) Par.?
tasyāndolivaktrasya ghorahuṃkārakāriṇaḥ / (726.1) Par.?
vyālaghnā saṅkhamāleva sphāraphenāvalī gale // (726.2) Par.?
tataḥ kaṇṭhaṃ nipīḍyāsya dhṛtvā mūrdhni padaṃ javāt / (727.1) Par.?
śṛṅgamekaṃ samutpāṭya jaghāna vadane hariḥ // (727.2) Par.?
sa tīkṣṇaśṛṅgābhihataḥ papāta bhuvi dānavaḥ / (728.1) Par.?
prastyānarudhirodgāravicaladdhargharāravaḥ // (728.2) Par.?
ariṣṭe nihate tasminnariṣṭe tridivaukasām / (729.1) Par.?
prabhāvaḥ paprathe śairermathurādhipateḥ puraḥ // (729.2) Par.?
sa vṛṣṇivṛddhānvibudhānvasudevapurogamam / (730.1) Par.?
ugrasenaṃ ca pitaraṃ dārdikyākrūrasātyakān // (730.2) Par.?
acintyatsamānāyya niścayaṃ nayakovidān / (731.1) Par.?
niḥśabdajanasaṃcāre niśīthe vyastasevakaḥ // (731.2) Par.?
pradīpapratibimbāṅkaratnābharaṇatejasā / (732.1) Par.?
gūḍhacintānalajvālaṃ bahiḥ prakaṭayanniva // (732.2) Par.?
so 'bravītkṣaṇamālokya vadanānyabhimāninām / (733.1) Par.?
dīrghocchvāsena kathayannavaṃ vairiparābhavam // (733.2) Par.?
iyaṃ prathitasārāṇāṃ viduṣāṃ satvaśālinām / (734.1) Par.?
sūcyate bhavatāmagre mānaglānikadarthanā // (734.2) Par.?
pramādādavalepādvā vismṛtenālpakena naḥ / (735.1) Par.?
cūḍāmaṇiṣu vinyastaṃ caraṇaprabhavaṃ rajaḥ // (735.2) Par.?
na sahante suragurorye sāmyaṃ gurukovidāḥ / (736.1) Par.?
spardhayā bata lajjante yudhi vajrāyudhena ye // (736.2) Par.?
te yūyaṃ yasya sacivaḥ sacivāropitaśriyaḥ / (737.1) Par.?
tasya kā nāma gaṇanā gaṇanāthe 'pi jāyate // (737.2) Par.?
avajñopekṣitasyāyaṃ vipākaḥ śatrujanmanaḥ / (738.1) Par.?
vayamapyadhunā yena yātāścintāvidheyatām // (738.2) Par.?
śrūyate nandagopasya pravṛddhacaritaḥ śiśuḥ / (739.1) Par.?
daityānāmapi yaḥ śaṅke śaṅkataṅkagururnavaḥ // (739.2) Par.?
vinyasya caraṇaṃ yena mūrdhni kāliyabhiginaḥ / (740.1) Par.?
svarvīkṛtāni śūrāṇāṃ śirāṃsi ca yaśāṃsi ca // (740.2) Par.?
sāgrajena hatāstena pralambāriṣṭadhenukāḥ / (741.1) Par.?
avajñāspadamevābhūdyeṣāṃ śakro 'pi saṃgare // (741.2) Par.?
girirgovardhano nāma saptāhaṃ pāṇinā dhṛtaḥ / (742.1) Par.?
smayāya durnimittāya nāśāya ca na kasya saḥ // (742.2) Par.?
na jānīmaḥ sa kiṃ tāvadbhūtamatyadbhutaṃ kṣitau / (743.1) Par.?
samudbhūtamadho yena nīyate naḥ parākramaḥ // (743.2) Par.?
tasmānmanīṣibhirvīrairbhavadbhiścintyatamayam / (744.1) Par.?
yaśaḥkusumavallīnāṃ paraśurvyasanodayaḥ // (744.2) Par.?
uktaṃ ca nāradenaitatpunaretya purā svayam / (745.1) Par.?
vasudevasutaḥ kṛṣṇo nandagopagṛhe sthitaḥ // (745.2) Par.?
nandagopasutā cāsau śilāyāmāhatā tvayā / (746.1) Par.?
sā gatvā vindhyagahanaṃ pulindaśabarārcitā // (746.2) Par.?
niśumbhaśumbhau ditijau jaghāna ghanavikramau / (747.1) Par.?
vihito vasudevena garbhayorvyatyayastayoḥ // (747.2) Par.?
kṛṣṇaḥ sa te bhayasthānamityuktvā nārado yayau / (748.1) Par.?
so 'yaṃ bandhuḥ kṛtaghno me vasudevaḥ sthito 'ntike // (748.2) Par.?
yena naḥ kṣayasaṃdehatulāmāropitaṃ yaśaḥ / (749.1) Par.?
narakāvartakalilā yasya kilbiṣavipruṣaḥ // (749.2) Par.?
sa kṛtaghno 'dhamaḥ kena pātakenopamīyate / (750.1) Par.?
ghorahālāhalāpūrṇaḥ kuṭilo 'yaṃ mayā svayam // (750.2) Par.?
dhṛtaḥ sarpo nijagṛhe yenāptaḥ satkule kaliḥ / (751.1) Par.?
mithyā dhavalakūrco 'yaṃ bandhucchadmā jaḍo ripuḥ // (751.2) Par.?
vasudevaḥ sadā jihmo vadhārhe 'pyeṣa rakṣitaḥ / (752.1) Par.?
sarvābhiśaṅkitā rājñāṃ sunayajñairudāhṛtā // (752.2) Par.?
ataḥ saṃcintyate ḍimbo na tu me gaṇanāspadam / (753.1) Par.?
jagadgrasagariṣṭhasya satpratāpahavirbhujaḥ // (753.2) Par.?
antera na bhavatyeva śiśurgopapataṅgakaḥ / (754.1) Par.?
athavā vartate sādhuryadyasmānprati sāgrajaḥ // (754.2) Par.?
kā kṣatirbhogabhāgī me bandhumadhye bhaviṣyati / (755.1) Par.?
akrūro madgirā yātu vrajaṃ dānapatiḥ svayam // (755.2) Par.?
etena tau samāhūtau draṣṭumicchāmi dārakau / (756.1) Par.?
nandagopaprabhṛtayaḥ karadā mama śāsanāt // (756.2) Par.?
dhanurmakhe samāyāntu prastutādhikadāyinaḥ / (757.1) Par.?
vīrāṇāṃ harṣajananau kṛṣṇasaṃkarṣaṇau ca tau // (757.2) Par.?
mallābhyāṃ yudhyamānau me raṅge prītatiṃ kariṣyataḥ / (758.1) Par.?
iti divyadṛśākrūraḥ śrutvā kaṃsena bhāṣitam // (758.2) Par.?
yayau yādavaśārdūlaḥ śauridarsanalālasaḥ / (759.1) Par.?
akrūre govrajaṃ yāte vṛddhāste vṛṣṇipuṃgavāḥ // (759.2) Par.?
nindayā vusudevasya kruddhāstasthuradhomukhāḥ / (760.1) Par.?
tataḥ pitāmahaḥ kaṃsaṃ pitāmaha ivāparaḥ // (760.2) Par.?
abhyadhādandhako 'pīmāndurjayaḥ pratibandhakaḥ / (761.1) Par.?
vandhyāḥ kule 'pi satataṃ mayanye dhanyatarāḥ striyaḥ // (761.2) Par.?
na kulaghnaḥ suto yāsāṃ kadācidapi jāyate / (762.1) Par.?
na jātu vajrajihveṣu tīkṣṇeṣu krūrakāriṣu // (762.2) Par.?
sudhālayā tiṣṭhati śrīḥ kamalāṅkurakomalā / (763.1) Par.?
aho nu śocyatāṃ yātāścirādyādavavṛṣṇayaḥ // (763.2) Par.?
vṛddhāvamānakṛdbālo yeṣāṃ kaṃsa tvamagraṇīḥ / (764.1) Par.?
ka evaṃ nāma jaḍadhīranunmattaḥ prabhāṣate // (764.2) Par.?
rakṣito vasudevena pitrā putraḥ kimapyaho / (765.1) Par.?
neha putrātpriyataraṃ kiṃcidasti śarīriṇām // (765.2) Par.?
putra svajanakaṃ pṛccha putrasnehasya gauravam / (766.1) Par.?
paralokaparitrāṇāṃ pitrā cedrakṣitaḥ sutaḥ // (766.2) Par.?
tasyāsya vācyatā keyaṃ yūyaṃ sarve 'pi putriṇaḥ / (767.1) Par.?
vasudevātmajo vīraḥ kṛṣṇaḥ saṃkarṣaṇānujaḥ // (767.2) Par.?
bandhubuddhyā praṇayinā saṃdheyaḥ sarvathā tvayā / (768.1) Par.?
hitaṃ pathyaṃ ca me mohānna kariṣyasi cedvacaḥ // (768.2) Par.?
tadaiśvaryaprabhāvo 'dya saṃpūrṇāvadhireṣa te / (769.1) Par.?
dṛśyante kṣayasaṃsinyo durnimittaparamparāḥ // (769.2) Par.?
anyatra kṛṣṇasaṃdhānāttāsu śāntirna te parā / (770.1) Par.?
ityandhakavacaḥ śrutvā niḥśvasanbhrakuṭīmukhaḥ // (770.2) Par.?
nirjagāma tataḥ kaṃsaḥ parāṅmukha iva śriyaḥ / (771.1) Par.?
nāyamastīti vṛddheṣu bhāṣamāṇeṣu vṛṣṇiṣu // (771.2) Par.?
ādideśāśu śvetāṅgaṃ kaṃsaḥ keśituraṅgamam / (772.1) Par.?
sa kṛṣṇanidhanāyograḥ preritastena dānavaḥ // (772.2) Par.?
jagāma govrajaṃ ghorasaṃdhyāsṛksaṃplute 'hani / (773.1) Par.?
sa kopādrudhireṇeva pūritākṣaḥ śvasanmuhuḥ // (773.2) Par.?
uraḥsthalamilatprothaḥkuñcitoruśirodharaḥ / (774.1) Par.?
vajrasārasvurāghātanirdāritaśilātalaḥ // (774.2) Par.?
visphārakesarasaṭākarālaskandhakandharaḥ / (775.1) Par.?
ghaṭṭayanniva heṣābhiḥ pibanniva diśo daśa // (775.2) Par.?
nirmāṃsacarvaṇāsvādaprasravatsṛkviśoṇitaḥ / (776.1) Par.?
kṛtāntacāmarākāravalitoddhūtavaladhiḥ // (776.2) Par.?
vivṛttānanavispaṣṭaniryaddantāṃśumaṇḍalaḥ / (777.1) Par.?
dikṣu mānuṣamāṃsādaḥ kṣipannasthicayāniva // (777.2) Par.?
so 'bhidudrāva vegena kṛṣṇamāpāṇḍuracchaviḥ / (778.1) Par.?
pavanāpreritasphāraḥ śaranmegha ivācalam // (778.2) Par.?
samutkṣiptāgracaraṇaṃ keśavaḥ keśinaṃ puraḥ / (779.1) Par.?
dṛṣṭvā nivāryamāṇo 'pi gaupaiḥ krodhāttamādravat // (779.2) Par.?
khurābhyāṃ kṛtaśalyābhyāṃ balādvakṣasi tāḍitaḥ / (780.1) Par.?
ghoraheṣāravogreṇa tena nākampatācyutaḥ // (780.2) Par.?
kesarādhūnanoddhūtarajasastasya valgitaiḥ / (781.1) Par.?
babhūvuḥ kakubhaśchannā dhūmaketuśatairiva // (781.2) Par.?
tasya prahārato vaktrakuhare vivare hariḥ / (782.1) Par.?
dāruṇe dāruṇāyeva dviguṇaṃ bhujamādade // (782.2) Par.?
keśidantāntarāsaktaḥ sa rarāja harerbhujaḥ / (783.1) Par.?
phenāvalīparikṣiptaḥ pārijāta ivārṇave // (783.2) Par.?
keśīśailaśilāstambhadṛḍhe doṣṇi muradviṣaḥ / (784.1) Par.?
bhagnadantaściraṃ cakre vaktrāñjanakadarthanāḥ // (784.2) Par.?
prasravatsavedasalilaḥ srotaḥ proddhāntaśoṇitaḥ / (785.1) Par.?
vyāvṛttanayanaḥ keśī niḥśvasanniścalo 'bhavat // (785.2) Par.?
sphārite doṣṇi kṛṣṇena gaṇḍakūṭataṭāntare / (786.1) Par.?
sphuṭasthūlāsthiṭāṅkāraṃ tadvaktramabhavaddvidhā // (786.2) Par.?
sa dāmodaradurvāradordaṇḍadalitākṛtiḥ / (787.1) Par.?
papāta rudhirodgāraghorasturagadānavaḥ // (787.2) Par.?
hate keśini kaṃsasya priye suhṛdi dānave / (788.1) Par.?
bhuvaneṣvabhavatko 'pi harṣotsāhamahotsavaḥ // (788.2) Par.?
antarhito muniḥ prītyā nāradaḥ kṛṣṇamabravīt / (789.1) Par.?
sādhu mādhava niḥśalyaṃ tvāyā kṛtmidaṃ jagat // (789.2) Par.?
keśinirdāraṇātsvayātaḥ keśavastvaṃ bhaviṣyasi / (790.1) Par.?
ityuktvā prayayau harṣānnārado 'bhimatāṃ diśam // (790.2) Par.?
prādurāsīttataḥ śaurernimittanicayaḥ śubhaḥ / (791.1) Par.?
bandhunā pitṛtulyena yaḥ śaṃsati samāgamam // (791.2) Par.?
merupārśvāntaraṃ prāyāddinānte vāsareśvaraḥ / (792.1) Par.?
kṛṣṇakeśivadhāścaryakathāṃ vaktumivādarāt // (792.2) Par.?
tataḥ pītāṃśukodāradāmodaramanoharam / (793.1) Par.?
babhūva sahajaśyāmaṃ saṃdhyāṃśuśabalaṃ nabhaḥ // (793.2) Par.?
śanaiḥ saṃghaṭṭitāḥ śyāmāstamobhirabhavaddiśaḥ / (794.1) Par.?
tārakāṃśusrutakṣīrā gopālairiva dhenavaḥ // (794.2) Par.?
vyomābdhipāñcajanyo 'tha niśānāthaḥ samudyayau / (795.1) Par.?
yāminīkāminīkelimaṇḍano maṇidarpaṇaḥ // (795.2) Par.?
śaśāṅkakarasāreṇa vihāreṇa suraśriyaḥ / (796.1) Par.?
tamasaḥ parihāreṇa hāraiṇaiva nabho babhau // (796.2) Par.?
netrapremṇi sudhāsīmni sitimni vyomni gāḍhatām / (797.1) Par.?
yaśasīvāśrite śaurerniśākarakaracchalāt // (797.2) Par.?
praharṣayannīlakaṇṭhānrathena ghananādinā / (798.1) Par.?
śekharo vṛṣṇivīrāṇāmaktūraḥ pratyapadyata // (798.2) Par.?
nandagopasya sadanaṃ sa samāsādya gokule / (799.1) Par.?
dadarśa śatapattrākṣaṃ kṛṣṇaṃ keśinisūdanam // (799.2) Par.?
ayaṃ sa kaiṭabhārātirbhagavānmadhusūdanaḥ / (800.1) Par.?
bhuvo bhārāvatārāya jāto yādavanandanaḥ // (800.2) Par.?
śrīvatsalakṣaṇo vakṣo bibhrāṇaḥ kustubhocitam / (801.1) Par.?
niḥspandāliṅgane yogyaṃ kamalākucakumbhayoḥ // (801.2) Par.?
meghaśyāmena vapuṣā nayanāmṛtavarṣiṇā / (802.1) Par.?
dhatte saudāminīdāmaramyaṃ pītāṃśukadvayam // (802.2) Par.?
anena nṛtyati manaḥsphāraṃ prasarato dṛśau / (803.1) Par.?
etadāliṅganāyeva bhujau me paridhāvataḥ // (803.2) Par.?
ehi mādhava kṛṣṇeti vyāharanprītinirbharaḥ / (804.1) Par.?
pūjito nandagopena kṛṣṇena ca viveśa saḥ // (804.2) Par.?
prāptapūjāsanaḥ so 'tha sasaṃkarṣaṇamacyutam / (805.1) Par.?
uvāca puṇḍarīkākṣamāpibanniva cakṣuṣā // (805.2) Par.?
iyaṃ te dhīragambhīrā harṣapīyūṣavarṣiṇī / (806.1) Par.?
prayāti nā puṇyavatāṃ mūrtirlocanagocaram // (806.2) Par.?
mohāttvadbhaktivimukhastvāṃ dṛṣṭvā prātarāgatam / (807.1) Par.?
vāñchitaḥ kṛtakṛtyaśca bhavitā mathureśvaraḥ // (807.2) Par.?
draṣṭumicchati kaṃsastvāṃ prātargantāsi tatpurīm / (808.1) Par.?
tvadvapuḥ pūrṇapūṇyena dhanyāḥ paśyantu yādavāḥ // (808.2) Par.?
tatra kaṃsasya saṃbhāradhanādhāmni dhanurmahīm / (809.1) Par.?
upatiṣṭhantu dhaninaḥ sarve gopāḥ karapradāḥ // (809.2) Par.?
etāvadeva pracuraṃ mamāgamanakāraṇam / (810.1) Par.?
idaṃ tu bāndhavasnohādyatkiṃcidabhidhīyate // (810.2) Par.?
vṛddhaḥ sa sukṛtī tatra putra putravatāṃ varaḥ / (811.1) Par.?
vilokya vasudevastvāṃ phalaṃ prāpnotu janmanaḥ // (811.2) Par.?
tvatkṛte satataṃ yasya kaṃsavākyaśarāḥ svarāḥ / (812.1) Par.?
tvāmavāpnotu māhātmyaṃ rohaṇādrivasuṃdharā // (812.2) Par.?
api kaṃsabhayātputrairasaṃpītapayodharā / (813.1) Par.?
kṛṣṇeti nāmnā satataṃ sīdati prasnustanī // (813.2) Par.?
gūḍhacintāviniḥśvāsadhūsarādharapallavā / (814.1) Par.?
dūrīkṛtasutasnehavaiklavyāptavipallavām // (814.2) Par.?
rahitāmiva rāmeṇa kausalyāṃ kulamaulinā / (815.1) Par.?
darśanāmṛtavarṣeṇa nirvāpaya sametya tām // (815.2) Par.?
aho tṛṣṇeva sahajācchāyeva sahacāriṇī / (816.1) Par.?
vāsanevāparikṣīṇā sarvathā bhavitavyatā // (816.2) Par.?
viśvoddharaṇadakṣasya jagadrakṣāśikhāmaṇeḥ / (817.1) Par.?
tavāpi janma savudhācintayā yatpraśuṣyati // (817.2) Par.?
kaṃsanirbhartsanānamrastvāṃ prāpya janakaścirāt / (818.1) Par.?
vahatu trijagatpūjya putra mānonnataṃ śiraḥ // (818.2) Par.?
ityukte dānapatinā snehavātsalyaśālinā / (819.1) Par.?
sarvaṃ karomīti vadannirvikārānano 'bhavat // (819.2) Par.?
gantuṃ kṛtābhyupagame kṛṣṇe gopamṛgīdṛśām / (820.1) Par.?
cintāsaṃtaptaniḥśvāsairivendurmlānatāṃ yayau // (820.2) Par.?
dugdhā niśīthatsena jyotsnā pūrapayasvinī / (821.1) Par.?
prātardyaiḥ sāṃdhyarāgeṇa kapilā gaurivābabhau // (821.2) Par.?
athodayācalaśiroratnatāmāgate ravau / (822.1) Par.?
udyatpradīptacakrasya śobhāṃ lebhe harernabhaḥ // (822.2) Par.?
karopanayasaṃpūrṇaiḥ śakaṭairatha bhūribhiḥ / (823.1) Par.?
gantumabhyudyayurgopapatayaḥ kaṃsaśāsanāt // (823.2) Par.?
rathaiḥ prayayurakrūrarauhiṇeyācyutādayaḥ / (824.1) Par.?
arghyamānā ivottālagopālīlocanotpalaiḥ // (824.2) Par.?
avāpya yamunātīramakrūraḥ kṛṣṇamabravīt / (825.1) Par.?
asminhrade bhogivṛte kṛṣṇa śeṣaṃ phaṇīśvaram // (825.2) Par.?
nimajjya bhagavanmantraiḥ pūjayāmyamṛtāśanaḥ / (826.1) Par.?
ityuktvā kṛṣṇanikṣiptarathastatra mamajja saḥ // (826.2) Par.?
nimagnaḥ so 'tha pātālaṃ divyakhastikalāñchanam / (827.1) Par.?
śeṣaṃ sahasramūrdhānaṃ dadarśāsīnamīśvaram // (827.2) Par.?
hemābjamālābharaṇaṃ sarvaratnābhūṣitam / (828.1) Par.?
sahasraśikharasphāratuṣāragirivibhramam // (828.2) Par.?
āsevyamānaṃ praṇatairnikhilaiḥ kulabhogibhiḥ / (829.1) Par.?
nīlāmbaraṃ nālaketuṃ halinaṃ musalāyudham // (829.2) Par.?
utsaṅge tasya kṛṣṇaṃ ca śītāṃśoriva lāñchanam / (830.1) Par.?
niṣaṇṇaṃ vismito 'paśyañjapanbrahya sanātanam // (830.2) Par.?
rauhiṇeyācyutau matvā tāvevonmajjaya satvaraḥ / (831.1) Par.?
dṛṣṭvā rathasthau tāveva mamajja punarādarāt // (831.2) Par.?
punastathaiva tau dṛṣṭvā samunmajjyāstasaṃśayaḥ / (832.1) Par.?
tvameva sarvamityūce pṛṣṭaḥ kṛṣṇena sasmitam // (832.2) Par.?
dinānte prāpya mathurāmakrūraḥ svagṛhāntare / (833.1) Par.?
svairaṃ jagāda govindaṃ kaṃsadurnayaśaṅkitaḥ // (833.2) Par.?
vasudevagṛhaṃ tāta na gantavyaṃ tvayādhunā / (834.1) Par.?
na ca rāmeṇa nitarāṃ kaṃsādāpnoti bhartsanām // (834.2) Par.?
ityukte dānapatinā kṛṣṇaḥ sasmitamabravīt / (835.1) Par.?
satyaṃ tatra na gacchāvaḥ paśyāvaḥ kautukātpurīm // (835.2) Par.?
ityābhāṣya madodārau rāmakṛṣṇau viceratuḥ / (836.1) Par.?
avatīrṇau vimānābhyāṃ vīrau vidyādharāviva // (836.2) Par.?
tau rājarajakaṃ prāpya yayācāte mahābhujau / (837.1) Par.?
vāsāṃsi rucirābhāṃsi na dadāvadhamaśca saḥ // (837.2) Par.?
krodhadarpāvaliptaṃ taṃ rajakaṃ krūravādinam / (838.1) Par.?
hatvā jahāra vāsāṃsi baladevānujo balāt // (838.2) Par.?
svayaṃ mālyopanayanaṃ mālākārī valīmatī / (839.1) Par.?
śrīpateḥ śrīpradaṃ prādātprītyā praṇayavādinī // (839.2) Par.?
krameṇa līlayā kṛṣṇaḥ suspaṣṭāvayavāṃ kṣaṇāt / (840.1) Par.?
tāṃ cakre yauvanodyānapūrṇalāvaṇyavallarīm // (840.2) Par.?
tataḥ prāpyāyudhāgāraṃ pūjitaṃ daityadānavaiḥ / (841.1) Par.?
utsāhārhaṃ śilāstambhasāraṃ dadṛśaturdhanuḥ // (841.2) Par.?
dāmodarastadādāya dorbhyāmākṛṣya durdharam / (842.1) Par.?
babhañja sphāriṭāṅkāraṃ mṛṇālīnālalīlayā // (842.2) Par.?
tena śabdena pavanaskandhasaṃghaṭṭakāriṇā / (843.1) Par.?
rarāsa dāriteva dyauścakampe ca vasuṃdharā // (843.2) Par.?
āyudhāgāriko 'pyāśu dhanurbhaṅgaṃ nyavedayat / (844.1) Par.?
kaṃsāyākampitamanāścakre darpātsa cāśrutam // (844.2) Par.?
bhagnaṃ kenāpi mallena śrutvā cāpaṃ nareśvaraḥ / (845.1) Par.?
dideśa sarvamallānāṃ yuddhaprekṣāmahotsavam // (845.2) Par.?
svairaṃ tataḥ samāhūya mallau cāṇūramauṣṭikau / (846.1) Par.?
cirasaṃdhāritau cakre vadhasajjau muradviṣaḥ // (846.2) Par.?
gajaśālādhipaṃ kaṃsaḥ saṃgrāmasacivaṃ rahaḥ / (847.1) Par.?
