UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10239
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tatam me apas tad u tāyate punaḥ svādiṣṭhā dhītir ucathāya śasyate / (1.1)
Par.?
ayaṃ samudra iha viśvadevyaḥ svāhākṛtasya sam u tṛpṇuta ṛbhavaḥ // (1.2)
Par.?
ābhogayam pra yad icchanta aitanāpākāḥ prāñco mama kecid āpayaḥ / (2.1)
Par.?
saudhanvanāsaś caritasya bhūmanāgacchata savitur dāśuṣo gṛham // (2.2)
Par.?
tat savitā vo 'mṛtatvam āsuvad agohyaṃ yacchravayanta aitana / (3.1)
Par.?
tyaṃ cic camasam asurasya bhakṣaṇam ekaṃ santam akṛṇutā caturvayam // (3.2)
Par.?
viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvam ānaśuḥ / (4.1)
Par.?
saudhanvanā ṛbhavaḥ sūracakṣasaḥ saṃvatsare sam apṛcyanta dhītibhiḥ // (4.2)
Par.?
kṣetram iva vi mamus
tejanenaṃ ekam pātram ṛbhavo jehamānam / (5.1)
Par.?
upastutā upamaṃ nādhamānā amartyeṣu śrava icchamānāḥ // (5.2)
Par.?
ā manīṣām antarikṣasya nṛbhyaḥ sruceva ghṛtaṃ juhavāma vidmanā / (6.1)
Par.?
taraṇitvā ye pitur asya saścira ṛbhavo vājam aruhan divo rajaḥ // (6.2)
Par.?
ṛbhur na indraḥ śavasā navīyān ṛbhur vājebhir vasubhir vasur dadiḥ / (7.1)
Par.?
yuṣmākaṃ devā avasāhani priye 'bhi tiṣṭhema pṛtsutīr asunvatām // (7.2)
Par.?
niś carmaṇa ṛbhavo gām apiṃśata saṃ vatsenāsṛjatā mātaram punaḥ / (8.1)
Par.?
saudhanvanāsaḥ svapasyayā naro jivrī yuvānā pitarākṛṇotana // (8.2)
Par.?
vājebhir no vājasātāv aviḍḍhy ṛbhumāṁ indra citram ā darṣi rādhaḥ / (9.1) Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (9.2)
Par.?
Duration=0.11789488792419 secs.