UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10427
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indrāya hi dyaur asuro anamnatendrāya mahī pṛthivī varīmabhir dyumnasātā varīmabhiḥ / (1.1)
Par.?
indraṃ viśve sajoṣaso devāso dadhire puraḥ / (1.2)
Par.?
indrāya viśvā savanāni mānuṣā rātāni santu mānuṣā // (1.3)
Par.?
viśveṣu hi tvā savaneṣu tuñjate samānam ekaṃ vṛṣamaṇyavaḥ pṛthak svaḥ saniṣyavaḥ pṛthak / (2.1)
Par.?
taṃ tvā nāvaṃ na parṣaṇiṃ śūṣasya dhuri dhīmahi / (2.2)
Par.?
indraṃ na yajñaiś citayanta āyava stomebhir indram āyavaḥ // (2.3)
Par.?
vi tvā tatasre mithunā avasyavo vrajasya sātā gavyasya niḥsṛjaḥ
sakṣanta indra niḥsṛjaḥ / (3.1)
Par.?
yad gavyantā dvā janā svar yantā samūhasi / (3.2)
Par.?
āviṣ karikrad vṛṣaṇaṃ sacābhuvaṃ vajram indra sacābhuvam // (3.3)
Par.?
viduṣ ṭe asya vīryasya pūravaḥ puro yad indra śāradīr avātiraḥ sāsahāno avātiraḥ / (4.1)
Par.?
śāsas tam indra martyam ayajyuṃ śavasas pate / (4.2)
Par.?
mahīm amuṣṇāḥ pṛthivīm imā apo mandasāna imā apaḥ // (4.3)
Par.?
ād it te asya vīryasya carkiran madeṣu vṛṣann uśijo yad āvitha sakhīyato yad āvitha / (5.1)
Par.?
cakartha kāram ebhyaḥ pṛtanāsu pravantave / (5.2)
Par.?
te anyām anyāṃ nadyaṃ saniṣṇata śravasyantaḥ saniṣṇata // (5.3) Par.?
uto no asyā uṣaso juṣeta hy arkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ / (6.1)
Par.?
yad indra hantave mṛdho vṛṣā
vajriñciketasi / (6.2)
Par.?
ā me asya vedhaso navīyaso manma śrudhi navīyasaḥ // (6.3)
Par.?
tvaṃ tam indra vāvṛdhāno asmayur amitrayantaṃ tuvijāta martyaṃ vajreṇa śūra martyam / (7.1)
Par.?
jahi yo no aghāyati śṛṇuṣva suśravastamaḥ / (7.2)
Par.?
riṣṭaṃ na yāmann apa bhūtu durmatir viśvāpa bhūtu durmatiḥ // (7.3)
Par.?
Duration=0.15000295639038 secs.