ūce mohe 'pi saṃprāptasukṛtaḥ śauricintayā // (847.2) Par.?
prātardhanurmahīraṅgamāgantā vasudevajaḥ / (848.1) Par.?
sāgrajo darpasaṃmatto mattaḥ sa vadharmahati // (848.2) Par.?
raṅgadvāri tvayā cāsau nirghātī vyālakuñjaraḥ / (849.1) Par.?
kāryaḥ kuvalayāpīḍaḥ krodhāttannidhanodyataḥ // (849.2) Par.?
hataputraṃ karomyeva vasudevaṃ niraṃśakam / (850.1) Par.?
bandhucchadmapraticchannānnṛpāṃścāndhakayādavān // (850.2) Par.?
purā mamārtavavatī jananī navakautukāt / (851.1) Par.?
priyāsanādikaṭake cacāra kusumojjvale // (851.2) Par.?
tatra vālānilollāsavellitāśokapallave / (852.1) Par.?
sphūrjadbakulakiñjalkapiñjarīkṛtaṣaṭpade // (852.2) Par.?
puñjīkṛtalatākuñjamañjuguñjadvihaṅgame / (853.1) Par.?
ratirāgarasodārasmarasaṃjīvane vane // (853.2) Par.?
dadarśa tāṃ saurapatirdrumilo dānaveśvaraḥ / (854.1) Par.?
latāṃ stanastabakinīṃ kāmakalpataroriva // (854.2) Par.?
mayo yogīśvaraḥ so 'tha rūpaṃ kṛtvā piturmama / (855.1) Par.?
bheje tāṃ manmathāviṣṭaḥ satīṃ premanirargalām // (855.2) Par.?
tataḥ sā vṛttakartavyā śaṅkitā vīkṣya dānavam / (856.1) Par.?
pāpaṃ śaśāpa kupitā dūṣitāsmīti duḥkhitā // (856.2) Par.?
vadhaṃ prāpsyasi durvṛtta madbhartṛkulajādyudhi / (857.1) Par.?
ayaṃ ca mama garbhe 'dya tvayā yastanayo dhṛtaḥ // (857.2) Par.?
ityuktvā śanakaiḥ prāyāditi māmāha nāradaḥ / (858.1) Par.?
tasmādahaṃ daityapaterdrumilasyātmajo mataḥ // (858.2) Par.?
suto 'haṃ nograsenasya yādavā me na bāndhavāḥ / (859.1) Par.?
te hir ve mamocchedyāḥ kṛṣṇotsāhapratīkṣiṇaḥ // (859.2) Par.?
saṃdiśyeti mahāmātyaṃ saṃkᄆptamape 'hani / (860.1) Par.?
saṃgataprekṣakaṃ raṅgaṃ viveśa viṣadāṃśukaḥ // (860.2) Par.?
valabhītuṅgaratnāṃśuṃtaraṅgāliṅgitāmbare / (861.1) Par.?
saṃgatānantasāmantasamāgamanirantera // (861.2) Par.?
bhojavṛṣṇyandhakaistatra vīraiḥ parivṛto babhau / (862.1) Par.?
hemasiṃhāsanāsīnaḥ pīnāṃsaḥ kaṃsabhūpatiḥ // (862.2) Par.?
molikuṇḍalakeyūraratnāṃśuśabaladyutiḥ / (863.1) Par.?
kāntābhiścāmaraprāntakampitoṣṇīṣapallavaḥ // (863.2) Par.?
nānādeśāgatāstasya śāsanādatha durmadāḥ / (864.1) Par.?
samutpeturmahāmallā bhujāsphālanaśālinaḥ // (864.2) Par.?
saṃkarṣaṇācyutau vīrau nīlapītāmbarau tataḥ / (865.1) Par.?
sitāsitaghanacchāyau raṅgadvāramavāpatuḥ // (865.2) Par.?
gātraiḥ kuvālayāpīḍākāriṇaṃ tatra gauravāt / (866.1) Par.?
punaḥ kuvalayīpīḍaṃ sajjaṃ dadṛśaturgajam // (866.2) Par.?
bhogīndrābhogasaṃbhrāntikaraṃ kajjalamecakam / (867.1) Par.?
kālakūṭacchaṭāṭopanirdagdhamiva mandiram // (867.2) Par.?
ādhoraṇena durvāradarpapreritamojasā / (868.1) Par.?
taṃ yuddhasaṃmukhaṃ dṛṣṭvā dantāghātakṣatācalam // (868.2) Par.?
punaḥ kuṇḍalitoddaṇḍaghoraśuṇḍālamaṇḍalam / (869.1) Par.?
trailokyakavalīkāravikarālamivāntakam // (869.2) Par.?
maṇḍalāni carankṛṣṇaḥ savyadakṣiṇapārśavayoḥ / (870.1) Par.?
svasahastālambanaṃ kurvanvegena tamamohayat // (870.2) Par.?
āghatākulitaḥ so 'tha vivalatparvatākṛtiḥ / (871.1) Par.?
pravṛddaśramaśūtkāraśīkarāpuritāmbaraḥ // (871.2) Par.?
dantābhighāvaiphalyājjānubhyāmavaniṃ gataḥ / (872.1) Par.?
sahasotthāya govindaṃ laghucitraparākramam // (872.2) Par.?
carantaṃ karadantāgracaraṇābhyantare 'pi saḥ / (873.1) Par.?
na prāpa kṛtayatno 'pi bhāgyahīna ivopsitam // (873.2) Par.?
harirdadatsukaṭakaṃ datvāsya caraṇaṃ mukhe / (874.1) Par.?
saṃgrāmatoraṇastambhaṃ pāṇibhyāṃ dantamagrahīt // (874.2) Par.?
kaṃsaśrīnalinīmūlamivotpāṭya dvipānanāt / (875.1) Par.?
tīkṣṇāgraṃ dantamusalaṃ tenaiva nijaghāna tam // (875.2) Par.?
nijadantaprahāreṇa raktodgārī vidāritaḥ / (876.1) Par.?
hastī srutaśakṛnmūtraścacālācalasaṃnibhaḥ // (876.2) Par.?
ākṛṣṭapṛccho rāmeṇa hatārohaḥ sa śauriṇā / (877.1) Par.?
dantanirdāritakaṭaḥ papāta vikaṭaḥ kṣitau // (877.2) Par.?
hatvā kuvalayāpīḍaṃ jagatpīḍākṣayodyataḥ / (878.1) Par.?
raṅgaṃ viveśa govindaḥ kāminīkautukapradaḥ // (878.2) Par.?
gajaraktacchaṭāṅkasya līlāvalgitavāsasaḥ / (879.1) Par.?
rūpaṃ tasya babhau raṅge meghasyeva savidyutaḥ // (879.2) Par.?
dantidantaḥ sa śuśubhe kare kāliyavidviṣaḥ / (880.1) Par.?
aṣṭamīśītakiraṇaḥ prabhādīpta ivāmbare // (880.2) Par.?
tataḥ kaṃsājñayā mallo balavānandhradeśajaḥ / (881.1) Par.?
cāṇūraḥ parvatākārastatra kṛṣṇamayodhayat // (881.2) Par.?
tayorjānubhujābandhaiḥ preraṇākarṣaṇāccanaiḥ / (882.1) Par.?
pīḍanāsphālanāghātaiḥ pṛthivī samakampataḥ // (882.2) Par.?
putraḥ pīyūṣavarṣīti harṣabāṣpārdracakṣuṣā / (883.1) Par.?
sakampaṃ vasudevena mātrā ca jayasaṃśraye // (883.2) Par.?
śrīkānta ityapsarobhirdaityacchedīti khecaraiḥ / (884.1) Par.?
bandhurityādarādgopaiḥ pravīra iti yādavaiḥ // (884.2) Par.?
mallo varāko 'sya kiyāniti saṃkarṣaṇena ca / (885.1) Par.?
tarasvī vīkṣyamāṇo 'sau mallānāṃ vismayaṃ vyadhāt // (885.2) Par.?
tataḥ kopākulaḥ kaṃsaḥ kṛṣṇotsāhavivardhanam / (886.1) Par.?
bhujamudyamya vipulaṃ tūryasvanamavārayat // (886.2) Par.?
utsāhavādye kaṃsena kṛṣṇadveṣānnivārite / (887.1) Par.?
devadundubhayo nedustāratūryaravairdivi // (887.2) Par.?
mallaṃ kṛṣṇa jahītyāśu saptarṣibhirudīrite / (888.1) Par.?
papātoddyotitākāśaḥ kaṃsasya mukuṭānmaṇiḥ // (888.2) Par.?
atha daityāvatārasya mallasyādbhutavikramaḥ / (889.1) Par.?
muṣṭiprahāreṇa śiraścakāra dalitendriyam // (889.2) Par.?
tasya sphuṭallalāṭasya locane dīpasaṃnibhe / (890.1) Par.?
nipetatuḥ kṣititale tārāyugalaśobhane // (890.2) Par.?
tato nipatitāśeṣamalle malle nipātite / (891.1) Par.?
abhūtkṣubdhābdhigambhīro raṅgakṣobhabhavaḥ svanaḥ // (891.2) Par.?
saṃkarṣaṇo 'pi jagrāha mallaṃ maṇḍalakovidaḥ / (892.1) Par.?
mauṣṭikaṃ nāma vikaṭaṃ tāmarākhyaṃ ca keśavaḥ // (892.2) Par.?
janmāvartaṃ paribhrāmya tomalaṃ kāliyāntakaḥ / (893.1) Par.?
papāta bhuvi niṣpiṣya mauṣṭikaṃ ca halāyudhaḥ // (893.2) Par.?
hateṣu teṣu malleṣu śalyeṣu tridivaukasām / (894.1) Par.?
vismite yādavakule lulite raṅgamaṇḍale // (894.2) Par.?
sudhāsārairivāsikte vasudeva vadhūsakhe / (895.1) Par.?
cukopa bhrukuṭībhīṣmaḥ kaṃsaḥ kampitamānasaḥ // (895.2) Par.?
sāvegaistasya niḥśvāsairiva pralayatāṃ gate / (896.1) Par.?
kopāgnau sarvabhūtānāṃ ghoramāvirabhūdbhayam // (896.2) Par.?
tasya gaṇḍataṭe spaṣṭaṃ khedabindulatā babhau / (897.1) Par.?
laḍatkuṇḍalasakteva bimbitā mauktikāvalī // (897.2) Par.?
bhrūbhaṅgena nivāryaiva raṅgakolāhalasvanam / (898.1) Par.?
vetriprotsāritajano jagāda jagatīpatiḥ // (898.2) Par.?
iyaṃ saralatā jātu jātā sārakṣayāya naḥ / (899.1) Par.?
kathaṃ prathitasārāṇāṃ madhye gopaḥ pradṛśyate // (899.2) Par.?
jambukena hatāḥ siṃhā yadi tatkriyate 'tra kim / (900.1) Par.?
niṣkāsyantāmito gopā nandagopaśca badhyatām // (900.2) Par.?
bāndhavavyasanaścāyaṃ vasudevaḥ kulādhamaḥ / (901.1) Par.?
nidhīyatāṃ kṣayamukhe svapakṣaiḥ saha yādavaiḥ // (901.2) Par.?
ugrasenasutasyeti śāsanādugravikramaḥ / (902.1) Par.?
samudyayuryathādiṣṭaṃ kartuṃ tanmativartinaḥ // (902.2) Par.?
tatastrāsākulānvīkṣya gopāngoptā divaukasām / (903.1) Par.?
devīṃ ca devakīṃ putrasnehavaiklavyaviklavām // (903.2) Par.?
hemasaṃhāsanopāntamabhipatya trivikramaḥ / (904.1) Par.?
jagrāha lolamālyeṣu kaṃsaṃ keśeṣu keśavaḥ // (904.2) Par.?
agre digbhiriva nyastamavatīrṇamivāmbarāt / (905.1) Par.?
sahasā patitaṃ kṛṣṇaṃ kaṃsaḥ kālamamanyata // (905.2) Par.?
kṛṣṇenākṛṣyamāṇeṣu mālyavatsu mahīpateḥ / (906.1) Par.?
keśeṣu vilalāpeva rājaśrīrbhaṅgaśiñjitaiḥ // (906.2) Par.?
nāmyamānānanaḥ kaṃsaḥ śauriṇā bhārapīḍitām / (907.1) Par.?
vadhe nimittatāṃ yātāmāluloke mahīmiva // (907.2) Par.?
vaktrāmbararavirlakṣmīvihāramaṇiparvataḥ / (908.1) Par.?
maulistasyāpatatsrastamuktāsrukaṇasaṃtatiḥ // (908.2) Par.?
tamākṛṣya sphuṭanmuktāhārakeyūrakuṇḍalam / (909.1) Par.?
sphāraiśvaryādiva mahāhemasiṃhāsanāccyutam // (909.2) Par.?
raktakuṭṭimanirghṛṣṭagātraprasrutaśoṇitam / (910.1) Par.?
utsasarja viśīrṇāsuṃ kaṃsaṃ dūre harirvyasum / (910.2) Par.?
ajitaṃ sarvabhūpālairabhagnaṃ vajrisaṃgare // (910.3) Par.?
taṃ vīkṣya sarvabhūtānāmavaśyaṃ śauriṇā hatam / (911.1) Par.?
raṅge samudabhūddhoraḥ kṣaṇaṃ halahalāravaḥ // (911.2) Par.?
tasminvīrakulottaṃse hate kaṃse murāriṇā / (912.1) Par.?
kaṃsānujaṃ sunāmānaṃ nijaghāna halāyudhaḥ // (912.2) Par.?
devo 'tha devakīsūnurvavande devavanditaḥ / (913.1) Par.?
vasudevasya pādābjoaubjejh mātuścānandanirbharaḥ // (913.2) Par.?
sahasā hatamākarṇya kaṃsaṃ kaṃsavadhūjanaḥ / (914.1) Par.?
akāṇḍavajrapātena nirdārita ivāyayau // (914.2) Par.?
taṃ pāṃsurūṣitaṃ bhūmau siṃhāhatamiva dvipam / (915.1) Par.?
saṃvīkṣyonmathitaṃ vegādvāteneva mahādrumam // (915.2) Par.?
krośantyastārakaruṇaṃ chinnahāravibūṣaṇāḥ / (916.1) Par.?
viveṣṭantyaḥ kṣititale jagadustuṃ mṛgīdṛśaḥ // (916.2) Par.?
hā nātha lalanākelikalanākusumāyudha / (917.1) Par.?
yudhi pracaṇḍadordaṇḍakhaṇḍitārātimaṇḍala // (917.2) Par.?
kathaṃ priyāsu vimukhaḥ premapraṇayabhūmiṣu / (918.1) Par.?
bhūmimāliṅgya supto 'si bhubhābhyāṃ vismṛtādaraḥ // (918.2) Par.?
jarāsaṃdhito vārinātharatnāpahāriṇaḥ / (919.1) Par.?
kṣatayakṣasya te vīraḥ vadhaḥ kathamanāyudhaḥ // (919.2) Par.?
airāvaṇaviṣāṇāgraviṣamollikhitorasaḥ / (920.1) Par.?
vadhe tavāpi bhūpāla kathaṃ na kṣubhitaṃ jagat // (920.2) Par.?
akṣauhiṇīnāṃ nāthasya rājarājasya te katham / (921.1) Par.?
nijaḥ paro vā saṃgrāme naiko 'pi nihataḥ puraḥ // (921.2) Par.?
udañcaya dṛśaṃ deva vilokaya vadhūjanam / (922.1) Par.?
iyaṃ kṛtakanidrā vā kopaḥ praṇayinīṣu vā // (922.2) Par.?
ayaṃ niṣkaruṇaḥ ko 'pi puṃsāṃ paryantayātrikaḥ / (923.1) Par.?
panthāḥ pratīkṣyate kṣipraṃ na yatra dayito janaḥ // (923.2) Par.?
ityantaḥpuranārīṣu vilapantīṣu kampitā / (924.1) Par.?
āyayau kaṃsajananī sahasā śokaviklavā // (924.2) Par.?
utsaṅge sā śiraḥ kṛtvā putrasya kṣitiśāyinaḥ / (925.1) Par.?
bāṣpaṃ durdharamādāya śuśocārtapralāpinī // (925.2) Par.?
aho nu tvāṃ nṛśaṃsena putra kālena nighnatā / (926.1) Par.?
chinnaḥ pituste vṛddhasya jalāñjalimanorathaḥ // (926.2) Par.?
ekākī pāṃśuśayane mahārhaśayanocitaḥ / (927.1) Par.?
kathaṃ pṛthagjana iva sthito 'si pṛthivīpate // (927.2) Par.?
jñātibhyo duḥsahaṃ puṃsāṃ jāyate nānyato bhayam / (928.1) Par.?
iti rakṣaḥ sabhāsīnaḥ satyamūce daśānanaḥ // (928.2) Par.?
svabhujopārjitā yena bandhusādhāraṇīkṛtā / (929.1) Par.?
lakṣmīḥ sa tvaṃ hataḥ putra jñātinā jñātivatsalaḥ // (929.2) Par.?
ityuktvā nṛpatiṃ vṛddhamugrasenamuvāca sā / (930.1) Par.?
bhartāraṃ putraśokena viṣeṇevātimūrchitam // (930.2) Par.?
ayaṃ te tanayo rājanbāndhavaiḥ parivarjitaḥ / (931.1) Par.?
hataścaura ivaikākī saṃskāraṃ yācatāṃ harim // (931.2) Par.?
rājye pravīro bhojo 'sminnathavā mādhavo vibhuḥ / (932.1) Par.?
iyaṃ śrīḥ satataṃ rājanvīravaktrāvalokinī // (932.2) Par.?
gaccha vijñāpaya vibho kṛṣṇaṃ yādavasaṃsadi / (933.1) Par.?
kaṃso 'yaṃ pṛthivīpālastyajyatāmairdhvadaihike // (933.2) Par.?
kasya nāma hate vairaṃ prāṇaiḥ saṃśodhitāgasi / (934.1) Par.?
tyaktvā prayātaḥ sarvasvaṃ nottiṣṭhiti hataḥ punaḥ // (934.2) Par.?
ugraseno niśamyeti saṃdhyāraktāṃśumāniva / (935.1) Par.?
vasudevālayaṃ prāyādgale daṣṭa ivāhinā // (935.2) Par.?
sa bandhusahitaḥ kṛṣṇaṃ dadarśāvanatānanaḥ / (936.1) Par.?
svabandhunidhanadhyānapaścāttāpākulāśayam // (936.2) Par.?
tamabravīdugrasenaḥ kriyatāmucitaṃ tvayā / (937.1) Par.?
aparimlānasadvṛttānparipālaya yādavān // (937.2) Par.?
tvadājñayā karomyeṣa kriyāṃ kaṃsasya paścimām / (938.1) Par.?
datvā jalāñjaliṃ cāsya bhavāmi vipine muniḥ // (938.2) Par.?
prāpte vidherniyogena viyoge yogino naye / (939.1) Par.?
kānane kānane teṣāṃ bāṣpamātrocite prabhā // (939.2) Par.?
tacchrutvovāca kaṃsāriḥ sakatyametatkulocitam / (940.1) Par.?
sadṛśaṃ tava bhūpāla śrutasya caritasya ca // (940.2) Par.?
bhavābhavaparicchedarekheyaṃ bhavitavyatā / (941.1) Par.?
jantorlalāṭapāṣāṇalikhitevāvināśinī // (941.2) Par.?
mā kṛthāḥ śokamadhunā vṛtte 'sminnanivartini / (942.1) Par.?
kāle kalitakālāgrā na hi muhyanti dhīdhanāḥ // (942.2) Par.?
satkriyāṃ bhajatāṃ kaṃso rājyaṃ ca bhajatāṃ bhavān / (943.1) Par.?
rājyārthino na hi vayaṃ na kaṃsastatkṛte hataḥ // (943.2) Par.?
jagatkāryakṛte 'smāsu prasannaṃ yadi te manaḥ / (944.1) Par.?
tadrājyamaparityājyaṃ nijaṃ nirvyājakāriṇaḥ // (944.2) Par.?
ityuktvādhomukhaḥ kṛṣṇo yaduvaṃśavibhūṣaṇaḥ / (945.1) Par.?
vṛddhamaiśvaryavimukhaṃ balānnṛpapade vyadhāt // (945.2) Par.?
tataḥ kaṃsasya rājārhe satkārye bandhubhiḥ kṛte / (946.1) Par.?
uvāsa sānujaḥ kṛṣṇastatra vṛṣṇibhirarcitaḥ // (946.2) Par.?
tataḥ saṃdīpanergatvā kaśyapasyāntavāsinaḥ / (947.1) Par.?
tau gurorvratasaṃpannau sarvavidyāvidhergṛham // (947.2) Par.?
divyāstreṣu saśabdeṣu vedeṣu viditātmasu / (948.1) Par.?
niravadyāsu vidyāsu kalāsvavikalāsu ca // (948.2) Par.?
avāpatuḥ paraṃ pāraṃ pratibhāmaṇidarpaṇau / (949.1) Par.?
pūjayantau śivaṃ sākṣāttau parvasu visaṃbhramam // (949.2) Par.?
uktastato gurustābhyāṃ dakṣiṇā gṛhyatāmiti / (950.1) Par.?
uvāca prāptumicchāmi prabhāvādyuvoyaraham / (950.2) Par.?
putraṃ prabhāsayātrāyāṃ samudre timinā hṛtam // (950.3) Par.?
guroriti girā kṛṣṇaḥ saṃkarṣaṇamate sthitaḥ / (951.1) Par.?
gatvā jalanidhiṃ ghoraṃ mamajja mahasāṃ nidhiḥ // (951.2) Par.?
gurormama sutaḥ kvāsāviti vādinamāśu tam / (952.1) Par.?
kṛtāñjalirjalanidhirjagāda jagatāṃ patim // (952.2) Par.?
iha pañcajano nāma daityo vasati duḥsahaḥ / (953.1) Par.?
timirūpeṇa tenāsau hṛtaḥ sāṃdīpaneḥ sutaḥ // (953.2) Par.?
ityambudhigirā vīro hatvā pañcajanaṃ hariḥ / (954.1) Par.?
avāpa pāñcajanyākhyaṃ śaṅkhaṃ na tu guroḥ sutam // (954.2) Par.?
tato vaivasvataṃ jitvā guroḥ pretapurādapi / (955.1) Par.?
saśarīraṃ samādāya dadau dāmodaraḥ sutam // (955.2) Par.?
mathurāmatha saṃprāpya kṛtāstraḥ sarvayādavān / (956.1) Par.?
rāmeṇa sārdhaṃ vidadhe vismayānandanirbharān // (956.2) Par.?
atrāntare kaṃsavadhārmarṣadīptānalākulaḥ / (957.1) Par.?
svasute vidhave dṛṣṭvā duḥkhitaḥ kaṃsavallabhe // (957.2) Par.?
samabhyāyājjarāsaṃdho magadhādhipatirbalī / (958.1) Par.?
rājyaṃ yatsaṃśrayātkaṃso baddhvā pitaramāptavān // (958.2) Par.?
vīrāstadanugāścānye bhūmipālāḥ samāyayuḥ / (959.1) Par.?
kārīṣo dantavakrākhyaḥ śiśupālaśca cedipaḥ // (959.2) Par.?
kaliṅgaḥ kauśikaḥ pauṇḍraḥ krātho rukmī sabhīṣmakaḥ / (960.1) Par.?
aṃśumānāhṛtaḥ sālvaveṇudārisamudragāḥ // (960.2) Par.?
traigartaḥ suhyasauvīraśaibyapāṇḍyavidehapāḥ / (961.1) Par.?
kāśyakausalyagāndhārakāśmīrayavanādayaḥ // (961.2) Par.?
daśārmabhagadattādyāste nṛpā balaśālinaḥ / (962.1) Par.?
rundhānā mathurāṃ cakrurjagnirvivaraṃ gajaiḥ // (962.2) Par.?
tacchattracāmarasphāraphenānkṣitipasāgarān / (963.1) Par.?
vīkṣya tānsamayaṃ mene prāptaṃ kāliyasūdanaḥ // (963.2) Par.?
akṣauhiṇīnāṃ viṃśatyā māgadhena tarasvinā / (964.1) Par.?
mathurāyāṃ niruddhāyāṃ niryayurvṛṣṇiyādavāḥ // (964.2) Par.?
tataḥ pravṛtte samare lāṅgalī musalāyudhaḥ / (965.1) Par.?
śārṅgapāṇiḥ sa kaṃsārirvahankaumodakī gadām // (965.2) Par.?
tālatārkṣyadhvajāgrābhyāṃ rathābhyāṃ hemakaṅkaṭām / (966.1) Par.?
vīrau viviśaturvairisenāṃ raṇasamākulām // (966.2) Par.?
tasminnākṛṣṭadeheṣu piṣṭeṣu masulena ca / (967.1) Par.?
rāmeṇa kuñjarendreṣu nipatatsu ratheṣu ca / (967.2) Par.?
vṛṣṇibhiryudhyamāneṣu śauryaśāliṣu rājasu // (967.3) Par.?
