Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Agni
Show parallels Show headlines
Use dependency labeler
Chapter id: 10422
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agniṃ hotāram manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam / (1.1) Par.?
ya ūrdhvayā svadhvaro devo devācyā kṛpā / (1.2) Par.?
ghṛtasya vibhrāṣṭim anu vaṣṭi śociṣājuhvānasya sarpiṣaḥ // (1.3) Par.?
yajiṣṭhaṃ tvā yajamānā huvema jyeṣṭham aṅgirasāṃ vipra manmabhir viprebhiḥ śukra manmabhiḥ / (2.1) Par.?
parijmānam iva dyāṃ hotāraṃ carṣaṇīnām / (2.2) Par.?
śociṣkeśaṃ vṛṣaṇaṃ yam imā viśaḥ prāvantu jūtaye viśaḥ // (2.3) Par.?
sa hi purū cid ojasā virukmatā dīdyāno bhavati druhantaraḥ paraśur na druhantaraḥ / (3.1) Par.?
vīᄆu cid yasya samṛtau śruvad vaneva yat sthiram / (3.2) Par.?
niḥṣahamāṇo yamate nāyate dhanvāsahā nāyate // (3.3) Par.?
dṛᄆhā cid asmā anu dur yathā vide tejiṣṭhābhir araṇibhir dāṣṭy avase 'gnaye dāṣṭy avase / (4.1) Par.?
pra yaḥ purūṇi gāhate takṣad vaneva śociṣā / (4.2) Par.?
sthirā cid annā ni riṇāty ojasā ni sthirāṇi cid ojasā // (4.3) Par.?
tam asya pṛkṣam uparāsu dhīmahi naktaṃ yaḥ sudarśataro divātarād aprāyuṣe divātarāt / (5.1) Par.?
ād asyāyur grabhaṇavad vīᄆu śarma na sūnave / (5.2) Par.?
bhaktam abhaktam avo vyanto ajarā agnayo vyanto ajarāḥ // (5.3) Par.?
sa hi śardho na mārutaṃ tuviṣvaṇir apnasvatīṣūrvarāsv iṣṭanir ārtanāsv iṣṭaniḥ / (6.1) Par.?
ādaddhavyāny ādadir yajñasya ketur arhaṇā / (6.2) Par.?
adha smāsya harṣato hṛṣīvato viśve juṣanta panthāṃ naraḥ śubhe na panthām // (6.3) Par.?
dvitā yad īṃ kīstāso abhidyavo namasyanta upavocanta bhṛgavo mathnanto dāśā bhṛgavaḥ / (7.1) Par.?
agnir īśe vasūnāṃ śucir yo dharṇir eṣām / (7.2) Par.?
priyāṁ apidhīṃr vaniṣīṣṭa medhira ā vaniṣīṣṭa medhiraḥ // (7.3) Par.?
viśvāsāṃ tvā viśām patiṃ havāmahe sarvāsāṃ samānaṃ dampatim bhuje satyagirvāhasam bhuje / (8.1) Par.?
atithim mānuṣāṇām pitur na yasyāsayā / (8.2) Par.?
amī ca viśve amṛtāsa ā vayo havyā deveṣv ā vayaḥ // (8.3) Par.?
tvam agne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayir na devatātaye / (9.1) Par.?
śuṣmintamo hi te mado dyumnintama uta kratuḥ / (9.2) Par.?
adha smā te pari caranty ajara śruṣṭīvāno nājara // (9.3) Par.?
pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye / (10.1) Par.?
prati yad īṃ haviṣmān viśvāsu kṣāsu joguve / (10.2) Par.?
agre rebho na jarata ṛṣūṇāṃ jūrṇir hota ṛṣūṇām // (10.3) Par.?
sa no nediṣṭhaṃ dadṛśāna ā bharāgne devebhiḥ sacanāḥ sucetunā maho rāyaḥ sucetunā / (11.1) Par.?
mahi śaviṣṭha nas kṛdhi saṃcakṣe bhuje asyai / (11.2) Par.?
mahi stotṛbhyo maghavan suvīryam mathīr ugro na śavasā // (11.3) Par.?
Duration=0.27273893356323 secs.