UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10611
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā carṣaṇiprā vṛṣabho janānāṃ rājā kṛṣṭīnām puruhūta indraḥ / (1.1)
Par.?
stutaḥ śravasyann avasopa madrig yuktvā harī vṛṣaṇā yāhy arvāṅ // (1.2) Par.?
ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ / (2.1)
Par.?
tāṁ ā tiṣṭha tebhir ā yāhy arvāṅ havāmahe tvā suta indra some // (2.2)
Par.?
ā tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni / (3.1)
Par.?
yuktvā vṛṣabhyāṃ vṛṣabha kṣitīnāṃ haribhyāṃ yāhi pravatopa madrik // (3.2)
Par.?
ayaṃ yajño devayā ayam miyedha imā brahmāṇy ayam indra somaḥ / (4.1)
Par.?
stīrṇam barhir ā tu śakra pra yāhi pibā niṣadya vi mucā harī iha // (4.2)
Par.?
o suṣṭuta indra yāhy arvāṅ upa brahmāṇi mānyasya kāroḥ / (5.1)
Par.?
vidyāma vastor avasā gṛṇanto vidyāmeṣaṃ vṛjanaṃ jīradānum // (5.2)
Par.?
Duration=0.079676866531372 secs.