śabdenākṛṣyamāṇasya śārṅgasya muravairiṇaḥ / (968.1) Par.?
daityātamanāṃ narendrāṇāṃ hṛdayāni cakampire // (968.2) Par.?
jarāsaṃdhaśarāsārairvirathau rāmakeśavau / (969.1) Par.?
padbhyāṃ viceraturvīrau kurvāṇau subhaṭakṣayam // (969.2) Par.?
saṃkarṣaṇena gadayā niṣpiṣṭasyandano yudhi / (970.1) Par.?
gadāpāṇirjarāsaṃdhaḥ svayaṃ kopāttamādravat // (970.2) Par.?
tayorghoragadāyuddhe suśikṣābalaśālinoḥ / (971.1) Par.?
babhūva kautukāyātasuranirvivaraṃ nabhaḥ // (971.2) Par.?
tayoḥ prāharaiḥ sāvegairgirisaṃcūrṇanocitaiḥ / (972.1) Par.?
dhairyatulyāni gātrāṇi dṛḍhāni ca cakampire // (972.2) Par.?
tataḥ samudyate ghore prahāre jīvahāriṇi / (973.1) Par.?
jarāsaṃdhāya rāmeṇa proccacāra vaco divaḥ // (973.2) Par.?
alaṃ mithyāprayāsena yudhi dhenukasūdanaḥ / (974.1) Par.?
nāyaṃ vadhyastvayā rājā prājāto 'syāntakaḥ paraḥ // (974.2) Par.?
śrutvaitadvirate rāme yāti cāstaṃ divākare / (975.1) Par.?
balayoravahāro 'bhuddāritodāravīrayoḥ // (975.2) Par.?
yāte jite jarāsaṃdhevītavighneṣu vṛṣṇiṣu / (976.1) Par.?
bālakrīḍāḥ smaranrāmaḥ kadācidgovrajaṃ yayau // (976.2) Par.?
prahṛṣṭaḥ pūjitastatra gopairgovindapūrvajaḥ / (977.1) Par.?
vijahāra vanānteṣu kānteṣu kusumaśriyā // (977.2) Par.?
sa kadambatarormūle niṣaṇṇaḥ puṣpahāsinaḥ / (978.1) Par.?
vilolapallavaistena vyajanairiva vījitaḥ // (978.2) Par.?
hṛṣṭaḥ pānotsukaḥ śubhraḥ kadambodaranirgatām / (979.1) Par.?
papau kādambarīṃ divyāṃ puṣpāmṛtamayīṃ surām // (979.2) Par.?
madatāmrakapolāgraṃ saṃdhyāruṇaśaśiprabham / (980.1) Par.?
śuśubhe vadanaṃ tasya līlāndotakuṇḍalam // (980.2) Par.?
tataḥ kādambarī devī divyāmbaravibhūṣaṇā / (981.1) Par.?
kadambakesarāvāsasaṃkrāntodārasaurabhā // (981.2) Par.?
vyālolakamalākāramadāghūrṇitalocanā / (982.1) Par.?
siṣeve rūpiṇī rāmaṃ ramamāṃṇaṃ manoramam // (982.2) Par.?
kāntāmukhopamānasya kāntiśca tuhinadyuteḥ / (983.1) Par.?
priyābhirgīrbhirabhyetya prahṛṣṭā tamatoṣayat // (983.2) Par.?
śrīśca vigrahiṇī tasmai dadau hemāmbujasrajam / (984.1) Par.?
kuṇḍalaṃ kiraṇodāraṃ hāraṃ ca hariṇekṣaṇā // (984.2) Par.?
nīlāmbaraḥ sa vibabhau hemamālāvibhūṣitaḥ / (985.1) Par.?
kailāsa iva saṃsaktavidyuddyotitatoyadaḥ // (985.2) Par.?
rarājarājasastasya hārastarjitatārakaḥ / (986.1) Par.?
dugdhābdheriva phenaighaścandrasyevāmṛtadravaḥ // (986.2) Par.?
tataḥ sa majjanakrīḍājātotkaṇṭho madālasaḥ / (987.1) Par.?
ehīti dūrādyamunāmuvāca ssvalitākṣaram // (987.2) Par.?
sā tadvākyamanādṛśya kiṃcinnovāca nimnagā / (988.1) Par.?
yadā tadā ruṣā rāmaḥ samutthāyādahe halam // (988.2) Par.?
tāṃ lolanīlasalilāṃ halāgreṇācakarṣa saḥ / (989.1) Par.?
saṃrambhasrastakabarīṃ māninīṃ kupitāmiva // (989.2) Par.?
kṣobhākulitahaṃsālīmekhalāmukharā muhuḥ / (990.1) Par.?
saṃlakṣya pulakaśreṇī kvacitasrastajalāṃśukā // (990.2) Par.?
kvacittaraṅgabhrūbhaṅgaparivṛttiparāṅmukhī / (991.1) Par.?
chinnaphenāvalīhārākīrṇaśīkaramauktikā // (991.2) Par.?
kvicitsalilakalloladukūlagrahaṇākulā / (992.1) Par.?
kvicidvīcīkarācchannacakravākonnatastanī // (992.2) Par.?
trāsākulitavācālavihaṅgavalayā kvacit / (993.1) Par.?
āvartanartitotphullanīlābjacakitekṣaṇā // (993.2) Par.?
kvacidvārikuhūtkārasaniḥśvāsapralāpinī / (994.1) Par.?
sāvegagamanāyāsaviṣaskhalitā kvacit // (994.2) Par.?
halenākṛṣyamāṇā sā samudbhrāntābhavannadī / (995.1) Par.?
madhye bṛndāvanaṃ nītā tataḥ pratyakṣarūpiṇī // (995.2) Par.?
uvāca rāmaṃ yamunā kampamānā kṛtāñjaliḥ / (996.1) Par.?
visrastavārivasanā kampaṇyākulagāminī / (996.2) Par.?
phenairmāṃ prahasiṣyanti saritaḥ sāgarāntike // (996.3) Par.?
svarūpaṃ prāptumicchāmi prasanne tvayi mānada / (997.1) Par.?
mahātmanāṃ nikāre 'pi mānanīyā hi yoṣitaḥ // (997.2) Par.?
iti prasādito rāmastayā bālamṛgīdṛśā / (998.1) Par.?
virarāmādbhutākrāntaircito vrajavāsibhiḥ // (998.2) Par.?
tataḥ prāptaḥ sa mathurāṃ pūjitaḥ kāliyadviṣā / (999.1) Par.?
divyamālāmbaraḥ śrīmānyādavānandakṛdbabhau // (999.2) Par.?
vicintyātha jarāsaṃdhaṃ gataṃ bhagnamanoratham / (1000.1) Par.?
taṃ duḥsahamahānīkaṃ punarāgamanotsukam // (1000.2) Par.?
atyalpāṃ mathurāṃ vīkṣya vardhamānāṃśca yādavān / (1001.1) Par.?
ugrasenādibhirvṛddhairamantryata keśavaḥ // (1001.2) Par.?
so 'bravīdayamatyantapraṇayopacitaḥ kramaḥ / (1002.1) Par.?
gurūṇāṃ bhavatāmagre yadasmābhirihocyate // (1002.2) Par.?
iyaṃ nayavidāṃ kāpi prakhyātābhimatā matiḥ / (1003.1) Par.?
tiṣṭhastu cintyate nītiryadvīreṣu mahatsvapi // (1003.2) Par.?
jarāsaṃdhena nastāvatprajāto balaśālinā / (1004.1) Par.?
niḥsāmasīmā vairāgniraṅgacchedasamudbhavaḥ // (1004.2) Par.?
viraktāḥ pṛthivīpālāste te tadanuyāyinaḥ / (1005.1) Par.?
jarāsaṃdhena sahitā ye na jeyāḥ surairapi // (1005.2) Par.?
sa kālayavano mlecchadaraccīnaśakāgragaḥ / (1006.1) Par.?
tathā balanirodhena purīṃ naḥ samapīḍayat // (1006.2) Par.?
sa gārgyasyogratapasā saṃjātastrijagajjayī / (1007.1) Par.?
avadhyaḥ sarvabhūtānāṃ varādvīraḥ pinākinaḥ // (1007.2) Par.?
iyamasmatpurībandhe tasyāśvākṛdudbhavā / (1008.1) Par.?
saridaśvaśakṛtsaṃjñā loke khyātā prasarpati // (1008.2) Par.?
krameṇa vinipātānāṃ bhayaṃ te mahatāṃ dviṣām / (1009.1) Par.?
nagaryāṃ prāpa durgāyāṃ kāladeśodayena na // (1009.2) Par.?
tasmāddvāravatīṃ durgāṃ parikhāṭṭalamālinīm / (1010.1) Par.?
niveśayitumicchāmi paścimābdhau kuśasthalīm // (1010.2) Par.?
ityukte śauriṇā prāhustatheti yadupuṃgavāḥ / (1011.1) Par.?
śraddhā hi hitavākyeṣu bhāvikalyāṇasaṃpadām // (1011.2) Par.?
kṛṣṇasarpaḥ tataḥ kṛṣṇaḥ kumbhe prakṣipya mudrite / (1012.1) Par.?
prāhiṇodyavanendrāya duḥsaho 'smītyudāharan // (1012.2) Par.?
taṃ dṛṣṭvā kālayavanaḥ prahasyograiḥ pipīlakaiḥ / (1013.1) Par.?
bhakṣitaṃ preṣayāmāsa sarpaṃ senāḍhyatāṃ vadan // (1013.2) Par.?
tataḥ kṛṣmena sahitāḥ purīṃ jaladhimekhalām / (1014.1) Par.?
prayayurmathurāṃ tyaktvā sarve yādavavṛṣṇayaḥ // (1014.2) Par.?
tataḥ parivṛtā vīrairbhrājamānā surairiva / (1015.1) Par.?
purī kṛṣṇena śuśubhe śakreṇevāmarāvatī // (1015.2) Par.?
tataḥ kadācidekākī pādacārī janārdanaḥ / (1016.1) Par.?
ākraṣṭuṃ kālayavanaṃ prayayau nayakovidaḥ // (1016.2) Par.?
govindamāgataṃ dṛṣṭvā prahṛṣṭo yavanādhipaḥ / (1017.1) Par.?
abhyādravanmahākāyaḥ kālaḥ kāla ivotkaṭaḥ // (1017.2) Par.?
manojavaṃ jagadvairī sa jighṛkṣurjanārdanam / (1018.1) Par.?
vegābhisārī vidadhe kampakṣubhākulā diśaḥ // (1018.2) Par.?
svamāyāmiva gambhīrāṃ dhīro giriguhāṃ tataḥ / (1019.1) Par.?
viveśa vipulāyāmāmacintyagatiracyutaḥ // (1019.2) Par.?
māndhātustanayastatra mucukundaḥ kṣitīśvaraḥ / (1020.1) Par.?
devāsuraraṇe kṛtvā śakrasya ripusaṃkṣayam // (1020.2) Par.?
śrānto nidrāṃ varātprāpya vidadhe saṃvidaṃ suraiḥ / (1021.1) Par.?
nidrākṣayaṃ me yaḥ kuryātsa gacchedbhasmasāditi // (1021.2) Par.?
suciraṃ ratnaparyaṅke śayānasyātha tasya saḥ / (1022.1) Par.?
rājño guhāyāṃ govindaḥ śīrṣante samupāviśat // (1022.2) Par.?
tataḥ praviśya sāvegaṃ kopaprajvalitaḥ śvasan / (1023.1) Par.?
suptaṃ dadarśa rājarṣiṃ yavanaḥ parvatākṛtim // (1023.2) Par.?
pihitānanamālokya taṃ kālayavanaḥ krudhā / (1024.1) Par.?
kṛṣmo 'yamiti saṃcintya padā pasparśa bhūmipam // (1024.2) Par.?
sahasā pratibuddho 'tha mucukundanṛpaḥ padā / (1025.1) Par.?
spṛśantaṃ duḥkaharuṣā cakṣuṣā bhasmasādvyadhāt // (1025.2) Par.?
nirdagdhe kālayavane parivṛttānano nṛpaḥ / (1026.1) Par.?
nidrākaṣāyanayanaḥ puṇḍarīkākṣamaikṣata // (1026.2) Par.?
sa dṛṣṭvā mandarākāraḥ kṛṣṇamatyalpavigraham / (1027.1) Par.?
vipulaṃ kālasaṃjñāsīdatītaṃ jagatīpatiḥ // (1027.2) Par.?
ko bhavāniti pṛṣṭo 'tha mucukundena keśavaḥ / (1028.1) Par.?
nyavedayatsvavṛttāntamabhivādya kṛtāñjaliḥ // (1028.2) Par.?
yugatrayaṃ gataṃ jñātvā nidrāyāḥ pṛthivīpatiḥ / (1029.1) Par.?
gulphapramāṇā dṛṣṭvā ca prajā hrasvatvamāgatāḥ / (1029.2) Par.?
na cakāra matiṃ rājye virase vigataspṛhaḥ // (1029.3) Par.?
samāneṣu vyatīteṣu śūnyāsu premabhūmiṣu / (1030.1) Par.?
jīrṇe jagati vicchāye sajane kā ratiḥ satām // (1030.2) Par.?
sa gatvā tapase dhīmānkandaraṃ himabhūbhṛtaḥ / (1031.1) Par.?
āruroha nṛpaḥ svargaṃ svārohaṃ puṇyasaṃpadām // (1031.2) Par.?
kṛṣṇo 'tha dvārakāṃ gatvā vihitāṃ viśvakarmaṇā / (1032.1) Par.?
hemapratolīprākārāṃ ratnagopuratoraṇām // (1032.2) Par.?
sphārasphaṭikaharmyāṃśumālāracitacandrikām / (1033.1) Par.?
amṛtodgāriṇīṃ kṣīrasāgarādiva nirmitām // (1033.2) Par.?
maṇibhittiṣu saṃkrāntakāntāvadanamālikām / (1034.1) Par.?
vijajya bahudhātmānaṃ śaśāṅkeneva sevitām // (1034.2) Par.?
viveśa viṣadoddyotāṃ sānugāṃ satato 'savām / (1035.1) Par.?
sa sainyadhanamādāya nikhilaṃ yavanārjitam // (1035.2) Par.?
tasyāṃ porajanaṃ sarvaṃ śaṅkho nāma nidhīśvaraḥ / (1036.1) Par.?
kṛṣṇasya śāsanāttūrṇaṃ hemaratnairapūrayat // (1036.2) Par.?
visṛjya pavanaṃ sākṣāttridivaṃ devakīsutaḥ / (1037.1) Par.?
ānināya sudharmākhyāṃ divyāṃ devasabhāṃ vibhuḥ // (1037.2) Par.?
sā purī subhaṭairguptā vṛṣṇisātvatayādavaiḥ / (1038.1) Par.?
meroriva guhāsiṃhaiḥ śuśubhe kāntinirbharā // (1038.2) Par.?
datteva kāle vipule samudreṇa harergirā / (1039.1) Par.?
anekayojanāyāmā purī sābhūdgarīyasī // (1039.2) Par.?
atrāntare bhīṣmakasya dākṣiṇātyasya bhūpateḥ / (1040.1) Par.?
śuśrāva rukmiṇīṃ kṛṣmaḥ kanyāṃ rūpema viśrutām // (1040.2) Par.?
sāpi śuśrāva kaṃsāriṃ kṛṣṇaṃ kamalalocanam / (1041.1) Par.?
abhilāṣarasodāraṃ kimapyāsīnmanastayoḥ // (1041.2) Par.?
bhīṣmakasyātmajo rukmī bhujaśālī raṇotkaṭaḥ / (1042.1) Par.?
vīro bibharti yaḥ spardhāṃ bhuvi bhārgavabhīṣmayoḥ // (1042.2) Par.?
anujāṃ rukmiṇīṃ dṛptaḥ sa kṛṣmenārthitāṃ sadā / (1043.1) Par.?
na dadau kaṃsadāso 'yamiti dveṣādudāharan // (1043.2) Par.?
tato jarāsaṃdhagirā śiśupālāya bhūbhuje / (1044.1) Par.?
tāṃ dātumudyayau putrīṃ bhīṣmakaḥ putrasaṃmate // (1044.2) Par.?
vasudevasvasuḥ putraḥ śiśupālo 'tha tatpurīm / (1045.1) Par.?
kṛṣṇādibhirvṛṣṇivīrairvārayātrābhimantritaiḥ // (1045.2) Par.?
dantavakrajarāsaṃdhamukhyaiśca saha rājabhiḥ / (1046.1) Par.?
sa vivāhotsave prāyādbhīṣmakenābhipūjitaḥ // (1046.2) Par.?
indrāṇīpūjanavyagrāṃ tatra locanacandrikām / (1047.1) Par.?
dadarśa rukmiṇīṃ kṛṣṇaḥ kṛṣṇaśārāyatekṣaṇām // (1047.2) Par.?
sumukhīṃ kāntilalitāmātāmrādharapallavām / (1048.1) Par.?
lakṣmīmiva sahotpannāṃ candrāmṛtasuradrumaiḥ // (1048.2) Par.?
tīṃ vīkṣya padmavadanāṃ madanodyānamādhavīm / (1049.1) Par.?
mādhavo madhusaṃsikta iva kṣaṇamacintayat // (1049.2) Par.?
iyaṃ śubhrāṃśukotphullaphenā kāntitaraṅgiṇī / (1050.1) Par.?
harahuṃkāradagdhasya jīvatī puṣpadhanvanaḥ // (1050.2) Par.?
lajjaiva jalajaspardhā prabheyaṃ śaśinaḥ kutaḥ / (1051.1) Par.?
upamānaṃ sukhasyāsyāḥ svamukhaṃ darpaṇe yadi // (1051.2) Par.?
cintayanniti vaikuṇṭhaḥ sotkaṇṭhaṃ manmathākulaḥ / (1052.1) Par.?
jahāra saṃmate bhrātuḥ sahasā bhīṣmakātmajām // (1052.2) Par.?
rathena rathinā tena hṛtāyāṃ vātaraṃhasā / (1053.1) Par.?
udabūtsubhaṭakṣobhagambhīro bhūbhujāṃ ravaḥ // (1053.2) Par.?
iyaṃ kṛṣṇena kṛṣṇena kanyā kanyā hṛtā hṛtā / (1054.1) Par.?
iti vyāharatāmeva rājñāṃ moha ivābhavat // (1054.2) Par.?
vṛṣṇīnāṃ rāmamukhyānāṃ bhāraṃ vinyasya duḥsaham / (1055.1) Par.?
tārkṣyaketau drutaṃ yāte ghoraṃ yuddhamavartata // (1055.2) Par.?
rāmasātyakihārdikyagadākrūravidūrathaiḥ / (1056.1) Par.?
vakradevasunakṣatrasāraṇādyaiśca yādavaiḥ // (1056.2) Par.?
śiśupālajarāsaṃdhamukhyānāṃ bhūbhujāṃ raṇe / (1057.1) Par.?
akālarajanīvābhūtkṣaṇaṃ nirvivaraiḥ śaraiḥ // (1057.2) Par.?
balinā baladevena vadhyamāneṣu vairiṣu / (1058.1) Par.?
śiśupālena cānyeṣu saṃkṣayaḥ sainyayorabhūt // (1058.2) Par.?
atrāntare puro rājñāṃ skmī krodhāgninā jvalan / (1059.1) Par.?
pituścovāca saṃnaddhaḥ śvasannāga ivāhataḥ // (1059.2) Par.?
nāhatvā malinācāraṃ kṛṣṇaṃ durnayakāriṇam / (1060.1) Par.?
svapuraṃ samupeṣyāmi vīravrataparicyutaḥ // (1060.2) Par.?
ityuktvā rathamāruhya vīrairanugato nṛpaiḥ / (1061.1) Par.?
javoddhūtapatākāgraḥ sa yayau nādayandiśaḥ // (1061.2) Par.?
dūrādāyāntamālokya rathastho rukmiṇīsakhaḥ / (1062.1) Par.?
tasthau hariḥ parāvṛtya karṇāntākṛṣṭakārmukaḥ // (1062.2) Par.?
tataḥ śreṇīkṛtaiḥ kṣipraṃ ghanaiḥ kṛṣṇaśilīmukhaiḥ / (1063.1) Par.?
ācchādyamānā vibabhurbhūpālakamalākarāḥ // (1063.2) Par.?
śaurirāpūryamāṇo 'tha rukmicāpacyutaiḥ śaraiḥ / (1064.1) Par.?
hemapuṅkhairabhūdvyāptaḥ sūryāṃśubhirivācalaḥ // (1064.2) Par.?
akṣayāṃ kṣitipaiḥ kṣiptāṃ dīptaśastraparasparām / (1065.1) Par.?
bhindānaḥ sāyakaistūrṇaṃ babhau nṛtyannivācyutaḥ // (1065.2) Par.?
tataḥ kṛṣṇaśaraiḥ kṣipraṃ chinnacchatrarathadhvajāḥ / (1066.1) Par.?
babhūvuḥ kṛttakodaṇḍāste khaṇḍitamanorathāḥ // (1066.2) Par.?
divyāstravarṣiṇaḥ śauriśchitvā sarvāyudhānyatha / (1067.1) Par.?
rukmiṇastīvranārācairvivyādha hṛdayaṃ tribhiḥ // (1067.2) Par.?
mūrcchite patite tasminvidrute rājamaṇḍale / (1068.1) Par.?
rarakṣa śaurirdayayā rukmiṇaṃ rukmiṇīgirā // (1068.2) Par.?
yāte dvāravatīṃ kṛṣṇe vinivṛtteṣu vṛṣṇiṣu / (1069.1) Par.?
kuṇḍinākhyaṃ puraṃ rukmī praviveśa na lajjayā // (1069.2) Par.?
pratijñayā parityaktapuraḥ sa vidadhe param / (1070.1) Par.?
puraṃ bhojakaṭaṃ nāma mānabhaṅgaṃ vicintayan // (1070.2) Par.?
jayaśriyamivādāya śriyaṃ mūrtyantarāgatam / (1071.1) Par.?
bheje vivāhavidhinā rukmiṇīṃ rukmiṇīpriyaḥ // (1071.2) Par.?
sa tayā puṇḍarīkākṣaḥ phullondīvacatakṣuṣā / (1072.1) Par.?
vijahāra sudhāsāraparipūritamānasaḥ // (1072.2) Par.?
tasyamajījanatputrāndaśa tridaśasaṃnibhān / (1073.1) Par.?
pradyumnacārudoṣṇādyānkanyāṃ cārumatīṃ tathā // (1073.2) Par.?
tataḥ prāpa priyāḥ premapraṇayodyānavallarīḥ / (1074.1) Par.?
anyā jagatpatiḥ patnīrmūrtā iva diśo daśa // (1074.2) Par.?
kālindī satyabhāmā ca satyā jāmbavatī tathā / (1075.1) Par.?
mitravindā suśīlā ca lakṣmaṇā jālavāsinī // (1075.2) Par.?
sudantā rohiṇī ceti tāścandravadanāḥ sadā / (1076.1) Par.?
