UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10625
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samiddho adya rājasi devo devaiḥ sahasrajit / (1.1)
Par.?
dūto havyā kavir vaha // (1.2)
Par.?
tanūnapād ṛtaṃ yate madhvā yajñaḥ sam ajyate / (2.1)
Par.?
dadhat sahasriṇīr iṣaḥ // (2.2)
Par.?
ājuhvāno na īḍyo devāṁ ā vakṣi yajñiyān / (3.1)
Par.?
agne sahasrasā asi // (3.2)
Par.?
prācīnam barhir ojasā sahasravīram astṛṇan / (4.1)
Par.?
yatrādityā virājatha // (4.2)
Par.?
virāṭ samrāḍ vibhvīḥ prabhvīr bahvīś ca bhūyasīś ca yāḥ / (5.1)
Par.?
duro ghṛtāny akṣaran // (5.2)
Par.?
surukme hi supeśasādhi śriyā virājataḥ / (6.1)
Par.?
uṣāsāv eha sīdatām // (6.2)
Par.?
prathamā hi suvācasā hotārā daivyā kavī / (7.1)
Par.?
yajñaṃ no yakṣatām imam // (7.2)
Par.?
bhāratīᄆe sarasvati yā vaḥ sarvā upabruve / (8.1)
Par.?
tā naś codayata śriye // (8.2)
Par.?
tvaṣṭā rūpāṇi hi prabhuḥ paśūn viśvān samānaje / (9.1) Par.?
teṣāṃ na sphātim ā yaja // (9.2)
Par.?
upa tmanyā vanaspate pātho devebhyaḥ sṛja / (10.1)
Par.?
agnir havyāni siṣvadat // (10.2)
Par.?
purogā agnir devānāṃ gāyatreṇa sam ajyate / (11.1)
Par.?
svāhākṛtīṣu rocate // (11.2)
Par.?
Duration=0.20308113098145 secs.