UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10299
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kā rādhaddhotrāśvinā vāṃ ko vāṃ joṣa ubhayoḥ / (1.1)
Par.?
kathā vidhāty apracetāḥ // (1.2) Par.?
vidvāṃsāv id duraḥ pṛcched avidvān itthāparo acetāḥ / (2.1)
Par.?
nū cin nu marte akrau // (2.2)
Par.?
tā vidvāṃsā havāmahe vāṃ tā no vidvāṃsā manma vocetam adya / (3.1)
Par.?
prārcad dayamāno yuvākuḥ // (3.2)
Par.?
vi pṛcchāmi pākyā na devān vaṣaṭkṛtasyādbhutasya dasrā / (4.1)
Par.?
pātaṃ ca sahyaso yuvaṃ ca rabhyaso naḥ // (4.2)
Par.?
pra yā ghoṣe bhṛgavāṇe na śobhe yayā vācā yajati pajriyo vām / (5.1)
Par.?
praiṣayur na vidvān // (5.2)
Par.?
śrutaṃ gāyatraṃ takavānasyāhaṃ ciddhi rirebhāśvinā vām / (6.1)
Par.?
ākṣī śubhas patī dan // (6.2)
Par.?
yuvaṃ hy āstam maho
ran yuvaṃ vā yan niratataṃsatam / (7.1)
Par.?
tā no vasū sugopā syātam pātaṃ no vṛkād aghāyoḥ // (7.2)
Par.?
mā kasmai dhātam abhy amitriṇe no mākutrā no gṛhebhyo dhenavo guḥ / (8.1)
Par.?
stanābhujo aśiśvīḥ // (8.2)
Par.?
duhīyan mitradhitaye yuvāku rāye ca no mimītaṃ vājavatyai / (9.1)
Par.?
iṣe ca no mimītaṃ dhenumatyai // (9.2)
Par.?
aśvinor asanaṃ ratham anaśvaṃ vājinīvatoḥ / (10.1)
Par.?
tenāham bhūri cākana // (10.2)
Par.?
ayaṃ samaha mā
tanūhyāte janāṁ anu / (11.1)
Par.?
somapeyaṃ sukho rathaḥ // (11.2)
Par.?
adha svapnasya nir vide 'bhuñjataś ca revataḥ / (12.1)
Par.?
ubhā tā basri naśyataḥ // (12.2)
Par.?
Duration=0.16677308082581 secs.