śyāmāḥ śyāmā iva prītyā bhejire śeṣaśāyinam // (1076.2) Par.?
sa ṣoḍaśasahasrāṇi divyānāṃ hariṇīdṛśām / (1077.1) Par.?
svairaṃ kandarpalīlāsu viśvarūpaṃ siṣevire // (1077.2) Par.?
tāsu viśvasṛjastasya lakṣasaṃkhyo 'bhavadvibhoḥ / (1078.1) Par.?
putravargaḥ surārātikṣayakṣamaparākramaḥ // (1078.2) Par.?
nārāyaṇīṃ candrasenāṃ vaidarbhīṃ kṛṣṇanandanaḥ / (1079.1) Par.?
lebhe svayaṃvare kanyāṃ pradyumnaścārulocanaḥ // (1079.2) Par.?
tenājani sutastasyāmaniruddhaḥ smaradyutiḥ / (1080.1) Par.?
rūpaṃ yasyāyatākṣīṇāṃ dṛgvaśīkaraṇāñjanam // (1080.2) Par.?
kālena rukmiṇaḥ pautrīmaniruddhaḥ sulocanām / (1081.1) Par.?
prāptuṃ yayau rukmavatīṃ saha yādavavṛṣṇibhiḥ // (1081.2) Par.?
halāyudhapradhāneṣu teṣu tatra sthiteṣvatha / (1082.1) Par.?
chadmadyūte matirabhūddākṣiṇātyamahībhujām // (1082.2) Par.?
te saṃmantrya sabhāsīnā ratnāsanajuṣo nṛpāḥ / (1083.1) Par.?
kitave cakrurāhvānaṃ saṃhatāstālalakṣmaṇaḥ // (1083.2) Par.?
tasya taiḥ saṃpravṛtte 'tha dyūte kalahadohade / (1084.1) Par.?
paṇeṣu vartamāneṣu mithaḥ kanakakoṭibhiḥ // (1084.2) Par.?
kṣadrairnikṛtyānirvyājo rāma eva jito 'sakṛt / (1085.1) Par.?
tamuvācājito rukmī vihasyākṣānpratolayan // (1085.2) Par.?
avidyo durbalaścāyamaho bahudhano jitaḥ / (1086.1) Par.?
tacchrutvā manyusaṃtaptaḥ śvasankṛṣṇāgrajo 'vadat // (1086.2) Par.?
daśakoṭisahasrāṇi hiraṇyasya paṇo mama / (1087.1) Par.?
ityukto halinā rukmī na kiṃcitpratyuvāca tam // (1087.2) Par.?
nipātiteṣvathākṣeṣu jitaḥ kṛṣṇāgrajena saḥ / (1088.1) Par.?
maunakṛnna jito 'smīti jagāda vyājamāśritaḥ // (1088.2) Par.?
tenāsya jihvavacasā kupite musalāyudhe / (1089.1) Par.?
uccacāra sphuṭā vāṇī gaganādaśarīriṇī // (1089.2) Par.?
rāmeṇa vijito rukmī kṛtvābhyupagamo dhiyā / (1090.1) Par.?
pramāṇaṃ hi manovṛttiḥ sarvakāryeṣu dehinām // (1090.2) Par.?
tacchrutvā na jito 'smīti vādinaṃ punareva tam / (1091.1) Par.?
aṣṭāpadena sāvegamavadhīnmusalāyudhaḥ // (1091.2) Par.?
dantānkaliṅgarājasya nipātya samado balaḥ / (1092.1) Par.?
utpāṭya kalabhastambhamādravatkrathakaiśikān // (1092.2) Par.?
kālānaladviṣastasya trāsādyāteṣu rājasu / (1093.1) Par.?
rukmiṇi kṣmābhṛtāṃ nāthe hate śakraparākrame // (1093.2) Par.?
yāteṣu vṛṣṇivīreṣu śanaiḥ sānuśayeṣviva / (1094.1) Par.?
vṛttaṃ nyavedayatsarvamacyutāyācyutāgrajaḥ // (1094.2) Par.?
tato vilāpamukharāṃ rukmiṇīṃ madhusūdanaḥ / (1095.1) Par.?
parisāntvyānatamukhaṃ kiṃcinnoce halāyudham // (1095.2) Par.?
evaṃ bhārgavatulyo 'sāvavadhyastridaśairapi / (1096.1) Par.?
hataḥ śeṣāvatāreṇa sa rukmī tālaketunā // (1096.2) Par.?
sāmbo nāma kadācittu jāmbavatyāṃ hareḥ sutaḥ / (1097.1) Par.?
duryodhanasutāṃ hartuṃ prayayau hastināpuram // (1097.2) Par.?
kanyāharaṇakopena tasminrājasvayaṃvare / (1098.1) Par.?
saṃruddho dhārtarāṣṭreṇa māninā mādhavātmajaḥ // (1098.2) Par.?
kruddho 'tha tadvimokṣāya svayametya halāyudha / (1099.1) Par.?
puraṃ kauravarājasya tarasā bhaṅktumudyataḥ // (1099.2) Par.?
prākāravapre vidadhe halaṃ gaṅgātaṭonmukham / (1100.1) Par.?
cacāla yena nikhila sahasāṃ hastināpuram // (1100.2) Par.?
puraṃ sagopurāṭṭālaṃ halākarṣaṇaghūrṇitam / (1101.1) Par.?
gaṅgāyāmudyataṃ kṣeptuṃ jñātvā kruddhaṃ halāyudham // (1101.2) Par.?
duryodhanaḥ svaṃya gatvā praṇipatya prasādya ca / (1102.1) Par.?
sāmbaṃ muktvā gadāyuddhe prayayau tasya śiṣyatām // (1102.2) Par.?
ityevaṃ baladevasya balamatyadbhutaṃ vibhoḥ / (1103.1) Par.?
yena nāgāyutaprāṇo bhīmo dorbhyāṃ parājitaḥ // (1103.2) Par.?
atrāntare bhuvaḥ sūnurnarako nāma dānavaḥ / (1104.1) Par.?
jahāra sarvaratnāni striyaśca tridivaukasām // (1104.2) Par.?
aditeḥ kuṇḍalāhārī bhayadīkṣāṃ cakāra yaḥ / (1105.1) Par.?
yudhi sehe na taṃ kaścitpravṛddhaṃ lokakaṇṭakam // (1105.2) Par.?
tataḥ kadācidvaiḍūryastambhabhūriprabhāṃ sabhām / (1106.1) Par.?
āsīne vṛṣmibhiḥ sārdhaṃ kṛṣṇe ratnāsanojjvalām // (1106.2) Par.?
adṛśyata sphurattejaḥpuñjaiḥ piñjaritaṃ nabhaḥ / (1107.1) Par.?
ravivājikhurakṣuṇṇameruhemarajaḥprabhaiḥ // (1107.2) Par.?
tanmadhye śanakaiḥ śrīmānsurendraḥ sphuṭamābabhau / (1108.1) Par.?
airāvaṇakarāśīrṇavyomagaṅgāmbunirjharaḥ // (1108.2) Par.?
so 'vatīrya divaścandradhavalacchattracāmaraḥ / (1109.1) Par.?
bhūṣaṇāṃśuvanairvyāptaḥ śakracāpacayairiva // (1109.2) Par.?
sahasābhyutthitairharṣavismayādaraśālibhiḥ / (1110.1) Par.?
pūjito vṛṣmibhiḥ kṛṣṇabaladevāhvakādibhiḥ // (1110.2) Par.?
avatīrya gajātūrṇamalaṃkṛtamahāsanaḥ / (1111.1) Par.?
prītyā vilokayanviṣṇuṃ sahasrākṣaḥ samabhyadhāt // (1111.2) Par.?
aho sucaritaślāghnā dhanyā mādhavavṛṣṇayaḥ / (1112.1) Par.?
udite dṛśyasai yaistvaṃ raviḥ padmākarairiva // (1112.2) Par.?
kartāraṃ lokakāryāṇāṃ hartāraṃ suravidviṣām / (1113.1) Par.?
trailokyopaplavacchittyai tvāmahaṃ samupāgataḥ // (1113.2) Par.?
jaganti jagatāṃ nātha narako nāma bhūmijaḥ / (1114.1) Par.?
bādhate kāmagaṃ yasya puraṃ prāgjyotiṣaṃ divi // (1114.2) Par.?
devyā divaukasāṃ māturaditerdivyakuṇḍale / (1115.1) Par.?
jahāra tarasā dīpte sa mahādityatejasā // (1115.2) Par.?
daityā surahayagrīvanisundākhyāstadāśrayāḥ / (1116.1) Par.?
kṣapayantyakṣayā bhāṃsi mahāṃsi ca yaśāṃsi naḥ // (1116.2) Par.?
tasyāndhatamasasyeva nidhane dharaṇībhuvaḥ / (1117.1) Par.?
kṣamastvameva proccaṇḍacakrasūryodayācalaḥ // (1117.2) Par.?
manoratha ivāsmākamayaṃ tvāṃ patageśvaraḥ / (1118.1) Par.?
prāpayiṣyati yatrāsau daityaḥ svapurasaṃśrayaḥ // (1118.2) Par.?
ityuktvā virate śakre tathetyukte murāriṇā / (1119.1) Par.?
vidyutpuñja ivākāśe garuḍaḥ pratyapadyata // (1119.2) Par.?
cakrāyudhaḥ samāruhya satyabhāmāsakhaḥ kṣaṇāt / (1120.1) Par.?
airāvaṇaṃ surendraśca vyomamārgeṇa jagmatuḥ // (1120.2) Par.?
nākaṃ nākapatau yāte hariḥ prāgjyotiṣaṃ puram / (1121.1) Par.?
vrajanpāśasahasrāṇi ṣaṭ chittvāsuramandire // (1121.2) Par.?
sabhṛtyāmātyatanayaṃ muraṃ hatvā sabāndhavam / (1122.1) Par.?
nisundaṃ ca śilāsaṃghānvidāryāśanisaṃhātān // (1122.2) Par.?
hayagrīvaṃ ca yo varṣasahasraṃ yuyudhe suraiḥ / (1123.1) Par.?
virūpākṣaṃ ca pāpmānamalakāyāṃ sahānugam // (1123.2) Par.?
madhye lohitagaṅgasya tāraṃ pañcakaraṃ tathā / (1124.1) Par.?
hatvā prāgjyotiṣapuraṃ samāsādya manojavam / (1124.2) Par.?
aṣṭau lakṣāṇi daityānāṃ niṃjaghāna ghanaujasām // (1124.3) Par.?
tato yuddhamabhūddhoraṃ narakenaauṇajh madhuccidaḥ / (1125.1) Par.?
bhayadaṃ sarvabhūtānāṃ bhuvanākampanaṃ mahat // (1125.2) Par.?
atha krakacadhāreṇa vajranābhena bhāsvatā / (1126.1) Par.?
cakre cakreṇa narakaṃ dvidhā cakrāyudhaḥ krudhā // (1126.2) Par.?
visphārabhūdharākāre patite bhuvi bhūmije / (1127.1) Par.?
cakradhārānalapluṣṭe tasminsapuramandire // (1127.2) Par.?
putraśokākulā devī chatraṃ ca pradadau mahī / (1128.1) Par.?
tatprajāparirakṣāyai kuṇḍale kaiṭabhadviṣaḥ // (1128.2) Par.?
tasyātha luṇṭhitāśeṣasurendradhanadaśriyaḥ / (1129.1) Par.?
ratnasaṃcayamāhṛtya tatpurānniryayau hariḥ // (1129.2) Par.?
narakeṇa mahacchattraṃ hṛtaṃ yatpāthasāṃ pateḥ / (1130.1) Par.?
dhārāśatasahasrāṅkaṃ dāśārhastajjahāra ca // (1130.2) Par.?
niruddhāstena gandharvasurakinnarakanyakāḥ / (1131.1) Par.?
ratnaśaile vinihitā dadarśa madhusūdanaḥ // (1131.2) Par.?
govindadadarśanānandasudhāsyandataraṅgitāḥ / (1132.1) Par.?
maṇiparvatamutpādya tārkṣyaketurnināya tāḥ // (1132.2) Par.?
sa dṛṣṭvā divi deveśaṃ pūjitastena sādaram / (1133.1) Par.?
śacyā saṃmānitāṃ satyabhāmāmālokayanmudā // (1133.2) Par.?
devīṃ ca devajananīmaditiṃ dānavāntakaḥ / (1134.1) Par.?
praṇamya saha śakreṇa datvāsyai divyakuṇḍale // (1134.2) Par.?
dadarśa nandanottaṃsaṃ sarvakāmapradaṃ sadā / (1135.1) Par.?
pārijātaṃ sudhājātamabhijātamiveśvaram // (1135.2) Par.?
taṃ dṛṣṭvā nayanānandabāndhavaṃ mādhavaḥ svayam / (1136.1) Par.?
samutpādya jahārāśu taccāmanyata bṛtrahā // (1136.2) Par.?
satyabhāmāsakhaḥ pārijātayukto vrajandivi / (1137.1) Par.?
suparṇavāhanaḥ so 'bhūnmūrto rasa ivādbhutaḥ // (1137.2) Par.?
vidyādharavadhūvṛndairvismayānandanirbharaiḥ / (1138.1) Par.?
muhuḥ sa kautukotkaṇṭhaiḥ pīyamāna ivekṣaṇaiḥ // (1138.2) Par.?
dvārakāṃ sa samāsādya visṛjya vihageśvaram / (1139.1) Par.?
bhūyo vicitrasaṃskārairbhūṣitāṃ śakraśāsanāt // (1139.2) Par.?
ratnāntaḥpurasaṃbādhāmadbhutāṃ viśvakarmaṇā / (1140.1) Par.?
lolahemalatājālairmaṇikāñcanaśekharaiḥ / (1140.2) Par.?
bhūdharairabhito guptāṃ nirjharodārakandaraiḥ // (1140.3) Par.?
bhūdharairabhito purīṃ vīraḥ pūjito vṛṣmiyādavaiḥ / (1141.1) Par.?
svasāraṃ madhyagāṃ bhrātrornutvā devīṃ balādhikām // (1141.2) Par.?
caritairvijayodārairnāradena stutaḥ svayam / (1142.1) Par.?
hariṇīhārinetrābhirvijahāra hariściram // (1142.2) Par.?
pradyumno yastu rukmiṇyāmajāyata hareḥ sutaḥ / (1143.1) Par.?
daityena śambarākhyena hṛto yaḥ sūtikālayāt // (1143.2) Par.?
yaścokṣumati daityasya pravṛddho nagare śiśuḥ / (1144.1) Par.?
prītyāḥ śanaiḥ kṛtastena sarvamāyāstrāpāragaḥ // (1144.2) Par.?
nijaṃ haraṇavṛttāntaṃ jñātvā tadvallabhāgirā / (1145.1) Par.?
samaṃ samastamāyājñaṃ hatvāṣṭambhāṃ mahāraṇe // (1145.2) Par.?
taṃ kālaśambaraṃ ghoraṃ sābhilāṣāṃ ca tadvadhūm / (1146.1) Par.?
vihitaprārthanāṃ kāntaḥ kāntāṃ māyāvatīṃ javāt // (1146.2) Par.?
hṛtvā gaganamārgeṇa dvārakāmabhipatya yaḥ / (1147.1) Par.?
vavande nirbharānandaṃ janakaṃ rukmiṇīsakham // (1147.2) Par.?
smaravatāro yaḥ śrīmānśambarasya vimohanaḥ / (1148.1) Par.?
sa babhūva paraṃ vīraḥ kārṣṇilokeṣu viśrutaḥ / (1148.2) Par.?
tattulyāḥ sāmbamukhyāśca vikhyātā mādhavātmajāḥ // (1148.3) Par.?
tridaśaspṛhaṇīyāṃ tāmāścaryāṃ bhuvi durlabhām / (1149.1) Par.?
saputrasya harerbhūpā vibhūtiṃ draṣṭumāyayuḥ // (1149.2) Par.?
duryodhanapradhānāste nānādeśyā narādhipāḥ / (1150.1) Par.?
akṣauhiṇībhirvīrāṇāmaṣṭādaśabhirāvṛtāḥ // (1150.2) Par.?
giriṃ raivatakaṃ sarve parivārya savismayāḥ / (1151.1) Par.?
tasthurviviktaramyāsu dvārakopāntabhūmiṣu // (1151.2) Par.?
tato nirgatya bhagavansarvairvṛṣṇigaṇaiḥ saha / (1152.1) Par.?
yathākramaṃ hariḥ sarvānpūjayaṃstānkṣitīśvarān // (1152.2) Par.?
teṣu siṃhāsanastheṣu bheje ratnāsanaṃ mahat / (1153.1) Par.?
dhāmnāṃ nidhiriva śrīmānrohaṇācalaśekharam // (1153.2) Par.?
rājāmbujavanotthā śrīrbandinūpurarāviṇī / (1154.1) Par.?
govindamāliṅgeva cchattracāmarahāsinī // (1154.2) Par.?
taṃ bhūpatisabhāsīnaṃ draṣṭumabhyetya nāradaḥ / (1155.1) Par.?
uvāca deva dhanyastvamāścaryaṃ tridivaukasān // (1155.2) Par.?
dakṣiṇābhiḥ sahāsmīti pratyukte tena nārade / (1156.1) Par.?
kimetāditi papraccha bhūpālāḥ kautukākulāḥ // (1156.2) Par.?
kathyatāmiti kṛṣṇena sādaraṃ prerito 'vadat / (1157.1) Par.?
ahaṃ triṣavaṇasnāyī kadāciddyunadītaṭe / (1157.2) Par.?
avadaṃ kūrmamālokya dhanyo 'smītyadbhutākṛtim // (1157.3) Par.?
so 'bravīdadbhutā gaṅgā dhanyā vāauyājhsmadvidhaiḥ śritā / (1158.1) Par.?
dhanyāsīti mayā sāpi pṛṣṭā māṃ pratyabhāṣata // (1158.2) Par.?
dhanyo 'bdhiradbhutatataraḥ sarvāsāṃ saritā patiḥ / (1159.1) Par.?
pṛṣṭaḥ so 'pi mayā prāha mattaḥ kṣitiriyaṃ varā // (1159.2) Par.?
sāpyuvācādbhutatarā bhūdharā yairahaṃ dhṛtā / (1160.1) Par.?
jagaduste 'pi jagatāṃ sraṣṭā padmodbhavo 'dbhutaḥ // (1160.2) Par.?
pṛṣṭaḥ so 'pyavadadvedāḥ sarvāścaryamahattarāḥ / (1161.1) Par.?
de 'pyūcuradbhutā yajñā yeṣāmarthe vayaṃ sthitāḥ // (1161.2) Par.?
te 'pyūcire mayā pṛṣṭā gatirno viṣṇuradbhutaḥ / (1162.1) Par.?
satyaḥ sanātanaḥ puṇyo yaḥ sarvahutamaśnute // (1162.2) Par.?
etacchrutvā mayābhyetya kṛṣṇaḥ pṛṣṭo 'tikautukāt / (1163.1) Par.?
dakṣiṇābhiḥ sahāsmīti vibhurmāmetaduktavān // (1163.2) Par.?
ityuktvā nārade yāte vismite rājamaṇḍale / (1164.1) Par.?
gate saṃprāptasatkāre viveśa svapuraṃ hariḥ // (1164.2) Par.?
kadācidvipūle yajñe dīkṣitaḥ keśavaḥ svayam / (1165.1) Par.?
trāyasvetyarthito 'bhyetya duḥkhitena dvijanmanā // (1165.2) Par.?
brūhi kiṃ te bhayamiti brāhmaṇaḥ śauriṇoditaḥ / (1166.1) Par.?
uvāca bhāgyahīnasya jātā jātāḥ sutāstrayaḥ // (1166.2) Par.?
hṛtāḥ kenāpi bhūtena caturthaṃ parirakṣa me / (1167.1) Par.?
jāyāyāḥ sūtikālo 'yaṃ mametyukte dvijanmanā / (1167.2) Par.?
tadrakṣāyai dadau viṣṇurvṛṣṇivīraiḥ sahārjunam // (1167.3) Par.?
gāṇḍīvadhanvā saṃprāpya brāhmaṇāvasathaṃ kṣaṇāt / (1168.1) Par.?
diśo vṛṣṇibhirāvṛtya tasthau rakṣākṛtakṣaṇaḥ // (1168.2) Par.?
tator'dharātre sūtāyāṃ bāhmaṇyāṃ durnimittavān / (1169.1) Par.?
hṛto hṛtaḥ suta iti prādurāsījjanasvanaḥ // (1169.2) Par.?
strīṇāmārtasvanaṃ śrutvā bālasya karumasvanam / (1170.1) Par.?
pārthasātyakimukhyāste sāyakaiḥ svamapūrayan // (1170.2) Par.?
teṣu moghaśrameṣveva dhikkṛteṣu dvijanmanā / (1171.1) Par.?
lajjiteṣu prayāteṣu śrutvā tadvṛttamacyutaḥ // (1171.2) Par.?
śaibyasugrīvayuktena rathenārjunasārathiḥ / (1172.1) Par.?
dattavartmā samudreṇa pratasthe garuḍadhvajaḥ // (1172.2) Par.?
stabdhatoyaṃ samuttīrya sāgaraṃ sa manojavaḥ / (1173.1) Par.?
praṇatairmerukailāsamukhyairdattāntaraḥ pathi // (1173.2) Par.?
punaścakreṇa timiraṃ samutpāṭya śilāghanam / (1174.1) Par.?
āsādya vimalaṃ vyoma tejaḥ puruṣavigraham // (1174.2) Par.?
avicchinnaṃ jagadvyāpi dṛṣṭvā tyaktvā ca taṃ ratham / (1175.1) Par.?
praviśyārkasahasrābhaṃ muhūrtānniryayau hariḥ // (1175.2) Par.?
tata eva samādāya dadau putracatuṣṭayam / (1176.1) Par.?
saharṣavismayāpūrṇahṛdayāya dvijanmane // (1176.2) Par.?
dvārakāmatha saṃprāptaḥ kaiṭabhāriḥ kirīṭinā / (1177.1) Par.?
pṛṣṭastadadbhūtataraṃ provācāścaryasāgaraḥ // (1177.2) Par.?
te śailāstacca timiraṃ tejastaccātibhāskaram / (1178.1) Par.?
ahameva jagajjanmasthitisaṃhārakāraṇam // (1178.2) Par.?
tejomayena te tena matsamāgamakāṅkṣiṇā / (1179.1) Par.?
brāhmaṇasya hṛtāḥ putrā vitīrṇāśca mahātmanā // (1179.2) Par.?
atrāntare baḍeḥauleḥjh sūnurbāṇo nāma mahāsuraḥ / (1180.1) Par.?
jahāra surasaṃghānāṃ tejāṃsi ca yaśāṃsi ca // (1180.2) Par.?
tataḥ prasanno bhagavānbhavo bhaktajanapriyaḥ / (1181.1) Par.?
āsthāne yasya sa gaṇaḥ sabhyatāṃ satataṃ yayau // (1181.2) Par.?
yaḥ sahasrabhujastambhastambhitāmaravikramaḥ / (1182.1) Par.?
trivikramasyāpyanayatprāptaṃ vāmanatāṃ yaśaḥ // (1182.2) Par.?
sa vīraḥ samarākāṅkṣī kadācittripurāntakam / (1183.1) Par.?
papraccha vijitāśeṣaḥ praṇayāvarjitāñjaliḥ // (1183.2) Par.?
ciravismṛtasaṃgrāmaḥ prārthaye bhagavanyudhi / (1184.1) Par.?
amīṣāṃ bhujadaṇḍānāṃ raṇakaṇḍūtikhaṇḍanam // (1184.2) Par.?
taṃ vihasyābravīddevaḥ śūlapāṇirbhujocitaḥ / (1185.1) Par.?
bhavitā tava saṃgrāmaḥ ketubhaṅgena sūcitaḥ // (1185.2) Par.?
śrutvaitatsāhasaṃ harṣanirbharo bhūrivikramaḥ / (1186.1) Par.?
bāṇaḥ svabhavanaṃ gatvā mantriṇe tannyavedayat // (1186.2) Par.?
tamuvācātha kumbhāṇḍo mantrī matimatāṃ varaḥ / (1187.1) Par.?
aho nu phalaśūnyo 'yaṃ rājanyuddhādarastava // (1187.2) Par.?
trailokyalakṣmīḥ saṃprāptā jitāḥ sarve divaukasaḥ / (1188.1) Par.?
kiṃ yuddhena pravṛddhānāmapi lolau jayājayau // (1188.2) Par.?
iti vādini kumbhāṇḍe bāṇe ca samarotsuke / (1189.1) Par.?
dhvajaḥ papāta daityaśrīkrīḍāśaila ivocchritaḥ // (1189.2) Par.?
ketau nipatite tasmindānavakṣayaśaṃsini / (1190.1) Par.?
ghoreṣu durnimitteṣu prādurbhūteṣu sarvataḥ // (1190.2) Par.?
praharṣavivaśe bāṇe pānakrīḍāvilāsini / (1191.1) Par.?
nayacakṣuṣi kumbhāṇḍe cintāsaṃtāpitāśaye // (1191.2) Par.?
kadācidbāṇanagare sarvartukusume vane / (1192.1) Par.?
vijahārācalasutāsakhaścandrardhaśekharaḥ // (1192.2) Par.?
gītanṛtyakalālolagandharvāpsarasāṃ gaṇaiḥ / (1193.1) Par.?
sevyamānasya saṃbhogavibhramaḥ śuśubhe vibhoḥ // (1193.2) Par.?
hāsāya citralekhākhyā tatra devavilāsinī / (1194.1) Par.?
nāṭyaṃ cakāra vidhivatsevituṃ pārvatīpatim // (1194.2) Par.?
narmakrīḍāvinodena parihāsaviḍambanaiḥ / (1195.1) Par.?
apsarovihitaistaistairjahāsa bhavavallabhā // (1195.2) Par.?
tatroṣā nāma bāṇasya kanyā kuvalayekṣaṇā / (1196.1) Par.?
dadarśa śivayoḥ krīḍāvilāsamamarotsavam // (1196.2) Par.?
tāṃ vīkṣya sādarāṃ devī babhāṣe lalitānanām / (1197.1) Par.?
uṣe tvamapi kāntena kelisaktā bhaviṣyasi // (1197.2) Par.?
vaiśākhe harmyasaktāyā dvādaśyāṃ niśi yena te / (1198.1) Par.?
bhavitā saṃgamaḥ svapne sa te prāgjātivallabhaḥ // (1198.2) Par.?
ityuktā bāṇatanayā bhavānyā bhaktiśālinī / (1199.1) Par.?
jagāmāntaḥpuraṃ harṣavyākośanayanotpalā // (1199.2) Par.?
kimetaditi pṛṣṭeva śiñjānamaṇibhūṣaṇaiḥ / (1200.1) Par.?
tāṃ sotkampakacanyastahastāṃ lajjānatānanām // (1200.2) Par.?
papraccha citralekhākhyā kumbhāṇḍaduhitāsakhī / (1201.1) Par.?
kutaste bhayamutpannaṃ kiṃ lateva prakampase // (1201.2) Par.?
tanayā hyasi bāṇasya jambhāribhayakāriṇaḥ / (1202.1) Par.?
ityuṣā sahasā sakhyā pṛṣṭā tāṃ pratyabhāṣata // (1202.2) Par.?
mukendau lāñchanacchāyāṃ kurvāṇāmañjanāsrubhiḥ / (1203.1) Par.?
kathaṃ nu dūṣitā nāma pūjyāsi janamāninī // (1203.2) Par.?
utsahe jīvitaṃ jātu kalaṅkitakulā satī / (1204.1) Par.?
iti pralāpamukharāṃ sakhīṃ tāmavadanmudā // (1204.2) Par.?
svapnasaṅgena dūṣyante na mugdhe kulayoṣitaḥ / (1205.1) Par.?
kiṃ na smarasi yadgauryā sūcitaṃ kelikānane / (1205.2) Par.?
svapne hṛdayacauraste bhavitā bhīru vallabhaḥ // (1205.3) Par.?
iti saṃsmāritā svairaṃ sahasā citralekhayā / (1206.1) Par.?
pradadhyau valalbhaṃ harṣānmanasāmṛtadīdhitim // (1206.2) Par.?
abhilāṣarasastasyā navaḥ ko 'pi vyavardhata / (1207.1) Par.?
sahasā yena jajvāla prabalo manmathānalaḥ // (1207.2) Par.?
tāṃ vīkṣya saṃtatocchvāsadhūsarādharapallavām / (1208.1) Par.?
latāmivātapaklāntāṃ citralekhāvadatsakhīm // (1208.2) Par.?
sakhi ko 'yamanālekhyacitratrakautukavibhramaḥ / (1209.1) Par.?
svapnadṛṣṭajane rāgaḥ svapuṣpottaṃsaśekharaḥ // (1209.2) Par.?
darpaṇapratimālābhastārakācandrayācanam / (1210.1) Par.?
hevākaḥ svapnadṛṣṭe ca bāle bālamanorathaḥ // (1210.2) Par.?
na jānīmaḥ sa kaḥ kvāste kathaṃ vā kena labhyate / (1211.1) Par.?
avaśyameva bhavitā svayaṃ te tatsamāgamaḥ // (1211.2) Par.?
athavā suragandharvakinnaroragarakṣasām / (1212.1) Par.?
vapūṃṣi bhūmipānāṃ ca trailokyāntaravartinām // (1212.2) Par.?
paṭānte nirviśeṣāṇi likhitvā sakhi māyayā / (1213.1) Par.?
darśayāmi tava kṣipraṃ tato jānīhi vallabham // (1213.2) Par.?
ityuktvā saptarātreṇa likhitvā sakalānpaṭe / (1214.1) Par.?
acitrayaccitralekhā sakhyāḥ sarvānukāriṇī // (1214.2) Par.?
citrapaṭṭagatānvīkṣya surabhoginṛmānuṣān / (1215.1) Par.?
dadarśa vṛṣṇivīrāṇāṃ madhye govindasundaram // (1215.2) Par.?
aniruddhaṃ tamālokya vismayānandanirbharā / (1216.1) Par.?
uṣā babhāṣe kaumāravratacauro mamaiṣa saḥ // (1216.2) Par.?
sakhi prājyabhujaḥ kāntaḥ ko 'yaṃ kamalalocanaḥ / (1217.1) Par.?
prasahyāpahṛtaṃ yena dhairyaṃ me manasā saha // (1217.2) Par.?
citralekhā niśamyaitaduvāca rucirasmitā / (1218.1) Par.?
ayaṃ sakhi murārāteḥ kṛṣṇasya tanayātmajaḥ // (1218.2) Par.?
vīro 'niruddhaste devyādiṣṭo hṛdayavallabhaḥ / (1219.1) Par.?
svapne tvāṃ ratimanveṣṭuṃ nūnaṃ kāmo 'yamāgataḥ // (1219.2) Par.?
vismitairvikrameṇāsya saṃgrāmeṣu surāsuraiḥ / (1220.1) Par.?
kharvīkriyante subhaṭāḥ sabāndhavamanorathāḥ // (1220.2) Par.?
śrutvaitanmanmathāviṣṭā pratimānyastalocanā / (1221.1) Par.?
uṣāvadadvinā kāntaṃ nāhaṃ jīvitumutsahe // (1221.2) Par.?
yadi ter'tho mama prāṇairyadi te 'haṃ priyā sakhī / (1222.1) Par.?
tadanena kuru kṣipraṃ kāntena mama saṃgamam // (1222.2) Par.?
iti bruvāṇāmasakṛccitralekhā jagāda tām / (1223.1) Par.?
pituste śoṇitapuraṃ yathā subhaṭarakṣitam // (1223.2) Par.?
tathaiva dvārakā vīrairvṛṣṇibiḥ paripālitā / (1224.1) Par.?
āgamyā ca parasyāpi vikaṭāṭṭālamālinī // (1224.2) Par.?
tataḥ sakhi kathaṃ nāma vīraṃ te jīviteśvaram / (1225.1) Par.?
prasahyāhartumabalājano jātu pragalbhate // (1225.2) Par.?
tathāpi tvatpriyāyaiṣāṃ gacchāmi gagane 'gragā / (1226.1) Par.?
siddhistu devyaivādiṣṭā tvadbhāgyeṣu sakhi sthitā // (1226.2) Par.?
ityuktvā khaṃ viveśāśu sā ratnābharaṇāṃśubhiḥ / (1227.1) Par.?
ghanaśrīriva kurvāṇā śakracāpacitā diśaḥ // (1227.2) Par.?
muhūrte bāṇanagarāttṛtīye sā gatā javāt / (1228.1) Par.?
kṣaṇena dvārakāṃ prāpa kāntyā kailāsahāsinīm // (1228.2) Par.?
tatroruratnavalalakṣīprabhāprodbhāsitāmbaram / (1229.1) Par.?
aniruddhasya bhavanaṃ viveśālakṣitākṛtiḥ // (1229.2) Par.?
tatra bālamṛgākṣībhiḥ kāntābhiḥ parivāritam / (1230.1) Par.?
aniruddhaṃ manojanmalīlālalitaceṣṭitam // (1230.2) Par.?
dadarśa snigdhalalanā kaṭākṣaśabaladyutim / (1231.1) Par.?
ratikarṇotpalāghātalagnacchadami vasmaran // (1231.2) Par.?
aṅganāliṅganālīnastanapattralatāṅkitam / (1232.1) Par.?
dhammillakusumairvyāptaṃ pārijātamivāparam // (1232.2) Par.?
taṃ vīkṣya vikramodāraṃ śṛṅgāralalitākṛtim / (1233.1) Par.?
acintayaccitralekhā muhūrtaṃ jātasādhvasā // (1233.2) Par.?
aho bata mahatyasminnudyātāhaṃ sasaṃśaye / (1234.1) Par.?
kārye priyasakhīprītyā premṇi vā kiṃ vicintyate // (1234.2) Par.?
iti dhyātvā muhurvīrā sā tamovidyayā puraḥ / (1235.1) Par.?
ācchādya strīgaṇaṃ sarvaṃ praauprājhdyumnaaumnijhmanayatkṣaṇāt // (1235.2) Par.?
saṃkalpaśaktiriva sā māyayā kṣipragāminī / (1236.1) Par.?
praviśya śoṇitapuraṃ harmyasthāṃ prayayau sakhīm // (1236.2) Par.?
uṣāpi vallabhāvāptimanorathaśatākulā / (1237.1) Par.?
sahasā dayitaṃ vīkṣya sakhyātītaṃ vihāyasā // (1237.2) Par.?
pīyūṣaplāvitevāśu harṣalajjābhayākulā / (1238.1) Par.?
kiṃ karomīti saṃbhrāntā kampamānā lateva sā // (1238.2) Par.?
anirvācyadaśāṃ yātā śiñjānamaṇibhūṣaṇā / (1239.1) Par.?
prahṛṣṭā sā tamādāya dayitaṃ guhyamandiram // (1239.2) Par.?
viveśa janasaṃcārabhītā taralalocanā / (1240.1) Par.?
srastayā bāṇabhītyeva tyaktā mekhalayā svayam // (1240.2) Par.?
tatra susphāramandāraśekharaṃ lolakuṇḍalam / (1241.1) Par.?
tāratārāvalīcāruhāraṃ tārādhipaprabham // (1241.2) Par.?
śṛṅgāradīkṣāguruṇā tena sāṅgasmaratviṣā / (1242.1) Par.?
uṣā sasmāra saṃbhogasaubhāgyavibhavaṃ rateḥ // (1242.2) Par.?
śṛṅgāradīkṣāguruṇā tena sāṅgasmaratviṣā / (1243.1) Par.?
uṣā sasmāra saṃbhogāsaubhāgyavibhavaṃ rateḥ // (1243.2) Par.?
aniruddho 'pi tāṃ prāpya vallabhāṃ bhuvi durlabhām / (1244.1) Par.?
mene bhājanamātmānaṃ smarasāmrajyasaṃpadām // (1244.2) Par.?
ramamāṇastayā gūḍhaṃ tatra pradyumnasaṃbhavaḥ / (1245.1) Par.?
lakṣaṇairbahubhirjñātaḥ kanyāntaḥpurarakṣibhiḥ // (1245.2) Par.?
tanayādūṣaṇaruṣā nirdiṣṭā balisūnunā / (1246.1) Par.?
bāṇena kiṃkarā ghorāḥ prādyumniṃ hantumāyayuḥ // (1246.2) Par.?
daṃṣṭrāvikaṭavaktrograbaddhabhrukuṭibhīṣaṇān / (1247.1) Par.?
vīro 'niruddhastāndṛṣṭvā kṛṣṭaghorāsikārmukān // (1247.2) Par.?
utthāya samarārambhaniḥsaṃrambhaparākramaḥ / (1248.1) Par.?
utthāya dvāraparighaṃ mṛgānsiṃha ivādravat // (1248.2) Par.?
kāntākaṭākṣadṛṣṭasya tas śauryanidhervapuḥ / (1249.1) Par.?
vīraśṛṅgārarabhasaṃ babhau manmatharūpiṇaḥ // (1249.2) Par.?
śastravṛṣṭiṃ tadutsṛṣṭāṃ puṣpamālāmivorasā / (1250.1) Par.?
ādāya dānavabhaṭāñjaghāna ghananiḥsvanaḥ // (1250.2) Par.?
te tatprahārābhihatā bhagnabhīṣaṇavigrahāḥ / (1251.1) Par.?
hataśeṣā yayurbhītā yatra bāṇo raṇotkaṭaḥ // (1251.2) Par.?
puraṃdarapuradhvaṃsasākṣiṇāṃ ko 'yamāgataḥ / (1252.1) Par.?
saṃbhramaḥ kopasaṃmohajanakaḥ kātarocitaḥ // (1252.2) Par.?
kriyatāmādara śaurye yaśaḥkusumamādhave / (1253.1) Par.?
trāso 'yamabhimānādrivajrapāto hi duḥsahaḥ // (1253.2) Par.?
vacobhiriti vīrāṇāṃ te bāṇasya ca śāsanāt / (1254.1) Par.?
aniruddhaṃ sumahatā sainyena punarādravan // (1254.2) Par.?
āmuktahemakavacaiḥ pradīptavividhāyudhaiḥ / (1255.1) Par.?
niśi dīptauṣadhivanairgirīndrairiva jaṅgamaiḥ // (1255.2) Par.?
yuyudhe yudhi saṃrabdhaiścakrāyudhasutātmajaḥ / (1256.1) Par.?
sotkampakucavinyastahastāmālokyanpriyām // (1256.2) Par.?
ādāya tatsamutsṛṣṭaṃ khaḍgaṃ carma ca bhāsvaram / (1257.1) Par.?
maṇḍalāni caranvīraḥ sa cakarta raṇe ripūn // (1257.2) Par.?
tena kṛttaśiraḥskandhabhujajānukarodarāḥ / (1258.1) Par.?
peturmahāghanāḥ kalpavātenonmathitā iva // (1258.2) Par.?
vidrute dānavānīke bhagnasyandanakuñjare / (1259.1) Par.?
nivartitabalāmbhodhirbāṇaḥ svayamadṛśyata // (1259.2) Par.?
kumbhāṇḍāhitavalgena sahasrāśvena bhāsvatā / (1260.1) Par.?
rathena bhīmanādena sahasrāśvena bhāśvatā / (1260.2) Par.?
rathena bhīmanādena yuktastridaśamardinā // (1260.3) Par.?
doḥsahasrasamudbhrāntadīptāyudhavarotkaṭaḥ / (1261.1) Par.?
phaṇaratnograbhujagavyāptaśṛṅga ivācalaḥ // (1261.2) Par.?
mukuṭenārkavarṇena ratnajvālājaṭājuṣā / (1262.1) Par.?
tarjayanniva tejāṃsi sitapaṭṭāṭṭahāsinā // (1262.2) Par.?
mārtaṇḍamaṇḍaloccaṇḍakuṇḍalodagravarcasā / (1263.1) Par.?
bhrūbhaṅgabhīmavaktreṇa saṃtrāsitajagattrayaḥ // (1263.2) Par.?
niśākarakarodāratārahārataraṅgitaḥ / (1264.1) Par.?
visphāranirjharodgāra iva nīladharādharaḥ // (1264.2) Par.?
uttaptakāñcanacchāyaśmaśrukeśavibhūṣaṇaḥ / (1265.1) Par.?
krodhanirghṛṣṭadantāgrajātajvāla ivāditaḥ // (1265.2) Par.?
garjantaṃ tiṣṭha tiṣṭheti pralayāmbhojaniḥsvanam / (1266.1) Par.?
tamāpatantamālokya prādyumnirna vyakampata // (1266.2) Par.?
bāṇabāhuvanonmuktairbāṇajālairnirantaraiḥ / (1267.1) Par.?
chāditor'ka ivāmbhodairnirvibhāgairbabhūva saḥ // (1267.2) Par.?
tayorhariharaṇyākṣaraṇasmaraṇahetutām / (1268.1) Par.?
bhuvanākampanākampamagamadyuddhamuddhatam // (1268.2) Par.?
aniruddho 'tha khaḍgena bāṇabāṇaparamparām / (1269.1) Par.?
chittvāsya laghusaṃcārī ciccheda rathakūbaram // (1269.2) Par.?
jvālākulāṃ tataḥ śaktiṃ śoṇapaṭṭaṅkitāmiva / (1270.1) Par.?
cikṣepa dānavapatistasmai bhogivadhūmiva // (1270.2) Par.?
hastena kāladaṃṣṭrābhāṃ tāmevādāya dhairyabhūḥ / (1271.1) Par.?
prāhiṇoddānavendrāya dāśārhe 'dbhutavikramaḥ // (1271.2) Par.?
bāṇasya bhittvā sā dehaṃ viveśa dharaṇītalam / (1272.1) Par.?
śaktyā vidāritaṃ dṛṣṭvā kumbhāṇḍo bāṇamabravīt // (1272.2) Par.?
māyāmāśritya yudhyasva durjayo 'yamupekṣitaḥ / (1273.1) Par.?
niḥsaṃśayajayāvāptirdyute yuddhe ca māyinām // (1273.2) Par.?
iti kumbhāṇḍavacasā bāṇo māyāṃ vimohanīm / (1274.1) Par.?
ādāya tāmasīṃ ghorāṃ sahasāntaradhīyata // (1274.2) Par.?
adṛśyaḥ sa mahābhāgairbāṇairbhujagavigrahaiḥ / (1275.1) Par.?
nabhogatastaṃ vidadhe viṣṭitāṅgaṃ viṣolbaṇaiḥ // (1275.2) Par.?
ruphuratphaṇāmaṇijvālājvalitairveṣṭito 'hibhiḥ / (1276.1) Par.?
sa babhau śabalacchāyaścandanadrumavibhramaḥ // (1276.2) Par.?
nāgapāśaniruddhasya dhairyaniṣkampacetasaḥ / (1277.1) Par.?
aniruddhasya vidadhe vadhe daityapatirmatim // (1277.2) Par.?
mahāprabhāvaḥ ko 'pyeṣa nājñāto vadhamarhati / (1278.1) Par.?
iti kumbhāṇḍavacasā virarāma baḍeḥauleḥjh sutaḥ // (1278.2) Par.?
atrāntare dvārakāyāṃ tāramantaḥpurodare / (1279.1) Par.?
hṛto 'niruddhaḥ kenāpi proccacāreti niḥsvanaḥ // (1279.2) Par.?
muhurvimohavivaśāstatra trastā mṛgīdṛśaḥ / (1280.1) Par.?
aniruddhasya dayitāḥ śuśucuḥ śokavihvalāḥ // (1280.2) Par.?
atha vṛṣṇipravīrāṇāṃ kaiṭabhārisabhāntare / (1281.1) Par.?
bherīninādahūtānāṃ samājaḥ sumahānabhūt // (1281.2) Par.?
tato nivātaniṣkampasaptasāgarasaṃnibham / (1282.1) Par.?
dadṛśuḥ sāśrunetrāste cintāstimitamacyutam // (1282.2) Par.?
śokamohaviṣākrānte mūke yādavamaṇḍale / (1283.1) Par.?
uvāca vipṛthurdhīmānviṣṇuṃ jiṣṇuṃ suradviṣām // (1283.2) Par.?
ko 'yaṃ tavāpi bhagavanbhuvanābhayadāyinaḥ / (1284.1) Par.?
acintyamahāsaścitāsaṃtāpaprasaro navaḥ // (1284.2) Par.?
na hi nāma mahāmbhodhigambhīrodāracetasām / (1285.1) Par.?
bhavanti sukhaduḥkheṣu harṣaśokapariplavāḥ // (1285.2) Par.?
yadi deva tvamapyevaṃ cintāsaṃtāpito 'cyutaḥ / (1286.1) Par.?
tadidānāṃ nirālambā dhairyasya skhalitā gatiḥ // (1286.2) Par.?
trailokyarakṣāṃ nikṣipya tvadbhuje jambhasūdanaḥ / (1287.1) Par.?
śete śacīkucābhogasabhogānandanirvṛtaḥ // (1287.2) Par.?
iti tenoktamākarṇya kṛṣṇo gambhīramantharam / (1288.1) Par.?
samādadhe giraṃ vairiyaśohaṃsakulāmbudaḥ // (1288.2) Par.?
parāvajñā nikāreṇa karoti hṛdaye padam / (1289.1) Par.?
cintābhīmānināṃ satyamavidyeva śarīriṇām // (1289.2) Par.?
ayaṃ yadukulasyādya kenāpyutsiktacetasā / (1290.1) Par.?
pātitaścaraṇo mūrdhni rathyāpaṅkapariplutaḥ // (1290.2) Par.?
aniruddhe hṛte yātaḥ puromanye mahībhujām / (1291.1) Par.?
upahāsakathāmātrapātratāṃ naḥ parākramaḥ // (1291.2) Par.?
avijñātena vihite nikāre 'sminvidāraṇe / (1292.1) Par.?
kiṃ kurmaḥ kopatulyogradaṇḍairgaganatāḍanam // (1292.2) Par.?
cārāścarantu sarvatra bāhyābhyantaracāriṇaḥ / (1293.1) Par.?
āhukasyājñayā tūrṇamaniruddhopalabdhaye // (1293.2) Par.?
ityukte kaṃsaripuṇā devarṣistatra nāradaḥ / (1294.1) Par.?
adṛśyata nidhirdhāmnāṃ kalikeliviśāradaḥ // (1294.2) Par.?
sa cintāstimitaṃ dṛṣṭvā jagannāthamacintayat / (1295.1) Par.?
aho nu bālaśapharotphālenākulito 'mbudhiḥ // (1295.2) Par.?
ityākalayatastasya pādyāsanapuraḥ sarām / (1296.1) Par.?
pūjāṃ janārdanaścakre pūjitaḥ so 'pyabhāṣata // (1296.2) Par.?
aho bata vimoho vaḥ pratipakṣaḥ parākrame / (1297.1) Par.?
lakṣyate yena jānīdhvamaniruddhasya ceṣṭitam // (1297.2) Par.?
aniruddhasya bāṇena balinā balisūnunā / (1298.1) Par.?
vṛttaḥ pravṛttaśastrāstrabhairavaḥ samarotsavaḥ // (1298.2) Par.?
kṛṣṇa pautro 'niruddhaste hṛto daityendrakanyayā / (1299.1) Par.?
manye muhyati yāṃ dṛṣṭvā smaro 'pi smarapīḍitaḥ // (1299.2) Par.?
sahasrabāhorbāṇasya balisūnoḥ suradviṣaḥ / (1300.1) Par.?
uṣā nāmāmbujākṣī sā lāvaṇyanalinī sutā // (1300.2) Par.?
sa svairakāmukaṃ putryā jñātvā hṛdayanandanam / (1301.1) Par.?
dṛṣṭvā ca durjayaṃ yuddhe babandha phaṇimaṇḍalaiḥ // (1301.2) Par.?
taditaḥ śoṇitapuraṃ bāṇasya gaganāgragam / (1302.1) Par.?
gantavyaṃ bhavatā yoddhuṃ sāmasādhyā na dānavāḥ // (1302.2) Par.?
amartyabhūmirdurlaṅghyā tārkṣyamāruhya gamyatām / (1303.1) Par.?
yasyāṃ tridaśahṛdbāṇo bāṇo nāmāśanirdviṣām // (1303.2) Par.?
uktveti yāte devarṣau devo 'pi madhusūdanaḥ / (1304.1) Par.?
harṣavismayakopānāṃ tulyāṃ prāpa vidheyatām // (1304.2) Par.?
tataḥ pradadhyau bhagavāngaruḍaṃ garuḍadhvajaḥ / (1305.1) Par.?
sa ca dhyātor'kalaṃkṣābhaḥ sahasā pratyadṛśyata // (1305.2) Par.?
tamāruroha viśvātmā harmyārohaṇalīlayā / (1306.1) Par.?
baladevasakhaḥ śrīmānrukmiṇītanayānugaḥ // (1306.2) Par.?
sa babhau viṣadaśyāmaḥ kaustubhābharaṇo vibhuḥ / (1307.1) Par.?
madhyāvatīrṇasūryasya nabhaso 'bhibhavanprabhām // (1307.2) Par.?
caturbhujasya vibhabhustasya prājyabhujadrumāḥ / (1308.1) Par.?
cakraprabhāpallavitāḥ pāñcajanyāṃśupuṣpitāḥ // (1308.2) Par.?
vrajansa pavanoddhūtapītāmbaramanoharaḥ / (1309.1) Par.?
tārkṣyapakṣaprabācakraiścakre hemaprabhaṃ nabhaḥ // (1309.2) Par.?
sarvābharaṇaratnoṣu bimbitaiḥ kautukāgataiḥ / (1310.1) Par.?
siṣeve vyomataṭanīvartitoṣṇīṣapallavaiḥ // (1310.2) Par.?
suravidyādharavadhūpāṇipadmavanojjhitaiḥ / (1311.1) Par.?
mandāravṛndairabhavaṃstasya sragdāmavibhramāḥ // (1311.2) Par.?
ruddho 'niruddhaḥ samare yadā vīraḥ sahoṣayā / (1312.1) Par.?
bhujaṅgapāśaiḥ svapure bāṇena balaśālinā // (1312.2) Par.?
durgasaṃtāriṇīṃ durgāṃ tadā sa śaraṇaṃ gataḥ / (1313.1) Par.?
mahendropendrabhaginīṃ divyaistuṣṭāva nāmabhiḥ // (1313.2) Par.?
naumi kaṃsāsuraiśvaryatamaḥpaṭalacandrikām / (1314.1) Par.?
pūrṇacandrānanāṃ devīṃ duṣṭasaṃmohanakṣamām // (1314.2) Par.?
dīptaśūlaprabhājālabhīṣaṇāṃ lalitākṛtim / (1315.1) Par.?
velladviṣolbaṇavyālāmiva candanavallarīm // (1315.2) Par.?
mahiṣanyastacaraṇāṃ śyāmāṃ hāravibhūṣitām / (1316.1) Par.?
sakāliyahradāṃ phenahāsinīṃ yamunāmiva // (1316.2) Par.?
pāṇisaṃsaktabhujagābhoganīlāsivallarīm / (1317.1) Par.?
ekapadmodarodgacchadalimālāmivābjinīm // (1317.2) Par.?
mayūrapakṣābharaṇaiḥ śabalairmecakaprabhaiḥ / (1318.1) Par.?
sevitāṃ prāvṛṣamiva sphuradindrāyudhairghanaiḥ // (1318.2) Par.?
karālakeśavisphāraśuddhasaṃcāralālasām / (1319.1) Par.?
himādriśikharodbhūtāṃ kālāgurulatāmiva // (1319.2) Par.?
kavīndramānasāvāsarājahaṃsīṃ sarasvatīm / (1320.1) Par.?
vicitramadhurodāraśabdāṃ cārupadakramām // (1320.2) Par.?
saṃsāramarusaṃtāpanirvāpaṇasamudyatām / (1321.1) Par.?
saṃvitsamarasānandasudhāsyandataraṅgiṇīm // (1321.2) Par.?
raṇasaṃrambhasaṃbhāragambhīrārambhavibhramām / (1322.1) Par.?
niśumbhaśumbhāravaṣṭambhabhītasaṃbhāvitāmarām // (1322.2) Par.?
saṃdhyāmavandhyāṃ vindhyādrivāsinīṃ vāsavānujām / (1323.1) Par.?
śaśikhaṇḍaśikhaṇḍāṅkāṃ muṇḍamaṇḍalamaṇḍitām // (1323.2) Par.?
phullotpalavanaśyāmāṃ phullotpalavilocanām / (1324.1) Par.?
gambhīranābhikuharāmibhakumbhanibhastanīm // (1324.2) Par.?
dhanyāṃ kātyāyanīṃ caṇḍāṃ cāmuṇḍāṃ khaṇḍitāhitām / (1325.1) Par.?
śarvāṇīṃ śarvarīṃ śarvāṃ siddhagandharvasevitām // (1325.2) Par.?
kālasaṃkarṣiṇīṃ ghorāṃ trijagadgrāmalālasām / (1326.1) Par.?
kamalāsanakaṅkālamālākalitaśekharām // (1326.2) Par.?
śivāṃ śivapradāṃ śāntāṃ śivakāntāṃ śatānanām / (1327.1) Par.?
trinetrāṃ saumyavadanāṃ madanārimadaprabhām // (1327.2) Par.?
sphītaphenasudhāmbhodhidukūlāṃ ratnamekhalām / (1328.1) Par.?
karākalitahemādrimātulaṅgāṃśupiṅgalām // (1328.2) Par.?
akṣasūtrakṛtāvṛttanakṣatramaṇimālikām / (1329.1) Par.?
pāṇisaktasudhāmbhodhipūrṇabrahmāṇḍakarparām // (1329.2) Par.?
saṃvitprakāśaviṣadavyākośākāśadarpaṇām / (1330.1) Par.?
śeṣādikulabhogīndrahārakeyūrakaṅkaṇām // (1330.2) Par.?
tārakāmauktikasmeraśaśimārtaṇḍamaṇḍalām / (1331.1) Par.?
triśṛṅgaratnaśailendraviṭaṅkamukuṭojjvalām // (1331.2) Par.?
kallolalosvaḥsindhudhavaloṣṇīṣabhūṣitām / (1332.1) Par.?
sendrāyudhakṣayāmbhodamāyūracchattravibhramām // (1332.2) Par.?
kandāgrakuṇḍalitanābhimṛṇāladaṇḍahṛtpuṇḍarīkanibiḍāmṛtapānaśauṇḍām / (1333.1) Par.?
bhṛṅgāṅganāmiva sadoditanādaśaktisaṃvedyavedyajananīṃ jananīṃ prapadye // (1333.2) Par.?
iti stutā bhagavatī bhaktyā pradyumnasūnunā / (1334.1) Par.?
sāṃnidhyamakarotsākṣāddurga daśabhujā puraḥ // (1334.2) Par.?
bhujaṅgapañjaraṃ ghoraṃ pāṇinā kamalatviṣā / (1335.1) Par.?
durbhedyaṃ sphoṭayitvāsya vajraprākārasaṃnibham // (1335.2) Par.?
nijatejobhirabhitaḥ sphītairanusṛtā muhuḥ / (1336.1) Par.?
āyūṃṣi ditijendrāṇāṃ karṣantīvāviśannabhaḥ // (1336.2) Par.?
atrāntare mahāvego bhagavāngaruḍadhvajaḥ / (1337.1) Par.?
bāṇasya śoṇitapuraṃ prāpa pāvakarakṣitam // (1337.2) Par.?
aṣṭabāhurabhūdbhīmavigrahaḥ kāliyāntakaḥ / (1338.1) Par.?
śaṅkhacakragadāpadmaśaraśāṅgosicarmabhṛt // (1338.2) Par.?
sahasraśikharasphāratuṣāragirisaṃnibhaḥ / (1339.1) Par.?
sahasrakāyavadano babhūva ca halāyudhaḥ // (1339.2) Par.?
sanatkumārakalpaśca pradyumnaḥ samapadyata / (1340.1) Par.?
teṣveva pṛthurūpeṣu pṛthivī samakampata // (1340.2) Par.?
tārkṣyapakṣānilākṣepakṣumbhaautjhstabdhābdhimaṇḍalaḥ / (1341.1) Par.?
udabhūjjagatāṃ ko 'pi pralayārambhasaṃbhramaḥ // (1341.2) Par.?
babhāṣe vismayāviṣṭastataḥ kṛṣṇaṃ halāyudhaḥ / (1342.1) Par.?
kasmādakasmātsaṃvṛttāḥ kanakadyutayo vayam // (1342.2) Par.?
tamabravīttārkṣyaketurbāṇasya purarakṣitā / (1343.1) Par.?
agnirāhavanīyo 'tra puro 'smānudyataḥ krudhā // (1343.2) Par.?
jagatyakālasaṃdhyeva tejasāsya vibhāvyate / (1344.1) Par.?
suparṇāyattamadhunā kāryametadbhaviṣyati // (1344.2) Par.?
ityukte śauriṇā tārkṣyaḥ pakṣākṣepadhutāmbudhiḥ / (1345.1) Par.?
gaṅgāmādāya vidadhe praśamaṃ jātavedasaḥ // (1345.2) Par.?
tato visphāraśikharākārajvālājaṭākulāḥ / (1346.1) Par.?
rudrasyānucarā ghorā vahnayo 'nye samudyayuḥ // (1346.2) Par.?
teṣāṃ madhye 'ṅgirā dīptaśūlajvālāvibhūṣaṇaḥ / (1347.1) Par.?
sumeruriva mārtaṇḍamaṇḍalāṅkaḥ samābabhau // (1347.2) Par.?
tasyārdhacandreṇa hariḥ prahartuḥ śūlamutkaṭam / (1348.1) Par.?
ciccheda sa prayatnasya vāmo vidhirivepsitam // (1348.2) Par.?
sthūlākarṇena nihataḥ sa mahāstreṇa śauriṇā / (1349.1) Par.?
papāta pātitaripurnirdagdho 'gnirivāgninā // (1349.2) Par.?
tato bhagne 'gnigahane bāṇānīke sasaṃbhrame / (1350.1) Par.?
dadhmau nijayaśaḥ śuddhaṃ pāñcajanyaṃ janārdanaḥ // (1350.2) Par.?
tasya śabdena mahatā vātaskandhavimardinā / (1351.1) Par.?
babhūva bhuvanābhogasaṃghaṭṭaviṣamaḥ svanaḥ // (1351.2) Par.?
tataḥ praviśya bāṇasya nagaraṃ garuḍadhvajaḥ / (1352.1) Par.?
avāpa yuddhasaṃnaddhakṣubdhadaityamahārṇavam // (1352.2) Par.?
tadapāraṃ hariḥ sainyaṃ pāvakāstraśilāśitaiḥ / (1353.1) Par.?
vyāptaṃ cakāra māñjiṣṭhairbaddhairvadhyapaṭairiva // (1353.2) Par.?
tatastūrṇaṃ raṇarasādavatīrya garutmataḥ / (1354.1) Par.?
vibudhārātibhirvīro yuyudhe lāṅgalāyudhaḥ // (1354.2) Par.?
śuddhastamālamaline sa daityasadane babhau / (1355.1) Par.?
airāvaṇa ivādabhranīlābhre nabhasi bhraman // (1355.2) Par.?
saṃkarṣaṇahalākṛṣṭāstatastanmusalāhale / (1356.1) Par.?
nipeturdānavāḥ sarve vajrabhinnā ivācalāḥ // (1356.2) Par.?
avatīrya suparṇāgrātpradyumnena sahācyutaḥ / (1357.1) Par.?
jahāra śarajālena daityajīvavihaṅgamān // (1357.2) Par.?
te caṇḍacañcucaraṇaiḥ pakṣākṣepaiśca pīḍitāḥ / (1358.1) Par.?
kṣapitāḥ pakṣirājena kṣaṇaṃ śarma na lebhire // (1358.2) Par.?
tato bhasmapraharaṇāstrimukhastriśikhastripāt / (1359.1) Par.?
nidrāvyāghūrṇitātāmranetro jṛmbhālasaḥ svayam // (1359.2) Par.?
śītoddhataiḥ kharatarairlomabhirmakaropamaḥ / (1360.1) Par.?
bhramaglāniparimlānadhūsaro 'dṛśyata jvaraḥ // (1360.2) Par.?
sa rauhiṇeyamāhūya citramaṇḍalacāriṇam / (1361.1) Par.?
kampamānatanuḥ kopāttatkṣaye vidadhe matim // (1361.2) Par.?
cikṣepa duḥsahaṃ tasmai bhasmāpasmārasaṃnibhaḥ / (1362.1) Par.?
vakṣovalakṣaṃ rāmasya yena vyāptamabhūtkṣaṇāt // (1362.2) Par.?
tadvakṣasaḥ pradīptotthaṃ bhasma merutaṭe patat / (1363.1) Par.?
dadāha pṛthuṭāṅkāri śikharaṃ sahasā jvalat // (1363.2) Par.?
śeṣeṇa dīptasarvāṅgo bhasmanā vismṛtasmṛtiḥ / (1364.1) Par.?
skhaladgatistālaketuḥ paraṃ kṣība ivābabhau // (1364.2) Par.?
so 'bravītkṛṣṇa kṛṣṇāhaṃ pradīpto na labhe dhṛtim / (1365.1) Par.?
kulālacakravibhrāntaṃ paśyāmi nikhilaṃ jagat // (1365.2) Par.?
iti bruvāṇamabhyetya śārṅgadhanvā halāyudham / (1366.1) Par.?
bhasmaśāntyai piraṣvajya jagrāha jvaramojasā // (1366.2) Par.?
sa tena samare ghore samākrāntaḥ krudhā jvalan / (1367.1) Par.?
jvaraścikṣepe muṣṭibhyāṃ bhasma jvālājaṭākulam // (1367.2) Par.?
kṣaṇaṃ pradīptaḥ kṛṣṇo 'pi praśāntāgniśca tatkṣaṇāt / (1368.1) Par.?
tulyaṃ tenāhato dorbhistribhirnākampatācyutaḥ // (1368.2) Par.?
sa kṛṣṇajvarayorghoraḥ saṃgrāmo vajraniḥsvanaḥ / (1369.1) Par.?
babhūva sarvabhūtānāṃ bhayakṛllomaharṣaṇaḥ // (1369.2) Par.?
kāñcanābharaṇacchāyā babhūvurjravigrahe / (1370.1) Par.?
vinirgatā iva jvālāḥ kṛṣṇadordaṇḍapīḍanāt // (1370.2) Par.?
nipīḍya nibiḍaṃ dorbhiḥ kṣitau kṣipattaḥ sa śauriṇā / (1371.1) Par.?
alakṣito 'viśatkṣipraṃ taccharīraṃ samīravat // (1371.2) Par.?
tenāviṣṭaḥ śvasañjṛmbhābhramanidrālasaḥ skhalan / (1372.1) Par.?
kṣaṇaṃ babhūva bhūtātmā proddhūtādbhutaviplavaḥ // (1372.2) Par.?
aho batāpratihatā vastuśaktirgarīyasī / (1373.1) Par.?
jagannāte 'pi yadbheje jvarasaṃsparśavikriyām // (1373.2) Par.?
so 'sṛjadvaiṣṇavaṃ ghoraṃ jvaraṃ pūrvajvarāpaham / (1374.1) Par.?
kṛṣṇastena jvareṇāśu punaḥ pūrvo 'bhavajjvaraḥ // (1374.2) Par.?
taṃ hantumudyato yāvatkāliyāriḥ svayaṃ krudhā / (1375.1) Par.?
uccacāra vacastāvadgaganāddhoraniḥsvanam // (1375.2) Par.?
saṃrakṣyo bhagavanneṣa rudrasyānucaro jvaraḥ / (1376.1) Par.?
śrutveti virarāmāśu tadvadhānmadhusūdanaḥ // (1376.2) Par.?
kṛtāñjalistamavadajjvaro viṣṇujvarārditaḥ / (1377.1) Par.?
nijaṃ saṃhara viśveśa jvaraṃ madanukampayā // (1377.2) Par.?
mādhavena tu tadvākyātsaṃhṛte ca nije jvare / (1378.1) Par.?
praṇanāma hariṃ harṣājjvaraḥ śarvapuraḥsaraḥ // (1378.2) Par.?
kiṃ te priyaṃ karomīti vādinaṃ hṛṣṭamānasam / (1379.1) Par.?
tamabravīnmadhuripuḥ prasādamadhurākṣaram // (1379.2) Par.?
bhujāyudhamidaṃ yuddhamāvayoḥ praṇipatya mām / (1380.1) Par.?
ye manmayāḥ saṃsmaranti santu te vijvarā narāḥ // (1380.2) Par.?
tripādbhūtipraharaṇastriśirāḥ sāsrulocanaḥ / (1381.1) Par.?
dhyātaḥ prītisukhaṃ dadyāttvadākāraḥ śarīriṇām // (1381.2) Par.?
nādyantāḥ kavayaḥ pūrve śāstāro 'lpamahāttamāḥ / (1382.1) Par.?
ghnantu jvarāṃścāniruddhapradyumnabalakeśavāḥ // (1382.2) Par.?
ityuktaḥ śauriṇā prītyā tathetyāha hari jvaraḥ / (1383.1) Par.?
abhyadhānmauliratnāgre praṇayāvarjitāñjaliḥ // (1383.2) Par.?
ahaṃ hareṇa tripurāntakena vinirmitaḥ kāliyasūdanena / (1384.1) Par.?
jitastvāyā dānavakānanāgre prasahya yuddhe tava kiṃ karomi // (1384.2) Par.?
ityuktvāpasṛte śarvajvare pūrvaṃ raṇāṅganāt / (1385.1) Par.?
tārkṣyamāruhya yuyudhe sātmajaḥ sāgrajo hariḥ // (1385.2) Par.?
vidāritāḥ kṛṣṇaśaraiḥ svāmisanmānayantritāḥ / (1386.1) Par.?
mānino daityasubhaṭā na tasthurna yayuḥ kṣaṇam // (1386.2) Par.?
tato vighaṭitavyūhā bhagnasyandanakuñjarāḥ / (1387.1) Par.?
yayustyakatvā raṇaṃ daityā dāmodaravidāritāḥ // (1387.2) Par.?
vidrāvitāste hariṇā hariṇā hariṇā iva / (1388.1) Par.?
nadīvegā iva gatāḥ pratīpaṃ na samāyayuḥ // (1388.2) Par.?
prāṇaistṛṇāgralaghubhiḥ kalpāpāyasthiraṃ yaśaḥ / (1389.1) Par.?
vikrīya kiṃ gatā yūyaṃ mṛtyuḥ sarvatra dehinām // (1389.2) Par.?
mānaparvatavajreṇa kīrtivallī davāgninā / (1390.1) Par.?
aucityacitradhūmena bhayenābhihatāḥ katham // (1390.2) Par.?
iti bāṇena bahuśaḥ kumbhāṇḍena ca māninā / (1391.1) Par.?
nivāryamāṇā api te jagmureva diśo daśa // (1391.2) Par.?
tato raṇāṅgane rudro bhagavānbhaganetrahā / (1392.1) Par.?
devaḥ pinākī saguhaḥ svayaṃ yoddhumathāyayau // (1392.2) Par.?
tuṣāranikarasmerasphārairgātrāṃśusaṃcayaiḥ / (1393.1) Par.?
kurvanniva jagannātho bhūribhūtivibhūṣitam // (1393.2) Par.?
valadvalayakeyūrakuṇḍalavyālamaṇḍalaiḥ / (1394.1) Par.?
tripurānaladhūmālībhaṅgairiva taraṅgitaḥ // (1394.2) Par.?
sṛjankaṇṭhaprabhācakrairdigvadhūnīlakañcukaiḥ / (1395.1) Par.?
pralayārambhasacivānpuṣkarāvartakāniva // (1395.2) Par.?
gāḍhabandhajaṭājūṭasphuṭaccandrakalāṅkuraḥ / (1396.1) Par.?
sphūrjatphenāmaranadīracitoṣṇīṣavibhramaḥ // (1396.2) Par.?
rathena nandiyuktena siṃhayuktena bhāsvatā / (1397.1) Par.?
kopapāvakapuñjena mūrtenevāvṛtāmbaraḥ // (1397.2) Par.?
tārakāvajayodārakumārānugataṃ haram / (1398.1) Par.?
harirālokya niṣkampaḥ sajjaṃ cakre nijaṃ dhanuḥ // (1398.2) Par.?
kruddhasya khaṇḍaparaśoḥ samarāḍambare svayam / (1399.1) Par.?
abhūdakāṇḍapralayārambhaśaṅkā śarīriṇām // (1399.2) Par.?
tataḥ kanakanācairbhargaḥ kṛṣṇamapūrayat / (1400.1) Par.?
tṛtīyanayanoddhūtabhūrivahniśikhopamaiḥ // (1400.2) Par.?
ugrairugrabhujotsṛṣṭairvegaspaṣṭīkṛtairvṛtaḥ / (1401.1) Par.?
sa taistadvalayavyālairjyākṛṣṭitruṭitairiva // (1401.2) Par.?
śaradhārāsahasrograṃ visphūrjadgarjitorjitam / (1402.1) Par.?
mumoca bhadraṃ rudrāya parjanyāstraṃ janārdanaḥ // (1402.2) Par.?
astreṇa tripurārātirvyāptastena pramāthinā / (1403.1) Par.?
āgneyamastraṃ vidadhe vitrāsitajagattrayam // (1403.2) Par.?
vahnijvālāvalayitaḥ sāgrajo garuḍadhvajaḥ / (1404.1) Par.?
hemapañjarabaddhasya bheje kesariṇaḥ śriyam // (1404.2) Par.?
vāruṇena śamaṃ nīte tasminnastre murāriṇā / (1405.1) Par.?
paiśācaraudrāṅgirasairyuyudhe 'straistrilocanaḥ // (1405.2) Par.?
nivāryāstrāṇi tānyāśu sauravāyavyavāsavaiḥ / (1406.1) Par.?
saṃdadhe krodhavidhurastripurāntakaraṃ śaram // (1406.2) Par.?
cirāccāpapraṇayitāṃ tasminnīte 'ndhakadviṣā / (1407.1) Par.?
harirvijṛmbhamāṇāstraṃ taṃ vijṛmbhākulaṃ vyadhāt // (1407.2) Par.?
ghoraghoṣeṇa śārṅgasya pāñcajanyasya cāsakṛt / (1408.1) Par.?
jṛmbhite bhairave bhīmaṃ bhayaṃ bhūtāni lebhire // (1408.2) Par.?
tataḥ kumbhāṇḍasūtena rathena pṛthuraṃhasā / (1409.1) Par.?
pratyudyayau rāmakṛṣṇapradyumnānkupito guhaḥ // (1409.2) Par.?
anilānalaparjanyairastrairabhihataḥ sa taiḥ / (1410.1) Par.?
dīptāstrajālairvidadhe jagatsaṃkṣobhavibhramam // (1410.2) Par.?
ṣaṇmukho 'pi babhau hemapuṅkhaistadvividhairvṛtaḥ / (1411.1) Par.?
janmakṣetraṃ śaravaraṃ prītyā punarivāśritaḥ // (1411.2) Par.?
astraṃ brahmaśiro raudramasṛjattārakāntakaḥ / (1412.1) Par.?
jvālābhijvalitā yasya śailāḥ prāpuḥ sumerutām // (1412.2) Par.?
tasminviśvakṣayākṣepadīkṣāvikṣobhitākhile / (1413.1) Par.?
astrānale pravisṛte hariścakraṃ samādadhe // (1413.2) Par.?
tatsarvāstraharaṃ ghoraṃ mārtaṇḍoccaṇḍamaṇḍalam / (1414.1) Par.?
haridordaṇḍasaṃsaktaṃ jahārāstrānalaprabhām // (1414.2) Par.?
cakrāṃśukrakacotkṛtte tasminnastraprabhāvane / (1415.1) Par.?
prajagrāha guhaḥ śaktiṃ krūrāṃ krauñcādridāriṇīm // (1415.2) Par.?
mṛtyudantāvalītāraratnarājivirājitām / (1416.1) Par.?
tārakāsṛkkaṇākāraśoṇapaṭṭavibhūṣitām // (1416.2) Par.?
cikṣepa kārtikeyastāṃ ghaṇṭāpaṭalarāviṇīm / (1417.1) Par.?
krośantīṃ trijagadgrāsalālasāṃ kṣudhitāmiva // (1417.2) Par.?
sā dīptāgraprabhātābhrabhrūkeśaśmaśrubhīṣaṇe / (1418.1) Par.?
cakre vyoma mahākālavaktre jihvāvijṛmbhitam // (1418.2) Par.?
svasti svastyacyutāyeti divi devairudīritam / (1419.1) Par.?
sā kṛṣṇābhimukhī śaktirvegādvidyudivābabhau // (1419.2) Par.?
sā kṛṣṇahuṃkārahatā tasmānniṣphalatāṃ yayau / (1420.1) Par.?
āśeva baddhā mugdhena labdhe kuṭilacetasi // (1420.2) Par.?
tataścakrāyudhaścakre kalayanvalayaṃ ruṣaḥ / (1421.1) Par.?
guhaṃ vīkṣya kaṭākṣeṇa tadvadhe vidadhe matim // (1421.2) Par.?
nirambarā muktakeśī śyāmā lohitalocanā / (1422.1) Par.?
tasthau kumārarakṣāyai mūrtā śaktirivāgrataḥ // (1422.2) Par.?
apagacchāpagaccheti sāsūyaṃ kāliyādviṣā / (1423.1) Par.?
nivāryamāṇāpyasakṛttato nāpasasāra sā // (1423.2) Par.?
atrāntare ghanadhvānadhīragambhīraniḥsvanaiḥ / (1424.1) Par.?
tāratīraravaiḥ sainyairbāṇaḥ svayamadṛśyata // (1424.2) Par.?
sa kaumāramayūrasya śuśubhe pṛṣṭhamāsthitaḥ / (1425.1) Par.?
añjanādritaṭaṃ nīlameghasaṃgha ivocchritaḥ // (1425.2) Par.?
so 'vadatkṛṣṇamabhyetya bahubāhubalorjitaḥ / (1426.1) Par.?
pratyāsannavināśo 'dya dīpavadbata vardhase // (1426.2) Par.?
hato mayā videśe 'sminnavijñātaḥ suhṛjjanaiḥ / (1427.1) Par.?
dhruvaṃ tyakṣyasi kṛcchreṇa jīvitaṃ mṛtabāndhavaḥ // (1427.2) Par.?
iti bāṇena gadite garvādgaruḍalāñchanaḥ / (1428.1) Par.?
katthanenaiva śūro 'si nūnamityāha sasmitaḥ // (1428.2) Par.?
tataḥ śitaśarāsāraiḥ pūritaḥ sa murāriṇā / (1429.1) Par.?
asṛjaddoḥsahasreṇa ghorāyudhaparamparām // (1429.2) Par.?
tatkṛśānukaṇākārapūrapūritamambaram / (1430.1) Par.?
vikīrṇasvarṇacūrṇāyā lebhe maṇibhuvaḥ prabhām // (1430.2) Par.?
astraṃ hiraṇyakaśiporatha bāṇaḥ samādadhe / (1431.1) Par.?
yadbhītyeva diśaḥ kvāpi yayuḥ saṃtamasāvṛtāḥ // (1431.2) Par.?
tadudbhūtāstranicayaiḥ pūrite gaganāṅgane / (1432.1) Par.?
vāyorapi gatirnābhūtkā kathā vyomacāriṇām // (1432.2) Par.?
parjanyāstreṇa hariṇā tasminnastre nivārite / (1433.1) Par.?
bāṇabāhuvanotsṛṣṭā śaravṛṣṭiḥ samudyayau // (1433.2) Par.?
babharturbarhigaruḍau yuddhe cañcunakhāyudhau / (1434.1) Par.?
miśrībhūtāviva muhurnīlaśailasurācalau // (1434.2) Par.?
tatastārkṣyeṇa pakṣāgrakṣepavikṣepakāriṇā / (1435.1) Par.?
ākṛṣṇābhihato mūrdhni mayūro 'dririvāpatat // (1435.2) Par.?
daityendre nihate nandī preritastripurāriṇā / (1436.1) Par.?
raudraṃ rathaṃ samādāya sajjo 'bhūtsamare punaḥ // (1436.2) Par.?
bāṇastūrṇaṃ samāruhya mānī manyuviṣākulaḥ / (1437.1) Par.?
cakāra brahmaśirasā mahāstreṇa jagatkṣayam // (1437.2) Par.?
tataścakraṃ sahasrāraṃ saṃhāraṃ tridaśadviṣām / (1438.1) Par.?
udyamya grastadaityāstraṃ harirdaityendramādravat // (1438.2) Par.?
punaḥ saṃnyastavasanā kālī kuvalayekṣaṇā / (1439.1) Par.?
puro babhūva rakṣārthaṃ bāṇasya prāṇasaṃśaye // (1439.2) Par.?
dṛṣṭvā tāmavadatkuṣṇastrāṇaṃ vaḥ kathamaṅganā / (1440.1) Par.?
bāṇa saṃśayakāleṣu nedaṃ vīravratocitam // (1440.2) Par.?
ityuktvā mīlitākṣastāṃ parivarjyāṅganāṃ hariḥ / (1441.1) Par.?
utsasarja prabhācakraduṣprekṣaṃ cakramañjasā // (1441.2) Par.?
tadalakṣyabhramodbhrāntaṃ bāṇabāhuvane muhuḥ / (1442.1) Par.?
cakraṃ pūrṇānalāpūrakrūraṃ krakacatāṃ yayau // (1442.2) Par.?
kṣaṇena mūlanirlūnaprabhūtabhujāpādapaḥ / (1443.1) Par.?
babhūva bāṇaḥ sāvegasravadrudhiranirjharaḥ // (1443.2) Par.?
kaṇṭhacchedodyataṃ dṛṣṭvā bāṇasya madhusūdanam / (1444.1) Par.?
abhyetya bhagavānbhargaḥ saguhaḥ praṇato 'bhyadhāt // (1444.2) Par.?
kṛṣṇa jāne jagajjanamasthitisaṃhārakāraṇam / (1445.1) Par.?
tvāṃ tathāpyeṣa naḥ ko 'pi daityapakṣaparigrahaḥ // (1445.2) Par.?
madbhakta eva bhaktaste saṃrakṣyaste mahāśrayaḥ / (1446.1) Par.?
ahameva bhavānbrahmamūrtistraiguṇyasaṅgataḥ // (1446.2) Par.?
madekaśaraṇastasmādrakṣyo bāṇastvayādhunā / (1447.1) Par.?
ukto hareṇeti haristathetyuktvānurakṣitam // (1447.2) Par.?
tatastrinetramāmantrya prayāte garuḍadhvaje / (1448.1) Par.?
paścātkṛttabhujaṃ bāṇaṃ nandī cintākulo 'bhyadhāt // (1448.2) Par.?
aho bata na jānīmaḥ kiyatī bhavitavyatā / (1449.1) Par.?
bāṇastryakṣe sapakṣe 'pi prāpto jīvitasaṃśayam // (1449.2) Par.?
bāṇa cchinnabhujo 'pyatra nṛtyenārādhaya prabhum / (1450.1) Par.?
bhavaṃ bhavabhayocchedakovidaṃ varadaṃ sakhe // (1450.2) Par.?
ityukto nandinā bāṇaściracārī padakramaiḥ / (1451.1) Par.?
nanarta bhagavānyena varado 'syābhavadbhavaḥ // (1451.2) Par.?
amaro nirvyathaḥ śrīmāñjātaḥ pūjyabhujadvayaḥ / (1452.1) Par.?
bāṇo 'bhūdīśvaravarānmahākālo gaṇāgraṇīḥ // (1452.2) Par.?
antarhite 'tha sagaṇe sahasā pārvatīpatau / (1453.1) Par.?
babhūva śoṇitapuraṃ śūnyaṃ daityajanojjhitam // (1453.2) Par.?
uṣāsahāyamādāya bāṇāntaḥpuramandirāt / (1454.1) Par.?
aniruddhaṃ pramuditaḥ prayayau garuḍadhvajaḥ // (1454.2) Par.?
vrajansa tārkṣyapakṣāṃśupiśaṅgīkṛtadiṅmukhaḥ / (1455.1) Par.?
sasmāra satyabhāmāyā vacanaṃ cārulocanaḥ // (1455.2) Par.?
santi divyāmṛtakṣīrā divyā bāṇasya dhenavaḥ / (1456.1) Par.?
tā madarthaṃ tvayā deva hartavyā iti sasmitaḥ // (1456.2) Par.?
tā hartumudyayau yāvaccarantīrjaladhestaṭe / (1457.1) Par.?
tāvattā viviśuḥ sarvā javena varuṇālayam // (1457.2) Par.?
tataḥ suparṇapakṣogravātasaṃkṣobhite 'mbudhau / (1458.1) Par.?
ghoraṃ rathasahasraughairudyayau vāruṇaṃ balam // (1458.2) Par.?
murāriśarasaṃbhāradārite ca balārṇave / (1459.1) Par.?
udatiṣṭhanmaṇicchatraḥ kupito varuṇaḥ svayam // (1459.2) Par.?
divyāstravarṣī samare vaiṣṇavāstreṇa śauriṇā / (1460.1) Par.?
nirdahyamāno varuṇaḥ prāñjalistamabhāṣata // (1460.2) Par.?
mūrtirādyā tavaivāhaṃ jagatsarge jagatpate / (1461.1) Par.?
kṣantumarhasi me deva jahi kopaṃ tamomayam // (1461.2) Par.?
nyāsīkṛtaṃ godhanaṃ ca bāṇena parirakṣa me / (1462.1) Par.?
ityuktastena bhagavānprītaḥ prāyādvihāyasā // (1462.2) Par.?
stūyamānaḥ suragaṇairdvārakopāntametya saḥ / (1463.1) Par.?
nikṣipya nijavaktre ca pāñcajanyamapūrayat // (1463.2) Par.?
tasya gambhīragoṣeṇa susnigdhaghananādinā / (1464.1) Par.?
harṣotsavo 'bhavatko 'pi vṛṣṇivīraśikhaṇḍinām // (1464.2) Par.?
praviśya dvārakāṃ devaḥ pūjitaḥ sarvayādavaiḥ / (1465.1) Par.?
paścādavāptasatkṛtyaṃ visṛjyendraṃ sahānugam // (1465.2) Par.?
garuḍaṃ ca priyatamāpraṇayapremalālasaḥ / (1466.1) Par.?
vijahāra surārātirniḥśeṣakṣayanirvṛtiḥ // (1466.2) Par.?
vaiśampāyana ityūce rājānaṃ janamejayam / (1467.1) Par.?
iti tasya vacaḥ śrutvā punaḥ papraccha śaunakaḥ // (1467.2) Par.?
pūrve vaṃśāḥ śrutāḥ sarve janamejayabhūpateḥ / (1468.1) Par.?
saṃtānavaṃśamicchāmi śrotuṃ sūta tvayoditam // (1468.2) Par.?
iti pṛṣṭo 'bravītsūto janamejayasaṃbhavau / (1469.1) Par.?
candrāpīḍo mahīpālaḥ sūryāpīḍaśca maktibhāk // (1469.2) Par.?
candrapīḍasutaḥ satyakarṇo bhrātṛśatāgrajaḥ / (1470.1) Par.?
tatputraḥ śvetakarṇākhyo mahāprasthānamāviśat // (1470.2) Par.?
taṃ jāyā mālinī nāma sagarbhānuyayau satī / (1471.1) Par.?
pratijātastayā tyaktaḥ kumāro girikandare // (1471.2) Par.?
ruroda tasya kāruṇyātprādurāsanpayomucaḥ / (1472.1) Par.?
gṛhīto muniputrābhyāṃ dhṛṣṭapārśvadvayo girau // (1472.2) Par.?
ajapārśva iti khyātaḥ so 'bhavadyanvanāṃ varaḥ / (1473.1) Par.?
tatputrapautrairvipulaiḥ pūruvaṃśo vivardhitaḥ // (1473.2) Par.?
yayātiproktamapyarkagrahahīnā mahī bhavet / (1474.1) Par.?
pūruvaṃśavihīnā tu na kadācidbhaviṣyati // (1474.2) Par.?
bhārate pūrvapūjāsu janamejayabhūbhujā / (1475.1) Par.?
śrutvā dānavidhiṃ pṛṣṭo vyāsaśiṣyo 'bravītpunaḥ // (1475.2) Par.?
ādiparvaṇi viprebhyaḥ pradadyānmadhupāyasam / (1476.1) Par.?
apūpamodakaiḥ kuryātsabhāparvaṇi tarpaṇam // (1476.2) Par.?
āraṇyake mūlaphalairvairāṭe vastramarpayet / (1477.1) Par.?
vicitrabhojyapānānnaṃ dadyādudyogabhīṣmayoḥ // (1477.2) Par.?
droṇaparvaṇyāyudhāni śuddhānnaṃ karṇaparvaṇi / (1478.1) Par.?
śalyaparvaṇyapūpādisamodakaguḍodanam // (1478.2) Par.?
mudgamiśraṃ gadāyuddhe strīparvaṇi vibhūṣaṇam / (1479.1) Par.?
ghṛtaudanamathaiṣūauṣījhke haviṣyaṃ śāntiparvaṇi // (1479.2) Par.?
aśvamedhe yatākāmaṃ haviṣyaṃ tadvadāśrame / (1480.1) Par.?
mausale gandhamālyādi prasthānākhye upānahau // (1480.2) Par.?
svargaparvaṇi bhakṣyādi harivaṃśe tu pāyasam / (1481.1) Par.?
bhāratānte sarasvatyāḥ pūjāmādāya pustake // (1481.2) Par.?
hiraṇyado 'ciṃtahariḥ sarvayajñaphalocitaḥ / (1482.1) Par.?
parvapūjāṃ niśamyeti punaḥ papraccha śaunakaḥ // (1482.2) Par.?
sarvasatre nivṛtte tu rakṣite takṣake tathā / (1483.1) Par.?
tataḥ kimakarotsūta sa rājā janamejayaḥ // (1483.2) Par.?
sūto 'vadattato rājā vidvanmantripurohitaiḥ / (1484.1) Par.?
cintayitvāśvamedhāya pūrṇaṃ saṃbhāramādadhe // (1484.2) Par.?
athājagāma bhagavāndivyajñānamayo muniḥ / (1485.1) Par.?
vedavidyānidhiḥ śrīmānvyāsaḥ satyataponidhiḥ // (1485.2) Par.?
taṃ mahārhāsanāsīnaṃ pūjayitvā nato nṛpaḥ / (1486.1) Par.?
papraccha bhāratasudhācarvaṇānandanirbharaḥ // (1486.2) Par.?
bhagavanrājasūyena kṛtaḥ kṣattrakṣayo mahān / (1487.1) Par.?
sa kathaṃ pāṇḍuputrāṇāṃ bhavatā na nivāritaḥ // (1487.2) Par.?
pṛṣṭo nṛpeṇetyavadanmunirdantāṃśubhirdiśan / (1488.1) Par.?
mukhe sarasvatīvāsakamale kesarāvalīm // (1488.2) Par.?
avaśyabhāvini kathaṃ tasminkṣattrakṣaye vayam / (1489.1) Par.?
prabhavāmo hitaṃ kaśca manyate vidhicoditaḥ // (1489.2) Par.?
iyaṃ bhavāsaktajantuyātāyātānilāhatiḥ / (1490.1) Par.?
sarvātmanā balavatī jṛmbhate bhavitvayatā // (1490.2) Par.?
śubhāśubhaphalaiḥ prāptiḥ sahajāpyagravartinī / (1491.1) Par.?
bhrūlateva lalāṭasthā svadṛśā kena dṛśyate // (1491.2) Par.?
teṣāṃ kālaparītānāṃ dhīrabhūddṛḍhaniścayā / (1492.1) Par.?
sarvaṃkaṣo hi bhagavānkālaḥ kavalitākhilaḥ // (1492.2) Par.?
dehibhardaivanirdiṣṭaṃ vacasā yadi laṅghyate / (1493.1) Par.?
tatsattramapyaśvamedhaṃ mā kṛthā vighnado hi saḥ // (1493.2) Par.?
śrutvā śatakraturdvaiṣāttava kratuśatatrayam / (1494.1) Par.?
patnī praviśya yajñāśvaṃ rāgāndho dharṣayiṣyati // (1494.2) Par.?
tataḥ prabhṛti loke 'sminpravṛddhe kalikalmaṣe / (1495.1) Par.?
mahāyajñakathāmātramapi dūre bhaviṣyati // (1495.2) Par.?
senānīḥ kāśyapiḥ kaścidaudbhidaḥ kaligocare / (1496.1) Par.?
aśvamedhaṃ kṛtī vipraḥ punaḥ pratyāhariṣyati // (1496.2) Par.?
iti śrutvā viṣṇṇena muniḥ pṛṣṭo mahībhujā / (1497.1) Par.?
uvāca jñānanayanaḥ paryantayugalakṣaṇam // (1497.2) Par.?
varṇāśramācāracarcā viparītā yatepsitā / (1498.1) Par.?
bhaviṣyati yadā loke tadyugāntasya yauvanam // (1498.2) Par.?
śithilakṣaṇasauhārdāḥ satyaśīlavivarjitāḥ / (1499.1) Par.?
keśaveśā bhaviṣyanti niruṣṇīṣāmbarā narāḥ // (1499.2) Par.?
dasyavo rājacaritā rājāne dastuceṣṭitāḥ / (1500.1) Par.?
kariṣyanti kaleḥ sarve sāhāyyaṃ dharmasaṃkṣaye // (1500.2) Par.?
pakvānnavikrayo loke vedavikrayiṇo dvijāḥ / (1501.1) Par.?
bhaviṣyanti yuge kṣīṇe gṛhīṇyo bhagavikrayāḥ // (1501.2) Par.?
upadeśakṛtaḥ śūdrā brahmadīkṣāvidhāyinaḥ / (1502.1) Par.?
bhoḥśabdena bhaviṣyanti viprā avamatāḥ punaḥ // (1502.2) Par.?
muṇḍāḥ kaṣāyavasanā nānāvratavikāriṇaḥ / (1503.1) Par.?
pratigrahāngrahīṣyanti śūdrā vidrāvitadvijāḥ // (1503.2) Par.?
rūpalāvaṇyamādhurye parikṣīṇe subhūṣaṇe / (1504.1) Par.?
keśālāṃkaraṇā nāryo bhaviṣyanti gatatrapāḥ // (1504.2) Par.?
svaśāstrapaṇḍitāḥ sarve nirvivekā mumukṣavaḥ / (1505.1) Par.?
bhaviṣyanti kule jātā niṣprayatnaphalepsavaḥ // (1505.2) Par.?
vañcanā vañcanājñānāṃ taskarāṇāṃ ca taskarāḥ / (1506.1) Par.?
kimanyatprabhaviṣyanti rājāno dārahāriṇaḥ // (1506.2) Par.?
babustrīko 'lpapuruṣo himavatpārśvasaṃśrayaḥ / (1507.1) Par.?
lokaskandhārpitāpatyo hāhābhūtaścariṣyati // (1507.2) Par.?
dambhaḥ śaucaṃ vakramāyākṛtitvaṃ hiṃsāśauryaṃ vṛttiranyopaghātaḥ / (1508.1) Par.?
tarkaḥ śāstraṃ nāstikatvaṃ ca bodhaḥ śaucācāratyāga evāśu muktiḥ // (1508.2) Par.?
ityevaṃ kalinā loke kilbiṣairākulīkṛte / (1509.1) Par.?
punaḥ kālavipākena kṛtadharmaḥ pravartate // (1509.2) Par.?
tatastirohite kṣipraṃ munau jñānadivākare / (1510.1) Par.?
aśvamedho narapateḥ kratuḥ śrīmānavartata // (1510.2) Par.?
tasminyajñe praviśyāśvaṃ rājapatnīṃ vapuṣṭamām / (1511.1) Par.?
akāmāṃ kāmavaśataḥ śatakraturadharṣayat // (1511.2) Par.?
tadadhvaryugirā prāpto rājā kopaviṣolbaṇaḥ / (1512.1) Par.?
śaśāpa śakraṃ yajñāṃśaniṣedhenājitendriyam // (1512.2) Par.?
nirasya sarvānsāsūyaṃ brāhmaṇādviṣayānnijāt / (1513.1) Par.?
praviśyākampitatanuḥ patnīśālāmabhāṣata // (1513.2) Par.?
iyaṃ niṣkāsyatāṃ paṅkakulyā kuṭilacāriṇī / (1514.1) Par.?
kilbiṣālolakallolākulakūlāvapātinī // (1514.2) Par.?
gṛhe dūṣitācāritrā neyaṃ me sthātumarhati / (1515.1) Par.?
yaśaḥpūrṇaśaśāṅkasya meghamālāyitaṃ yayā // (1515.2) Par.?
svādu nāśnanti saṃtaptā na ca rātriṣu śerate / (1516.1) Par.?
śalyaṃ marmāntare yeṣāṃ gṛhe bhāryā hi dūṣitā // (1516.2) Par.?
iti vādini bhūpāle gandharvādhipatiḥ svayam / (1517.1) Par.?
viśvāvasustamabhyetya sauhārdādidamabravīt // (1517.2) Par.?
rājanrambhā tava vadhūriyaṃ devavilāsinī / (1518.1) Par.?
vapuṣṭamā surendreṇa yajñe 'smindharṣitā satī // (1518.2) Par.?
tvatprabhāvabhayādviprabhayāddveṣānmanobhavāt / (1519.1) Par.?
daivadiṣṭaśca śakreṇa vighnaste vihitaḥ kratau // (1519.2) Par.?
viprebhyo mā krudhaḥ patnīṃ mā tyākṣīḥ śuddhamānasām / (1520.1) Par.?
guhyasparśo hyakāmāyā dṛśyayāṅgasparśasaṃnibhaḥ // (1520.2) Par.?
janajanma mahīrandhre puraṃdhrīṇāṃ svabhāvataḥ / (1521.1) Par.?
aśuddhaṃ śuddhimādhatte brāhmaṇānmā mudhā vadhīḥ // (1521.2) Par.?
iti gandharvarājena bodhito janamejayaḥ / (1522.1) Par.?
praśāntakopaḥ saṃcintya tatheti pratyapadyata // (1522.2) Par.?
niśamya viṣṇucaritaṃ vaiśampāyanakīrtitam / (1523.1) Par.?
punaḥ prapaccha vārāhaṃ prādurbhāvaṃ mahīpatiḥ // (1523.2) Par.?
sa pṛṣṭastena vinayātpraṇipatya hariṃ muniḥ / (1524.1) Par.?
viṣṇorānāyayaddivyaṃ prabhāvaṃ kalmaṣāpaham // (1524.2) Par.?
pūrṇe yugasahasrānte nivṛtte brahmavāsare / (1525.1) Par.?
hiraṇyaretāstriśirāḥ svayaṃ devo vṛṣākapiḥ // (1525.2) Par.?
śikhābhirlokamakhilaṃ dagdhvā sagirisāgaram / (1526.1) Par.?
eko nārāyaṇaḥ śete garbhīkṛtajagattrayaḥ // (1526.2) Par.?
sa garbhīkṛtaviśvaḥ prāṅmumocāṇḍaṃ hiraṇmayam / (1527.1) Par.?
ūrdhvādhastena tadbhinnaṃ vivṛtaṃ dikṣu cāṣṭadhā // (1527.2) Par.?
babhūva trijagatkṣetraṃ bhūtalāntaṃ khaśekharam / (1528.1) Par.?
garbhaṃ hiraṇyagarbhasya yamāhurbrahmavādinaḥ // (1528.2) Par.?
svacchaṃ yatsalilaṃ tatra sumeruḥ kāñcanācalaḥ / (1529.1) Par.?
mamajja medinī tasmingirīndraśatapīḍitā // (1529.2) Par.?
aśaktā dhartumakhilaṃ prāṇitaṃ viṣṇutejasā / (1530.1) Par.?
vaikuṇṭhaṃ śaraṇaṃ prāyānamagnā gauriva medinī // (1530.2) Par.?
tato viśvaṃbharoddhāradhīraṃ vapurakalpayat / (1531.1) Par.?
vārāhaṃ duṣṭasaṃhāri harirgirimavocchritam // (1531.2) Par.?
bhinnāñjanacayacchāyaṃ śubhadaṃṣṭrāṃśusaṃcayam / (1532.1) Par.?
nīlajīmūtasaṃghātādiva niryanniśākaram // (1532.2) Par.?
babhrubhrūśmaśrukeśena vaktraṇārañjitāmbaram / (1533.1) Par.?
nīlādriśikhareṇeva hemarājirajojuṣā // (1533.2) Par.?
sa pātālatalaṃ tālatamālamalinodaram / (1534.1) Par.?
viveśa daṃṣṭrākhaṇḍendukhaṇḍitadhvāntamaṇḍalaḥ // (1534.2) Par.?
mantrātmā veda yajñāṅgaḥ sa varāho mahākṛtiḥ / (1535.1) Par.?
daṃṣṭrāgreṇojjahāra kṣmāṃ śevālalatikāmiva // (1535.2) Par.?
sā tasya daṃṣṭrāparyante saktā kuvalayekṣaṇā / (1536.1) Par.?
babhau lāñchanalekhena śyāmaśītāṃśumaṇḍale // (1536.2) Par.?
jagannivāso vasudhāmuddhṛtya jagataḥ sthitim / (1537.1) Par.?
vidadhe digvibhāgena bhūdharāṃśca nyaveśayet // (1537.2) Par.?
śaṅkhacakragadākārānparvatānviniveśya saḥ / (1538.1) Par.?
asṛjatpuruṣaṃ vaktrāddevamādyaṃ prajāpatim // (1538.2) Par.?
kiṃ karomīti puratastasminvadati sādaram / (1539.1) Par.?
vibhajātmānamityuktvā viśvayonistirodadhe // (1539.2) Par.?
tataścintayatastasya cidākāśasamudbhavaḥ / (1540.1) Par.?
omityudacarannādaḥ saṃpūritajagattrayaḥ // (1540.2) Par.?
tato 'bhavadvaṣaṭkāro mahāvyāhṛtayastathā / (1541.1) Par.?
vedamātā ca sāvitrī vedaiḥ saha sanātanaiḥ // (1541.2) Par.?
viśuddhamānasāvāsarājahaṃsāḥ prajāpateḥ / (1542.1) Par.?
ajāyanta jagadvandyāḥ sapta pūrve maharṣayaḥ // (1542.2) Par.?
dakṣastu dakṣimāṅguṣṭhādudabhūdyaḥ prajāpatiḥ / (1543.1) Par.?
tatsutāḥ kanyakāḥ prāpurdharmendumanukaśyapāḥ // (1543.2) Par.?
tāsāmayaṃ viśvasargaḥ saṃtānaḥ sa surāsuraḥ / (1544.1) Par.?
asūta devānaditirditirdaityāṃśca kaśyapāt // (1544.2) Par.?
hiraṇyākṣaṃ samāśritya kadācidditijeśvaram / (1545.1) Par.?
sapakṣāḥ parvatāścakrurgatyā bhuvanaviplavam // (1545.2) Par.?
pakṣabchedodyate teṣāṃ śakre tatpakṣapātinā / (1546.1) Par.?
hiraṇyākṣeṇa devānāṃ dāruṇaḥ saṃgaro 'bhavat // (1546.2) Par.?
tasminmahāstravikṣepabhūtakṣobhavibhīṣaṇe / (1547.1) Par.?
hiraṇyākṣo 'jayaddevānbhuvanākampane raṇe // (1547.2) Par.?
sureṣu dhvastadhairyeṣu varāho girivigrahaḥ / (1548.1) Par.?
bhagavānsvayamabhyetya tasthau daityavadhotsukaḥ / (1548.2) Par.?
dadhmau daṃṣṭrākarālena śaṅkhaṃ vaktreṇa cakrabhṛt // (1548.3) Par.?
nādena tasya brahmaṇḍamaṇḍalāvartakāriṇā / (1549.1) Par.?
oṅkārāyitamuddarpadaityakṣayamahādhvare // (1549.2) Par.?
tato 'bhyetya hiraṇyākṣaḥ kṣayadūtikayā dviṣām / (1550.1) Par.?
śaktyā vakṣasi deveśaṃ jaghāna ghananiḥsvanaḥ // (1550.2) Par.?
līlayā vīkṣya bhagavāndaityamadbhūtavikramam / (1551.1) Par.?
asṛjadvairisaṃhāraṃ sahasrāraṃ sudarśanam // (1551.2) Par.?
kṛtottamāṅgaśṛṅge 'tha tena daityamahībhṛti / (1552.1) Par.?
patite bhuvi vidhvastāḥ prayayurdānavā diśaḥ // (1552.2) Par.?
hiraṇyākṣe hate vīre śekhare tridaśadviṣām / (1553.1) Par.?
dhṛtā mahāvarāheṇa svapadaṃ bhejire surāḥ // (1553.2) Par.?
daṃṣṭrānirbhinnabhinnañjanagirigahanasphāradaityāndhakāraścandrārkodāratārāpatharuciratarapraspuracchaṅkhacakraḥ / (1554.1) Par.?
pāyānnaḥ śeṣaśīrṣākramaṇasamuditairvyāptakāyaḥ phaṇāgraiḥ kṣubhyatkṣīrābdhiphenairiva maṇiśabalairmandarābho varāhaḥ // (1554.2) Par.?
purā kṛtayuge śrīmānkāśyapo ditinandanaḥ / (1555.1) Par.?
cakre hiraṇyakaśipuḥ sāgraṃ varṣāyutaṃ tapaḥ // (1555.2) Par.?
avadhyaḥ suragandharvakinnaroragarakṣasām / (1556.1) Par.?
āyudhānāṃ ca sarveṣāṃ so 'bhavadbrahmaṇo varāt // (1556.2) Par.?
samaṃ prāptapado darpādākrāntabhuvanatrayaḥ / (1557.1) Par.?
vīraḥ surāṅganāḥ sarvāścakre proṣitabhartṛkāḥ // (1557.2) Par.?
tataḥ saṃtrastavidhvastāstatpratāpāgniniṣprabhāḥ / (1558.1) Par.?
brahmavākyāyurdevāḥ śaraṇaṃ devamacyutam // (1558.2) Par.?
sa dattvā varadasteṣāmabhayaṃ bhūtabhāvanaḥ / (1559.1) Par.?
oṅkārānugataṃ cakre nārasiṃhaṃ mahadvapuḥ // (1559.2) Par.?
so 'bhūjjvalitahemādriprabhāsaṃbhāraghasmaraḥ / (1560.1) Par.?
sāvegacaraṇākrāntikharvīkṛtamahīdharaḥ // (1560.2) Par.?
vidrumāgrāṅgurākāraiścañcadromāñcakañcukaiḥ / (1561.1) Par.?
krūrakrodhānalodbhūtairvisphuliṅgairivāvṛtaḥ // (1561.2) Par.?
pratāpamandirāgārakanakastambhasaṃnibhaiḥ / (1562.1) Par.?
śaṅkhacakragadāpadmalāñchanairbhūṣito bhujaiḥ // (1562.2) Par.?
kṛtāntadviradodīrṇakarṇacāmaravibhramaiḥ / (1563.1) Par.?
nakharāṃśucayaiḥ kurvansāṭṭahāsamivāmbaram // (1563.2) Par.?
merukūṭonnataskandhaśikharāsaktakesaraiḥ / (1564.1) Par.?
ghoraḥ karālakālāgnijīvanavyajanairiva // (1564.2) Par.?
jṛmbhāvispaṣṭadaṃṣṭrāṃśupaṭalairādiśanmuhuḥ / (1565.1) Par.?
caṇḍāṃśupuṇḍarīkasya visinīkāṇḍamaṇḍalam // (1565.2) Par.?
dṛptadaityaśatotpātaśaṃsinīṃ rudhirāruṇām / (1566.1) Par.?
akālasaṃdhyāṃ kurvāṇaḥ piṅgogranayanātapaiḥ // (1566.2) Par.?
babhrubhrubhaṅgavikaṭaṃ lalāṭataṭamunnatam / (1567.1) Par.?
adabhramiva saṃdhyābhraṃ sphurattārataḍidgaṇam // (1567.2) Par.?
sa gatvā daiteyanilayaṃ pralayānalasaṃnibhaḥ / (1568.1) Par.?
dadarśārkasahasrābhāṃ hiraṇyakaśipoḥ sabhām // (1568.2) Par.?
sthitāṃ jagattrayīmūrdhni hemamālāmivojjvalām / (1569.1) Par.?
divyaratnaphalodārasarvartukusumadrumām // (1569.2) Par.?
maṇikuṭṭimasaṃkrāntakāntakāntāmukhāmbujām / (1570.1) Par.?
tasyāṃ daityapatiḥ śrīmānvirarājorjitadyutiḥ // (1570.2) Par.?
pṛthuratnāsanotsaṅge sahasrāṃśurivodaye / (1571.1) Par.?
śuśubhe hemapadmasragvipule tasya vakṣasi // (1571.2) Par.?
kalpāntasūryamāleva taṭe kanakabhūbhṛtaḥ / (1572.1) Par.?
niṣiddhā lokapālānāṃ sthitiratreti śāsanam // (1572.2) Par.?
kṣaṇaṃ dikṣu lilekheva ratnakuṇḍalaraśmibhiḥ / (1573.1) Par.?
viṭaṅkaratnamukuṭoddyotairindrāyudhaprabhaiḥ // (1573.2) Par.?
muhurvyomamayūrasya ratnābhāramivākarot / (1574.1) Par.?
sevitaḥ siddhagandharvakinnarāpsarasāṃ gaṇaiḥ // (1574.2) Par.?
viśvaiśvaryābdhiphenaughaṃ babhāroṣṇīṣamujjvalam / (1575.1) Par.?
tasminsvargāṅgānāpāṇimandāndolitacāmaraiḥ / (1575.2) Par.?
rājalakṣmīrjahāseva taraṅgitasitāṃśuke // (1575.3) Par.?
athādṛśyata digdāhodgāradāruṇamambaram / (1576.1) Par.?
kenāpi........kṣaratkṣatajanirbharam // (1576.2) Par.?
prādurāsīttataḥ siṃhaḥ śrīmānpuruṣavigrahaḥ / (1577.1) Par.?
devo devāridalanaḥ kṛśānuśatapiṅgalaḥ // (1577.2) Par.?
taṃ vīkṣya hṛdayotkampanavadīkṣāvidhāyinam / (1578.1) Par.?
mithomukhāni ditijā vismayārtā vyalokayan // (1578.2) Par.?
ko 'yamityākule kṣipraṃ daityāsthānasabhāṅgaṇe / (1579.1) Par.?
dhīmānuvāca prahlādo hiraṇyakaśipoḥ sutaḥ // (1579.2) Par.?
sarvadevamayaḥ ko 'pi devo 'yaṃ mahasāṃ nidhiḥ / (1580.1) Par.?
yena naḥ sthagitānīva cetāṃsi ca vacāṃsi ca // (1580.2) Par.?
sa evāyaṃ hiraṇyākṣo yena nītaḥ pramāthinā / (1581.1) Par.?
kālakāpālikottalaskandhavalkalaketutām // (1581.2) Par.?
iti bruvāṇe prahlāde bhrukuṭīkuṭilānanaḥ / (1582.1) Par.?
hiraṇyakaśipurdaityāngṛhyatāmityabhāṣata // (1582.2) Par.?
vipracitiprabhṛtayastataste dānavarṣabhāḥ / (1583.1) Par.?
pradīptakaṅkaṭā ghorāstaṃ sarve paryavārayan // (1583.2) Par.?
śastravṛṣṭiṃ tadutsṛṣṭāṃ jvālājālajaṭākulām / (1584.1) Par.?
jagrāha niścalo devaḥ śoṇapuṣpāmiva srajam // (1584.2) Par.?
sa svadyotairiva vyāptaḥ śaraiḥ śikhadidāruṇaiḥ / (1585.1) Par.?
dṛṅmātreṇaiva tāṃścakre vātakṣiptatṛṇopamān // (1585.2) Par.?
nadatpralayajīmūtaniḥsvanastānvidhūya saḥ / (1586.1) Par.?
sabhāṃ babhañja saṃjātajanakṣobhavirāviṇīm // (1586.2) Par.?
daityacakre 'tha vidhvaste sahasā tasya tejasā / (1587.1) Par.?
daṣṭauṣṭhaḥ svayamuttasthau hiraṇyakaśipuḥ krudhā // (1587.2) Par.?
sa kṣipannastrasaṃghātaṃ daṇḍaṃ cikṣepa bhīṣaṇam / (1588.1) Par.?
kālacakraṃ triśūlaṃ ca kaṅkālaṃ musalaṃ tathā // (1588.2) Par.?
brahmāstramaśaniṃ tvāṣṭraṃ śaktiṃ pāśupataṃ halam / (1589.1) Par.?
kālamudgaramatyugraṃ kṛtāntāstraṃ savigraham // (1589.2) Par.?
ityetaiśchādyamāno 'pi na cakampe nṛkesarī / (1590.1) Par.?
nānāprāṇimukhairdaityairghorāmāyāmayairvṛtaḥ // (1590.2) Par.?
tato hiraṇyakaśipuḥ krodhāndhaḥ pṛthuvigrahaḥ / (1591.1) Par.?
cakāra jagatāṃ kṣobhaṃ yena lokāścakampire // (1591.2) Par.?
sapattanapurīdvīpapurīnagaraśāsanā / (1592.1) Par.?
mahī cacāla taṭinī mālinī śailaśālinī // (1592.2) Par.?
athākṛṣya bāladdaityaṃ kṛtvotsaṅge raṇotkaṭam / (1593.1) Par.?
vakṣasyadārayaddevo vajrogranakharaiḥ kharaiḥ // (1593.2) Par.?
daityahṛtkamalodīrṇā niryayuḥ śoṇitacchaṭāḥ / (1594.1) Par.?
nakhakrakacaniṣpeṣajātavahniśikhā iva // (1594.2) Par.?
hate daityeśvare vīre pravare darpaśālinām / (1595.1) Par.?
devā nṛharinirdiṣṭāṃ nijāṃ lakṣmīṃ prapedire // (1595.2) Par.?
stutaścaturmukhamukhairdhyeyo mokṣapathārthinām / (1596.1) Par.?
tataḥ kṣīrodadheḥ kūlamuttaraṃ prayayau hariḥ // (1596.2) Par.?
raktacchaṭāchuritadāruṇadaityavaśraḥsaṃdhyābhrarandhravisṛtā nakhaśuktayastāḥ / (1597.1) Par.?
devasya siṃhavapuṣaḥ suravairinārīvaktrābjapuñjaśiśirāṃśukalā jayanti // (1597.2) Par.?
hiraṇyakaśipoḥ sūnuḥ prahlādo daityaśekharaḥ / (1598.1) Par.?
pralhādasya suto vīraḥ suravairī virocanaḥ // (1598.2) Par.?
virocanasya tanyastrailokyavijayī baḍiḥauliḥjh / (1599.1) Par.?
dhṛtaḥ śakrapade cakravartī daityagaṇaiḥ svayam // (1599.2) Par.?
prayayau tridaśāñjetuṃ trijagadvyāpibhirbalaiḥ / (1600.1) Par.?
mattadvipaghaṭāghaṇṭāṭāṅkārghaṭṭitāmbaraḥ // (1600.2) Par.?
rathairnagaranisphārairgirirājanibhairgajaiḥ / (1601.1) Par.?
vātavegaiśca turagaistena khaṃ samapūryata // (1601.2) Par.?
svarbhānuvindanamuciprahlādabalaśambaraiḥ / (1602.1) Par.?
jambhakumbhodarogrākṣatārakākṣavirocanaiḥ // (1602.2) Par.?
vipracittihayagrīvamayamukhyaiḥ surāribhiḥ / (1603.1) Par.?
pradīptadhvajasaṃnāhaiḥ koṭīnāṃ koṭibhirvṛtaḥ // (1603.2) Par.?
cakāra dhavaloṣṇīṣacchatracāmaramaṇḍalaiḥ / (1604.1) Par.?
sphāraphenāvalīsphītadugdhodadhinibhaṃ nabhaḥ // (1604.2) Par.?
śakro 'pi saha lokeśairdhṛtastridaśakoṭibhiḥ / (1605.1) Par.?
cakre kuṭiladīptāṃśumaṇḍalīkapiśā diśaḥ // (1605.2) Par.?
atāḍyata tataścaṇḍastridaśāsurasainyayoḥ / (1606.1) Par.?
pralayāmbudharadhvānadhīraḥ samaradundubhiḥ // (1606.2) Par.?
atha śastrāstrasaṃghaṭṭajvālājaṭilavigrahāḥ / (1607.1) Par.?
kopānale khaḍgayūpe rudhirājye dhanuḥsruve / (1607.2) Par.?
tasminraṇamahāyajñe vibabhau dīkṣito baliḥ // (1607.3) Par.?
itaḥ śakrārkadahanairbāṇāsuramukhauritaḥ / (1608.1) Par.?
śarāndhakāre vihite ghoro 'bhūtsainyayoḥ kṣayaḥ // (1608.2) Par.?
tato daityāstranistriṃśadāritāstridaśā diśaḥ / (1609.1) Par.?
trastā yayurdehamātraparitrāṇatrapākulāḥ // (1609.2) Par.?
bhagnacakre gate śakre dahane gahanaiṣaṇi / (1610.1) Par.?
virate mārute yuddhādgṛhītapraśame yame // (1610.2) Par.?
trailokyādhipatirvīraḥ śaśāsa tridaśānbaliḥ / (1611.1) Par.?
niḥśeṣabhuvanādhīśamastakanyastaśāsanaḥ // (1611.2) Par.?
surarājye kathāśeṣe prājye rājye suradviṣām / (1612.1) Par.?
surāścaturmukhagirā trāṇāṃ nārāyaṇaṃ yayuḥ // (1612.2) Par.?
avyaktarūpo bhagavangīrvāṇairarthito vibhuḥ / (1613.1) Par.?
viveśa yogādaditergarbhaṃ vārṣasahasrikam // (1613.2) Par.?
sa kāśyapastato viṣṇuḥ śyāmo vāmanavigrahaḥ / (1614.1) Par.?
ajāyata jagaccyeṣṭho bālaḥ śreṣṭho divaukasām // (1614.2) Par.?
atrāntare baḍiaulirjhdhīmānaśvamedhāya dīkṣitaḥ / (1615.1) Par.?
babhūva sarvakāmānāṃ dātā kalpadrumo 'rthiṣu // (1615.2) Par.?
tasya yajñabhuvaṃ devo bṛhaspatisakhaḥ svayam / (1616.1) Par.?
gatvā viveśa triśikhaḥ kirīṭi chatradaṇḍavat // (1616.2) Par.?
śyāmaṃ padmapalāśākṣaṃ calatkuṭilakuntalam / (1617.1) Par.?
taṃ lāvaṇyamayaṃ vīkṣaaya yayau niścalatāṃ baḍiḥauliḥjh // (1617.2) Par.?
daityendraṃ sa samabhyetya mahātmā vāmanākṛtiḥ / (1618.1) Par.?
uvāca madhurodāragirā varṣannivāmṛtam // (1618.2) Par.?
mahendrasya kuberasya candrasya varumasya ca / (1619.1) Par.?
brahmaṇaścābhavadyajñastvatkratuśca virājate // (1619.2) Par.?
yajñānāmaśvamedho 'yaṃ varastvamiva dehinām / (1620.1) Par.?
śrutveti vāmanavacaḥ pūtātmā baḍiaulijhrabhyadhāt // (1620.2) Par.?
idaṃ te darśanaṃ sādho prīṇāti mama mānasam / (1621.1) Par.?
śrotraśuktisudhādhārā vāṇī te kasya na priyā // (1621.2) Par.?
dadāni kiṃ te 'bhimataṃ tvādṛśāṃ hi mahātmanām / (1622.1) Par.?
śarīramapi nādeyaṃ kiṃ punarbāhmataściram // (1622.2) Par.?
ityukte baḍiaulijhnā prītyā pratyabhāṣata vāmanaḥ / (1623.1) Par.?
dantatviṣā muhuḥ kurvankṣīrakṣālitamambaram // (1623.2) Par.?
padatrayaṃ tvayā mahyaṃ gurvarthaṃ saṃpradīyatām / (1624.1) Par.?
ataḥ paraṃ bhavatprītiṃ bahu manye priyaṃvada // (1624.2) Par.?
śrutveti vismitamanā baḍiḥauliḥjh provāca sasmitaḥ / (1625.1) Par.?
dātā baḍiaulirjhbhavānarthī tripadī dīyatāṃ katham // (1625.2) Par.?
dayitaṃ bahumānaṃ me yatheṣṭaṃ gṛhyatāṃ mune / (1626.1) Par.?
sasāgaragirīndrāpi svalpā te ratnasūrmahī // (1626.2) Par.?
ityucchamāne 'pi yadā yayāce nādhikaṃ hariḥ / (1627.1) Par.?
hastodakaṃ tadā prādādbaḍiaulirjhlajjānatānanaḥ // (1627.2) Par.?
tataḥ pravavṛdhe devaḥ sarvadevamayo vibhuḥ / (1628.1) Par.?
vyāpa padbhyāṃ vasumatīṃ śirasā ca divaṃ kṣaṇāt // (1628.2) Par.?
tasya pravardhamānasya trailokyākrāntikāriṇaḥ / (1629.1) Par.?
brahmaṇḍamānadaṇḍo 'bhūdaṇḍapādo 'ntarikṣagaḥ // (1629.2) Par.?
jagatparyāptametanme na saṃpūrṇe padadvaye / (1630.1) Par.?
itīva kampaviluṭhadgiriśabdairjagāda saḥ // (1630.2) Par.?
yaḥ pūrvamabhavadratnaṃ mukuṭe prāptamauktike / (1631.1) Par.?
vaktre smitāṃśucakraṃ ca śanaiḥ śaṅkho 'pi vakṣasi // (1631.2) Par.?
vyomni candraḥ sa evāsya paramākrantikāriṇaḥ / (1632.1) Par.?
ūrumāle jagāmāśu sragdāma sitapadmatām // (1632.2) Par.?
brahmaṇā kṣālite tasya pādapadme ivāmbubhiḥ / (1633.1) Par.?
jātā harajaṭājūṭamālā jagati jāhnavī // (1633.2) Par.?
iti trailokyamātkramya hṛtvā daityapateḥ kṣaṇāt / (1634.1) Par.?
sutale nāmni pātālatale tasyādiśatsthitim // (1634.2) Par.?
aho mahodadhisphītaṃ sattvaṃ balavato baleḥ / (1635.1) Par.?
yena svakāyabandhena dānaśeṣo viśodhitaḥ // (1635.2) Par.?
vismitāśca prahṛṣṭāśca lajjitāḥ kampitāstathā / (1636.1) Par.?
babhūvuḥ suragandharvasiddhacāraṇakiṃnarāḥ // (1636.2) Par.?
hatvā ditijasaṃghātaṃ baḍeaulerjhvṛttimakalpayat / (1637.1) Par.?
aśraddhayā hutaṃ dattaṃ śrāddhamaśrotriyaṃ tathā // (1637.2) Par.?
amantramavrataṃ yaśca yajñādikamadakṣiṇam / (1638.1) Par.?
vidhihīnaṃ yadanyacca tadasmai pradadau hariḥ // (1638.2) Par.?
tato nijapade devānyathāsthānaṃ niveśya saḥ / (1639.1) Par.?
ādideśa surendrasya śriyaṃ srajamivojjvalām // (1639.2) Par.?
iti te caritaṃ puṇyaṃ devasya kamalāpateḥ / (1640.1) Par.?
prādurbhāvaprasaṅgena kathitaṃ kilbiṣāpaham // (1640.2) Par.?
trailokyākrāntilīloditacaraṇanakhakhacchakāntipravāhaiḥ kurvanbrahmāṇḍamūrdhni prasṛtasurasaridvaijayantīvilāsam / (1641.1) Par.?
prodbhūtabrahmapadmapratimaparisarannābhilagnārkabimbaṃ niḥśeṣātaṅkaśāntyai bhavatu bhagavato rūpamatyadbhutaṃ naḥ // (1641.2) Par.?
iti kṣemendraviracitāyāṃ bhāratamañjaryāṃ paripūrṇo harivaṃśaḥ / (1642.1) Par.?
kāśmīriko guṇādhāraḥ prakāśendrābhidho 'bhavat / (1642.2) Par.?
nānārthisārthasaṃkalpapūraṇe kalpapādapaḥ // (1642.3) Par.?
saṃpūrṇadānasaṃtuṣṭāḥ prāhustaṃ brāhmaṇāḥ sadā / (1643.1) Par.?
indra evāsi kiṃtvekaḥ prakāśaste guṇo 'dhikaḥ // (1643.2) Par.?
yasya merorivodārāḥ kalyāṇapūrṇasaṃpadaḥ / (1644.1) Par.?
avāritamabhūdgehe bhojyasattraṃ dvijanmanām // (1644.2) Par.?
sūryagrahe tribhirlakṣairdattvā kṛṣṇājinatrayam / (1645.1) Par.?
alpaprado 'smītyabhavatkṣaṇaṃ lajjānatānanaḥ // (1645.2) Par.?
svayaṃbhūśaṃbhuvijaye yaḥ pratiṣṭhāpya devatāḥ / (1646.1) Par.?
dattvā koṭicaturbhāgaṃ devadvijamaṭhādiṣu // (1646.2) Par.?
pūjayitvā svayaṃ śarvaṃ prasaradbāṣpanirjharaḥ / (1647.1) Par.?
gāḍhaṃ dorbhyāṃ samāliṅgya yastatraiva vyapadyata // (1647.2) Par.?
kṣemendranāmā tanayastasya vidvatsaparyayā / (1648.1) Par.?
prayātaḥ kavigoṣṭhīṣu nāmagrahaṇayogyatām // (1648.2) Par.?
ācāryaśekharamaṇervidyāvivṛtikāriṇaḥ / (1649.1) Par.?
śrutvābhinavaguptākhyātsāhityaṃ bodhavāridheḥ // (1649.2) Par.?
śrīmadbhāgavatācāryasomapādabjareṇubhiḥ / (1650.1) Par.?
dhanyatāṃ yaḥ parāṃ prāpto nārāyaṇaparāyaṇaḥ // (1650.2) Par.?
kadācidbrāhmaṇenaitya sa rāmayaśasārthitaḥ / (1651.1) Par.?
saṃkṣiptāṃ bhāratakathāṃ kuruṣvetyāryacetasā // (1651.2) Par.?
sa tamūce karomyeva prāgetaccaritaṃ mama / (1652.1) Par.?
hṛṣṭaḥ satyavatīsūnuḥ svapne jñānanidhirdadau // (1652.2) Par.?
taṃ namaskṛtya varadaṃ sajjo 'haṃ tvatsamīhite / (1653.1) Par.?
ityuktvā svapnadṛṣṭasya munestuṣṭava tadvapuḥ // (1653.2) Par.?
namo jñānānalaśikhāpuñajapiṅgajaṭābhṛte / (1654.1) Par.?
kṛṣṇāyākṛṣṇamahase kṛṣṇadvaipāyanāya te // (1654.2) Par.?
namastejomayaśmaśruprabhāśabalitatviṣe / (1655.1) Par.?
vaktravāgīśvarīpadmarajasevoditaśriye // (1655.2) Par.?
namaḥ saṃdhyāsamādhānaniṣpītaravitejase / (1656.1) Par.?
trailokyatimirocchedadīpapratimacakṣuṣe // (1656.2) Par.?
namaḥ sahasraśākhāya dharmopavanaśākhine / (1657.1) Par.?
sattvapratiṣṭhāpuṣpāya nirvāṇaphalaśāline // (1657.2) Par.?
namaḥ kṛṣṇājinajuṣe bodhanandanavāsine / (1658.1) Par.?
vyāptāyevālijālena puṇyasaurabhalipsayā // (1658.2) Par.?
namaḥ śaśikalākārabrahmasūtrāṃśuśobhine / (1659.1) Par.?
śritāya haṃsakāntyeva saṃparkārkamalaukasaḥ // (1659.2) Par.?
namo vidyānadīpūrṇaśāstrābdhisakalendave / (1660.1) Par.?
pīyūṣarasasārāya kavivyāpāravedhase // (1660.2) Par.?
namaḥsatyanivāsāya svavikāśavilāsine / (1661.1) Par.?
vyāsāya dhāmne tapasāṃ saṃsārāyāsahāriṇe // (1661.2) Par.?
iti vyāsāṣṭakaṃ kṛtvā mahābhāratamañjarīm / (1662.1) Par.?
sacakre vibudhānandasudhāsyandataraṅgiṇīm // (1662.2) Par.?
aho kavisarasvatyā vicitreyaṃ prasannatā / (1663.1) Par.?
sadyo malinatā vaktre khalānāṃ jāyate yayā // (1663.2) Par.?
madvacodarpaṇatale mahābhāratadigdvipaḥ / (1664.1) Par.?
samastāvayavo 'pyeṣa muṣṭimeya ivekṣyate // (1664.2) Par.?
ratnodāracatuḥsamudraraśanāṃ bhuktvā bhuvaṃ kauravo bhagnoruḥ patitaḥ sa niṣparijane jīvanvṛkairbhakṣitaḥ / (1665.1) Par.?
gaupairviśvajayī jitaḥ sa vijayaḥ kakṣaiḥ kṣitā vṛṣṇayastasmātsarvamidaṃ vicārya suciraṃ śāntyai mano dīyatām // (1665.2) Par.?
phullendīvarasundaradyutimuṣaḥ śaureḥ śarīratviṣaḥ pāyāsurnijanābhipaṅkajarajolubdhālimālopamāḥ / (1666.1) Par.?
yāḥ kurvanti śaśāṅkabimbaviṣade lakṣmīmukhābje muhuḥ kastūrīrasapattrabhaṅgasubhagā lakṣmīmukhābje muhaḥ kastūrīrasapattrabhaṅgasubhagā lakṣmīprabhāvibhramam // (1666.2) Par.?
eṣa viṣṇukathātīrthapuṇyavatsalilokṣitaḥ / (1667.1) Par.?
prāptaḥ sāmānyajalpo 'pi kṣemendro 'dya kavīndratām // (1667.2) Par.?
Duration=5.3207199573517 secs.